
अभय शुक्ल/लखनऊ। अद्यतनस्य रूसदेशे तस्य पूर्ववर्ती सोवियतसङ्घस्य च हिन्दीशिक्षा १९५७ तमे वर्षे एव आरब्धा अतः रूसीनागरिकेण हिन्दी भाषा भाषणं महत्त्वपूर्णं न गणयितुं शक्यते। परन्तु अद्यतनकाले भारते रूसीदूतावासस्य द्वितीयकमाण्डः रोमन बाबुस्किन् यदि हिन्दीभाषायाः कतिपयानि शब्दानि प्रयुङ्क्ते तर्हि तत् महत्त्वपूर्णं भवति। रूस देशात् तैलक्रयणस्य कारणेन अद्यकाले भारतेन सह सैम-मातुलस्य नेत्राणि रक्तानि सन्ति। अस्मिन् सन्दर्भे रूसीदूतावासेन अगस्तमासस्य २० दिनाङ्के पत्रकारसम्मेलनं कृतम्। तस्मिन् पत्रकार सम्मेलने हिन्दीभाषायां वाक्यद्वयेन स्वस्य सम्बोधनस्य आरम्भं कृत्वा भारतीयभाषाप्रेमिणां पत्रकारानां हृदयं जित्वा। बाबुस्किन् इत्यस्य प्रथमं वाक्यं आसीत् यत् ‘सर्वस्य हृदयेन स्वागतम्’ इति। पत्रकारिता जगतः व्यक्तित्वानां श्रवण इन्द्रियाणि हिन्दीभाषायाः अस्य प्रयोगस्य आघातं सहन्ते स्म, यदा बाबुस्किन् द्वितीयं वाक्यं विशिष्टभारतीयसांस्कृतिकशैल्या त्यक्तवान्, ‘वयं आरभेमः…भगवानगणेशेन सह। गणेशचतुर्थी आगच्छति। बाबुस्किनस्य हिन्दीभाषा भारतीय राजनीतेः समाजस्य च तस्य खण्डस्य कृते पाठः भवितुम् अर्हति, यः हिन्दीभाषायाः प्रश्नः आगच्छति मात्रेण आन्दोलितः भवति। येषां कृते विदेशीय आङ्ग्ल भाषा स्वीकार्यं स्वीकार्यं च मन्यते तेषां कृते हिन्दी स्वपरिचयस्य विषये प्रश्नान् उत्थापयति इव स्वतन्त्र भारतस्य राजनीतिः जाति-धर्म-भाषा-आधारेण कथं विभक्ता अभवत् इति समाजः प्रतिदिनं सम्मुखीभवति, साक्षी च भवति।
अस्याः विभाज नात्मक चिन्तनस्य प्रभावः एव अस्माकं स्वभाषासु अपि विग्रहाः सृज्यन्ते। राजनीतिः भारतीयभाषाणां परस्परं विरुद्धं स्थापयति, एतेन च स्वस्यराजनैतिकं लक्ष्यं सेवते। यदि निरन्तरतायाः सकारात्मकतायाः च दृष्ट्या दृश्यते तर्हि तस्य सामाजिक विघटनस्य आधारः सुदृढः भवति। तादात्म्यबोधस्य जागरणस्य आडम्बरेण भाषावैरस्यराजनीतेः एकमात्रं उद्देश्यं सामाजिकविघटनं वर्धयितुं तस्य विभक्तसमाजस्य मध्येतस्य साचेउपयुज्यमानस्य विशालस्य समर्थनस्य आधारस्य निर्माणं च अस्ति अत एव यदा नूतना शिक्षानीतिः भारतीयभाषाणां माध्यमेन प्राथमिक शिक्षायाः विषये चर्चां करोति तदा तमिल राजनैतिक परिचयः हिन्दीभाषायाः पार्श्वे उत्तिष्ठति। कन्नड-बङ्गलाभाषा-चेतना अपि हिन्दी-विरुद्धम् उत्तिष्ठति। एतेषां स्थानीय भाषा बोधस्य क्रीडकानां कृते सा आङ्ग्लभाषा, या कथिता वैश्विकरूपेण लोकप्रिया, सा तेषां स्वकीया भवति इति रोचकम्। परन्तु वास्तविकता एषा यत् यदि वयं गभीरं पश्यामः तर्हि आङ्ग्लभाषायाःलोकप्रियताकेवलंअमेरिका, कनाडा, दक्षिण आप्रिâका, ब्रिटेन, आयर्लैण्ड्, आस्ट्रेलिया, न्यूजीलैण्ड्, भारत, हाङ्गकाङ्ग इत्यादिषु एव अस्ति। बाबुश्किन् आङ्ग्लभाषा अपि स्वीकृतवती अस्ति। पश्चात् भारतीयपत्रकारानाम् कृते आयोजिते पत्रकारसम्मेलने सः आङ्ग्लभाषायां वदतिस्म। परन्तु हिन्दी भाषायां वदन् सः एकप्रकारेण भारतीयजनानाम् हृदयं जितुम् अयच्छत्। यथा नरेन्द्रमोदी स्थानीय समुदायस्य हृदयं प्रति मार्गं स्थापयितुं स्थानीय भाषाणां केनचित् शब्देन स्वभाषणस्य आरम्भं कुर्वन् आसीत्। अहं न जानामि यत् तत्र उपस्थिताः कति भारतीय पत्रकाराः बाबुश्किनः हिन्दीभाषां वदन् हृदयं जित्वा, परन्तु यतः तस्य मधुर भाषणस्य प्रचारः इलेक्ट्रॉनिक माध्यमेषु सामाजिक माध्यमेषु च अभवत्, तस्मात् सः निश्चित रूपेण ठेठ भारतीयानां हृदयं जित्वा अस्ति। सोवियतसङ्घदेशे हिन्दीचलच्चित्राणि बहु रोचन्ते। एकस्मिन् काले राजकपूरस्य चलच्चित्राणि अत्यन्तं लोकप्रियाः आसन्। राजकपूर अभिनीतस्य श्री ४२० चल च्चित्रस्य ‘मेरा जुता है जापानी, ये पटलून् इंग्लिश, सर पे लाल टोपी रूसी, फिर भी दिल है हिन्दुस्तानी’ इति गीतं एकदा सोवियतसङ्घस्य गृहेषु प्रियं जातम् आसीत् साम्यवादीशासनकाले रूसराजधानी मास्को नगरे प्रगतिप्रकाशनम्, राडुगाप्रकाशनं च द्वौ हिन्दीप्रकाशकौ अपि सक्रियौ आस्ताम्। एतेषां प्रकाशनानां माध्यमेन रूसी-लेखकानाम् अपि च लेनिन-स्टालिन-आदीनां कृतीनां हिन्दीभाषायां अनुवादःकृतः, अल्पमूल्येन च उपलभ्यते स्म। एकस्मिन् काले सोवियत सङ्घस्य ‘सोवियतदेश’, ‘स्पुतनिक’ इति पत्रिकाद्वयं भारते अतीव लोकप्रियम् आसीत्। तत्र हिन्दीभाषायाः अपि बहुधा अध्ययनं भवति। १९५५ तमे वर्षे आरब्धम्। ततः पूर्वं भारतस्य विषये रूसस्य रुचिः केवलं संस्कृत भाषायाः साहित्यस्य च अध्ययने एव सीमितम् आसीत्। १९५५तमे वर्षे सोवियतसङ्घस्य तत्कालीन प्रधानमन्त्री निकिता ख्रुश्चेवः भारतं गतवती। अस्मिन् भ्रमणकाले सः महत्त्वपूर्णां घोषणां कृतवान्। सः अवदत् यत्, ‘अस्माकं देशस्य शिक्षा व्यवस्था एतादृशी विकसिता भवतु इति वयं पश्यामः यत् उत्तमः समर्थतमः च नूतनः पीढी हिन्दीभाषा इत्यादीनि भारतीय भाषाणि शिक्षेत’ इति।तदनन्तरं सोवियत सङ्घे हिन्दीप्रकाशनं, शिक्षा च आरब्धा। मास्कोराज्यविश्वविद्यालये, रूसीराज्यमानव विज्ञान विश्वविद्यालये, अन्तर्राष्ट्रीय सम्बन्ध विश्वविद्यालये, संक्तपीटर बर्ग विश्वविद्यालये, विद्यालय नम्बर-१९,मास्को, सुदूर पूर्व विश्वविद्यालये,व्लादिवोस्तोक् इत्यादिषु हिन्दीभाषायाः शिक्षणं क्रियते तदतिरिक्तं मास्कोनगरे भारतीयदूतावासस्य जवाहरलालनेहरू सांस्कृतिककेन्द्रे हिन्दीवर्गाः प्रचलन्ति। एतेषु कक्षासु सर्वेषां आयुवर्गस्य जनाः हिन्दीभाषां शिक्षन्ते।
स्पष्टं भवति यत् विदेशिनः हिन्दीभाषां शिक्षन्ते, ये विदेशिनः भारतम् आगताः ते हिन्दीभाषां वदन्ति। इस्कॉन् मन्दिराण्िा गत्वा द्रष्टुं शक्नुवन्ति यत् भगवतः कृष्णस्य विदेशीयाः भक्ताः अपि मधुरहिन्दी भाषायां वदन्तः दृश्यन्ते। परन्तु अस्माकं स्वराजनीतेः एकः खण्डः अस्माकं हिन्दीभाषां परिहरति। बाबुष्किनस्य मधुरा हिन्दी एतादृशानां जनानां कृते मधुरा भर्त्सना अस्ति। बाबुष्किन इत्यादिभिः जनाभिः उच्चारिता हिन्दी भारतीय भाषाप्रेमिणां कृते नूतनोत्साहस्य संप्रेषणस्य साधनम् अस्ति। एतादृशाः सुखदाः आयोजनाः न केवलं हिन्दीभाषां अपितु भारतीय भाषाप्रेमिणः अपि प्रेरयन्ति। काश अस्माकं राजनीतिःअपिएतत् अवगत्य, तेन प्रेरणाम् अवाप्तुम् प्रयत्नं कृतवती, भाषायाः नामधेयेन विभाजनकारी राजनैतिकक्रियाकलापाः परिहरति स्म।