बकरीद-नमाजानां समापनं शान्ति-सुरक्षा-सन्देशेन अभवत्-प्रयागराजस्य मस्जिदेषु नमाजः अर्पितः, प्रशासनं सजगः अभवत्

प्रयागराज:। वार्ताहर:। त्यागस्य समर्पणस्य च प्रतीकं ईद-उल-आझा इति उत्सवः मंगलवासरे प्रयागराज-नगरे पूर्णभत्तäया, शान्ति-अनुशासनेन च आचरितः। नगरस्य मुख्य धार्मिक स्थानेषु-विशेषतः प्रयागराज इद्गाह, करेली, अटाला, हाशिमपुरा, नैनी, झुनसी, धूमगंज इत्यादिषु मस्जिदेषु प्रातःकालादेव नमाजीः आगमनं आरब्धवन्तः। प्रयागराजस्य ऐतिहासिक इद्गाह-क्रीडाङ्गणे प्रातःकाले सम्यक् ८:३० वादने ईद-उल-आझा-नमाजाः कृताः। मुस्लिम समुदायस्य सहस्राणि जनाः एकीकृत्य ईश्वरस्य दरबारस्य प्रणामं कृतवन्तः। प्रार्थनायाः अनन्तरं जनाः परस्परं आलिंगनं कृत्वा परस्परं ईद मुबारकस्य शुभकामनाम् अददुः, शान्तिस्य भ्रातृत्वस्य च सन्देशं दत्तवन्तः। बकरीद् इस्लाम धर्मस्य महत्त्वपूर्णः उत्सवः अस्ति, यः हजरत इब्राहिमस्य बलिदानस्य स्मृतौ आचर्यते। अस्मिन् दिने अलाहस्य समर्पणं प्रार्थनां कृत्वा ततः बलिदानं कृत्वा व्यक्तं भवति। एतत् बलिदानं निर्धनानाम्, प्रतिवेशिनः, बन्धुजनानाञ्च मध्ये वितरित्वा इस्लामस्य सामाजिकानि मानवीय मूल्यानि अपि स्वीक्रियन्ते। प्रशासनस्य सज्जता सुरक्षा व्यवस्था च
नमाजकाले किमपि प्रकारस्य अराजकतायाः अप्रिय घटनायाः वा परिहाराय प्रशासनं पूर्वमेव सजगं आसीत् इदगाह-भूमौ अन्येषां मस्जिदानां च परितः स्थानीय पुलिसस्य, आरएएफ, पीएसी, गुप्तचर-एककानां च भारी तैनाती कृता। मस्जिदानां परिसराणां च निरीक्षणं ड्रोन्-कैमरेण कृतम् आसीत्। नैनी-स्थानकस्य समीपे सावधानतारूपेण दुकानानि बन्दाः आसन्, नगरेनिरन्तरं ध्वजयात्राः अपि क्रियन्ते स्म। नमाजस्य पूर्वं वरिष्ठाः पुलिस-अधिकारिणः इद्गाह-नगरं गत्वा सुरक्षा व्यवस्थायाः व्यक्तिगतरूपेण समीक्षां कृतवन्तः। डीसीपी सिटी इत्यनेन उक्तं यत्, ‘अस्माभिः पूर्वमेव पूर्णतया सज्जता कृता आसीत्। सर्वाणि व्यवस्थानि समये एव कार्यान्विताः, ईदनमाजः च शान्तिपूर्वकं सम्पन्नः।’

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page