प्रो. रमाकान्तपाण्डेयः ‘कविआचार्य रेवाप्रसादद्विवेदि सम्मान’ इत्यनेन अलङ्कृतः’

(वार्ताहर:-प्रवेशकुमारशुक्ल, भोपालम्) केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरस्य यशस्वी-निदेशकः प्रो. रमाकान्त पाण्डेयः सनातन-कवि-आचार्य-रेवाप्रसाद द्विवेदी-सम्मान इत्यनेन अलङ्कृतः। अस्य सम्मानस्य प्रदाने अवसरः आसीत् महर्षेः पतञ्जलेः जन्मजयंती-महोत्सवः यः उत्तर प्रदेशस्य वाराणस्यां नागकुप-शास्त्रार्थ-समित्या आयोजितः। प्रो. पाण्डेयस्य नेतृत्वे प्रायः त्रिंशत् अनुसंधान-छात्राः पीएचडी-उपाधिं प्राप्तवन्तः। तेन अनेकानि संस्कृत-नाटकानि निर्देशितानि, येषां प्रस्तुतीः विदेशेषु अपि सम्पन्नाः। अद्यतनेषु दिवसेषु प्रो. पाण्डेयेन पञ्चषष्टिः ग्रन्थाः, एकशतम् अशीतिः च शोधपत्राणि प्रकाशितानि। तस्य समीक्षा-निपुणतायाः, संपादन-कुशलतायाः च कारणेन तेन प्रायः पञ्चदश-सम्मानाः लब्धाः। प्रो. पाण्डेयः विभिन्न-विश्वविद्यालयेषु पाठ्यक्रम-निर्माणे अपि योगदानं दत्तवान्, यत्र कुरुक्षेत्र-विश्वविद्यालयः, इग्नू च विशेषतया प्रमुखौ स्तः। राष्ट्रस्य विविधानि विश्वविद्यालयानि आयोजितेषु शोध-संगोष्ठीषु तेन बीज वक्तव्यानि, शोधपत्र प्रस्तुतयः च दत्ताः। विदेशेषु थाईलैण्ड्, लण्डन्, आयरलैण्ड्, नेपालदेशे च तेन व्याख्यानानि प्रदत्तानि। अद्यतनकाले सः भोपाल परिसरस्यनिदेशकः, भाषा-साहित्य-संस्कृति-संकायस्य अधिष्ठाता, नाट्यशास्त्राध्ययन-परिषदस्य अध्यक्षा: च सन्ति ।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page