
सन्तप्रेमानन्दमहाराजस्य विषये अद्यकाले धार्मिकजगति यः विवादः आरब्धः सः न स्थगितः अस्ति। भवद्भ्यः वदामः यत् जगद्गुरु रामभद्राचार्यः अद्यैव एकस्मिन् पोड्कास्ट् मध्ये प्रेमानन्दमहाराजं ‘चमत्कारिकं’ न मन्यते इति वदन् हलचलं जनयति स्म सः अपि आव्हानं कृतवान् यत् यदि सः वास्तवमेव चमत्कारिकः अस्ति तर्हि सः स्वस्य संस्कृतश्लोकानाम् अर्थं हिन्दीभाषायां व्याख्यातव्यः इति। अनेन कथनेन साधुसमुदायः शिबिरद्वये विभक्तः अस्ति । वृन्दावन-ब्रजयोः अनेके सन्ताः रामभद्राचार्यजी इत्यस्य टिप्पणीं अहंकार-प्रेरितं इति वर्णितवन्तः । साधक मधुसूदन दासः अवदत् यत् ‘भक्तेः भाषायाः सह किमपि सम्बन्धः नास्ति। यदा कश्चन चीनी, प्रâेंचभाषा वा अन्यभाषा वा भाषी अपि भक्तिं करोति तदा ईश्वरः तत् स्वीकुर्वति। संस्कृतं न ज्ञात्वा भक्तिविषये प्रश्नः कर्तुं न शक्यते। तस्मिन् एव काले अभिदासमहाराजस्य विश्वासः अस्ति यत् प्रेमानन्दमहाराजः कलियुगस्य दिव्यः साधुः अस्ति, यः कोटि-कोटि-युवकान् गलत्-मार्गात् दूरीकृत्य सत्कर्म-प्रति नेतवान् । तादृशस्य साधुस्य विषये टिप्पणीं कर्तुं न युक्तम्। दिनेशफलाहरी इत्यनेन अपि उक्तं यत् ‘रवणस्य अपि एतावत् दम्भः नासीत्। प्रेमानन्दमहाराजस्य जीवनं सरलतायाः पूर्णं अस्ति, तस्य सम्पत्तिः नास्ति, यदा तु रामभद्राचार्यस्य सम्पत्तिः अस्ति। प्रेमानन्दस्य केवलं राधानामस्य शक्तिः एव अस्ति। अनमोल शास्त्री प्रेमानन्दमहाराजं ‘युवानां हृदयस्पन्दनम्’ इति वर्णयन् सन्तस्य अन्यस्य अवमाननं न युक्तम् इति अवदत्। अन्येषां बहूनां साधकानां अपि एतादृशी प्रतिक्रिया आसीत् ।अपरपक्षे रामभद्राचार्यस्य वक्तव्यस्य अनन्तरं शंकराचार्य स्वामी अविमुक्तेश्वरानन्दसरस्वती इत्यनेन प्रेमानन्दमहाराजस्य भक्तिविधि विषये अपि परोक्षरूपेण प्रश्नाः उत्थापिताः सन्ति। शास्त्रज्ञानं विना आध्यात्मिकता अपूर्णा इति वदति। अस्याः विचारधारायाः कारणात् तस्य प्रवृत्तिः रामभद्राचार्यस्य पक्षे इति मन्यते। अनेन विवादेन साधुसमुदायः एकमतं नास्ति इति स्पष्टं जातम् । एकः पक्षः प्रेमानन्दमहाराजं ‘कलियुगस्य दिव्यः साधुः’ इति मत्वा जनमार्ग दर्शकः इति वदति, अपरः पक्षः तस्य चमत्कारस्य आध्यात्मिकज्ञानस्य च विषये प्रश्नान् उत्थापयति। यदि पश्यामः तर्हि भक्ति-ज्ञान-परम्परा-विषये उत्पन्नः अयं विवादः मथुरा-वृन्दावनतः काशीपर्यन्तं चर्चाविषयः अभवत्। एकतः प्रेमानन्द महाराजः युवानां मध्ये लोकप्रियः, साधनायाः सरलधारायां च प्रतीकः इति मन्यते, अपरतः विद्वान् परम्परासम्बद्धाः सन्ताः एतां शैल्यां अपूर्णां मन्यन्ते। अर्थात् अद्यत्वे साधुसमुदायः पुनः एकवारं तस्यैव शाश्वतप्रश्नस्य पुरतः तिष्ठति-किं भक्तिः केवलं ज्ञानेन भाषायाश्च सिद्धा भवति, अथवा भावविश्वासयोः पूर्णा।