प्रशिक्षणकेन्द्रे छात्राणां मृत्योः उत्तरदायी कः ?

दिल्लीनगरस्य पुरातनराजेन्द्रनगरस्य राव आईएएस अध्ययनस्य (कोचिंग्) केन्द्रस्य तहखाने वर्षाजलस्य अचानकं प्रवेशात् चतुर्घण्टाभ्यः अधिकं यावत् फसन्तः त्रयः छात्राः मृताः। घटनासमये तहखाने पुस्तकालये ३०-३५ छात्राः आसन् । आगच्छन्तं जलं दृष्ट्वा शेषाः प्रस्थिताः। त्रयः अटन्तः अवशिष्टाः भूत्वा मृताः। प्रशिक्षणकेन्द्रस्य स्वामी, प्रकरणस्य प्रेरणादाता च गृहीताः सन्ति। पूर्वं (२०२३ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के) दिल्ली-नगरस्य मुखर्जीनगरे एकस्मिन् कोचिंग्-केन्द्रे अग्निः प्रज्वलितः। प्रशिक्षणकेन्द्रस्य खिडक्याः पलायनं कृत्वा छात्राणां प्राणाः रक्षितव्याः आसन्। अस्मिन् दुर्घटने ६० छात्राः अपि घातिताः अभवन्। प्रशिक्षण केन्द्रेषु दुर्घटनाः, प्रतिभागिनां आत्महत्या च अद्यत्वे सामान्याः सन्ति। घटना भवति। अन्वेषणस्य आदेशाः सन्ति किन्तु किमपि न भवति। ये प्रशिक्षणकेन्द्राणि चालयन्ति ते अतीव प्रभावशालिनः सन्ति, द्वितीयम् अस्माकं व्यवस्था पूर्णतयाभ्रष्टाचारे निमग्नः अस्ति, धनस्य पुरतः मानवमृत्युस्य सञ्चिकाः कचरे गच्छन्ति, ततः नूतनः दुर्घटना भवति, ततः अन्वेषणं भवति, पुनः सञ्चिका कचरे गच्छति .अस्ति राजेन्द्रनगरस्य प्रशिक्षणकेन्द्रे मृतानां छात्राणां पहिचानं तानिया सोनी, श्रेया यादव (उभौ २५ वर्षीयौ) नवीन डेल्विन् (२८) च इति ज्ञातम् अस्ति। तानिया तेलङ्गाना नगरस्य श्रेयः उत्तरप्रदेशस्य, नवीनः केरलस्य आसीत्। ते सर्वे सिविलसेवापरीक्षायाः सज्जतां कुर्वन्तिस्म। शनिवासरे प्रशिक्षणकेन्द्रस्य तहखाने निर्मितस्य पुस्तकालये बहवः छात्राः आसन् यदा सहसा जलप्लावनम् अभवत्, त्रयः छात्राः वेदनाया: मृताः। तहखानस्य अनुमतिः भण्डारस्य आसीत्, न तु पुस्तकालयस्य, तथापि पुस्तकालयः प्रचलति स्म इति कथ्यते। प्रशिक्षण संस्थायाः पुस्तकालय रूपेण उपयुज्य मानस्य तहखाने जलं कथं प्राप्तम् इति दिल्लीपुलिसः अन्वेषणं कुर्वती अस्ति। प्रारम्भिक अन्वेषणेन ज्ञायते यत् भूमौ प्रायः अष्टपादपर्यन्तं अधः स्थिते तहखाने शनिवासरे सायं पुस्तकालयः आसीत् यत्र कतिपये छात्राः उपस्थिताः आसन् इति सूत्रेषु उक्तं यतः प्रचण्डवृष्ट्या प्रशिक्षणकेन्द्रस्य द्वारं बन्दं जातम्। भवने जलस्य प्रवेशं निवारयितुं प्रशिक्षण केन्द्रस्य प्रवेशद्वारे इस्पातशाला स्थापिता अस्ति। तहखाना जलेन कथं पूरितः इति पुलिस-अग्निशामकविभागाः अन्वेषणं कुर्वन्ति, दिल्ली-नगरस्य मेयरः शैली ओबेरॉयः भवनानां तहखानेषु प्रचलितानां नगरस्य सर्वेषां कोचिंग-केन्द्राणां विरुद्धं कार्यवाहीम् आदेशं दत्तवान्। सः अवदत् यत् एतादृशाः प्रशिक्षण केन्द्राणि भवनस्य उपनियमानाम् उल्लङ्घनं कुर्वन्ति, मानदण्डानुसारं न सन्ति। कथ्यते यत् नगरनिगमस्य साहचर्येन राजेन्द्रनगरे ९५ प्रतिशतं प्रशिक्षणवर्गाः तहखानेषु चालिताः सन्ति।
प्रायः एकवर्षपूर्वं दिल्ली-उच्चन्यायालयेन शुक्रवासरे मुखर्जीनगरे स्थिते कोचिंग-केन्द्रेगुरुवासरे, जून-मासस्य १५ दिनाङ्के प्रज्वलितस्य अग्नि-घटनायाः सुओ मोतु-संज्ञानं गृहीतम्। न्यायालयेन दिल्ली-सर्वकाराय, दिल्ली-अग्नि-संस्थायाः सूचना जारीकृता सेवा विभाग, न्यायालयेन अग्निसेवा विभागाय निर्देशः दत्तः यत् एतादृशानां सर्वेषां संस्थानां अग्निसुरक्षा लेखा परीक्षां कृत्वा तेषां अग्नि सुरक्षा प्रमाणपत्राणां परीक्षणं करणीयम्। एते आदेशाः दिल्ली उच्चन्यायालयेन २०२३ तमस्य वर्षस्यजूनमासस्य १६ दिनाङ्के दत्ताः। न्यायालयस्य आदेशेन कृते अन्वेषणे किं जातम् इति अपि अन्वेषणं भवेत किं सर्वं भोजनं त्यक्तम् अस्ति ? यदि तस्मिन् समये अन्वेषणं सम्यक् कृतम् आसीत्। यदि गलत्रूपेण प्रचलन्ति केन्द्राणि बन्दीकृतानि स्यात् तर्हि एषः दुर्घटना अवश्यमेव न स्यात्। अयं दुर्घटना स्पष्टतया सत्यं वदति यत् एतत् अन्वेषणं सम्यक् न कृतम्।घटना भवति, अन्वेषणस्य आदेशाः दीयते, एते आदेशाः अन्वेषणाधिकारिभ्यः लुण्ठनस्य अधिकारं ददति। एतस्य आदेशस्य अनन्तरं अन्वेषणाधिकारी गत्वा प्रशिक्षण केन्द्रे दोषान् ज्ञास्यति। सूचनां दास्यति। वयं अस्माकं सुविधाशुल्कं संग्रहयिष्यामः, कतिपयेभ्यः दिनेभ्यः अनन्तरं सर्वं सञ्चिकासु दफनम् भविष्यति। किञ्चित्कालानन्तरं अन्यः दुर्घटना भविष्यति, ततः अन्वेषणं भविष्यति। तदा अधिकारिणः आपदायां अवसरान् प्राप्नुयुः। ततः क्रीडा भविष्यति। सर्वं यथावत् निरन्तरं भविष्यति। अस्मिन् भ्रष्टे सर्वकारीययन्त्रे सुधारस्य आशा नास्ति इव । कठोर अनुशासनं न आरोपयित्वा एतत् न सुधरति। तत्र सर्वकारीय व्यवस्थायाः उन्नयनस्य आवश्यकता वर्तते। वस्तुतः मुखर्जीनगरः हिन्दी भाषिणां छात्राणां कृते, राजेन्द्रनगरः च सिविलसेवानां सज्जतायै आङ्ग्ल भाषिणां छात्राणां कृते बृहत् केन्द्रं जातम् अस्ति। अत्र बहवः प्रशिक्षण संस्थाः सन्ति। प्रतिवर्षं सिविल सेवा परीक्षायां इतः अधिकतमं अभ्यर्थीनां चयनं भवति। एकस्याः सूचनायाः अनुसारं प्रतिवर्षं प्रायः एकलक्षं छात्राः यूपीएससी सिविलसेवापरीक्षायाः सज्जतायै मुखर्जीनगरं परिसरेषु च आगच्छन्ति। मुखर्जीनगरक्षेत्रं स्वयमेव लघुभारतम् अस्ति। राजेन्द्र नगरस्य अपि स्थितिः समाना अस्ति। प्रतिवर्षं उत्तरप्रदेशात्, उत्तराखण्डात्, बिहारात्, हरियाणा, कर्णाटकात्, उड़ीसा, पूर्वोत्तर राज्येभ्यः च छात्राः प्रतियोगितापरीक्षायाः सज्जतायै अत्र आगच्छन्ति। मुखर्जीनगरे राजेन्द्रनगरे च यूपीएससी सिविल सेवा सज्जतायै महतीं सस्तीं च कोचिंग् उपलभ्यते। एतदेव कारणं यत् आर्थिकदृष्ट्या दुर्बल कुटुम्बात् आगताः बालकाः अपि अत्र सहजतया स्वस्य सज्जतां कर्तुं शक्नुवन्ति। मुखर्जीनगरे, राजेन्द्रनगरे च आवासीय भवनानि वाणिज्यिक क्रियाकलापानाम् केन्द्रस्थानानि अभवन्। िवगतदशके अत्र प्रशिक्षण केन्द्राणां जलप्लावनम् अभवत्। अधिकांशेषु गृहेषु प्रशिक्षणकेन्द्राणि प्रचलन्ति वा सम्पत्तिस्वामिनः पुस्तकालयं वा पीजीं वा निर्माय धनं अर्जयन्ति परन्तु ते अद्यापि नगरनिगमाय शुल्कं दातुं लज्जन्ते। एतेषां गुणानाम् उपयोगः व्यावसायिक रूपेण क्रियते। भवनानां उपनियमानाम् उल्लङ्घनेन अधिकांशभवनानि प्रशिक्षणसंस्थासु परिणतानि सन्ति । अद्यैव निर्धारितमानकानां अवहेलना कृत्वा कक्ष्याः परिवर्तनं कृतम् अस्ति। अस्य कारणात् अनेके भवनानि संरचनात्मकरूपेण दुर्बलाः अभवन् ।
यूपीएससी, एसएससी इत्यादीनां सज्जतां कुर्वन्तः छात्राः कोचिंग इन्स्टिट्यूट् संचालकानाम् मनमानानां विरुद्धं स्वरं उत्थापयितुं न शक्नुवन्ति। मेषबकवत् चरित्वा कक्षायां पाठ्यन्ते। २०१९ तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के गुजरात-देशस्य सूरत-नगरे एकस्मिन् कोचिंग्-केन्द्रे अग्नि-प्रकोपे २२ छात्राणां मृत्योः अनन्तरं गुजरात-सर्वकारेण राज्यस्य सर्वाणि निजी-प्रशिक्षणकेन्द्राणि यावत् अग्नि-सुरक्षा-निरीक्षणं न क्रियते तावत् बन्दं कर्तुं आदेशः दत्तः विद्यालयानां, महाविद्यालयानाम्, प्रशिक्षण केन्द्राणां, चिकित्सालयाः,शॉपिङ्ग् मॉलस्य, अन्येषां वाणिज्यिक भवनानां च अग्निसुरक्षा निरीक्षणस्य आदेशः अपि सर्वकारेण दत्तः। दिल्ली अग्निशामक सेवा दिल्लीनगरस्य सर्वेषां प्रशिक्षण केन्द्राणां अग्निसुरक्षा निरीक्षणं कर्तुं निश्चयं कृतवती आसीत्। तदा अपि आदेशाःआसन्। अन्वेषणंकृतम्।नियमस्य उल्लङ्घकानां सूचनांदत्त्वा कार्यं सम्पन्नम्। सम्बन्धिताधिकारिणः जनानां सह प्रसन्नाः अकरोत्। कार्यं पूर्ववत् अचलत्। अस्मिन् अपि तथैव भवति इव। वस्तुतः एतादृशाः बृहत् घटनाः सम्बद्धानां अधिकारिणांआयस्यस्रोतः भवन्ति।
विभागाधिकारिणः अभावानाम् निरीक्षणं कृत्वा दर्शयन्ति इति दृष्टम्। सूचनां प्रेषयामः। अधिकांशतः तेषां सम्पर्कः अग्निसंरक्षण साधनं स्थापयतिभिः सह स्थापितः अस्ति। ये एतानि उपकरणानि स्थापयन्ति ते विभागीया धिकारिणां प्रियाः भवन्ति अतः कार्यं मानकानुसारं न भवति। ते पूर्णधनं गृहीत्वा अपि कार्यं न सम्पन्नं कुर्वन्ति। सर्वं पूर्ववत् प्रचलति। एतादृशे सति यावत् व्यवस्थायाः उत्तरदायी अधिकारिणां विरुद्धं कठोरकार्याणि न क्रियन्ते तावत् किमपि सुधारं न भविष्यति। कस्य विभागस्य कस्य अधिकारी दोषी आसीत् इति ज्ञातुं अन्वेषणं करणीयम्। उत्तरदायित्वं कः न निर्वहति स्म ? उत्तरदायी अधिकारिणां विरुद्धं अपि कठोरकार्याणि करणीयाः, तेषां विरुद्धं दोषपूर्ण हत्यायाः प्रकरणाः पञ्जीकृताः भवेयुः, यद्यपि ते निवृत्ताःसन्ति। २०१९ तमस्य वर्षस्य सूरत-घटनायाः अनन्तरं अन्वेषणे यत् घटितं तत् अपि भवितुम् अर्हति। एतत् विना किमपि न भविष्यति। एवं सति नगरनिगमस्य प्रमादः स्पष्टतया दृश्यते। तहखाने अनुज्ञां विना प्रशिक्षणं प्रचलति इति स्थगयितुं तस्य दायित्वम् अस्ति। अन्येषां नालिकानां शोधनं तस्य कार्यम् अस्ति। उभयत्र प्रमादः अभवत्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page