
प्रयागराज। २०२५ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के प्रयागराज मण्डलस्य मण्डलीयरेलव्यवस्थापककार्यालये राष्ट्रस्य ७९तमं स्वातन्त्र्यदिवसं महता उत्साहेन आचरितम। अस्मिन् अवसरे कार्यक्रमे संभागीय रेल व्यवस्थापकेन रेलसंरक्षणबलस्य, नागरिकरक्षायाः, भारत स्काउट् गाइडस्य च परेडस्य निरीक्षणं कृतम्। विभागीय रेल व्यवस्थापकेन उल्लेखनीयकार्यं कृतवन्तः १३० रेलवे कर्मचारिणः अपि पुरस्कृताः। अस्मिन् अवसरे संभागीयरेलवे प्रबन्धकेन गौरवपूर्णराष्ट्रस्य ७९ तमे स्वातन्त्र्यदिवसस्य शुभ अवसरे अधिकारिभ्यः, कर्मचारिभ्यः, संघेभ्यः, महासंघेभ्यः, मीडियाव्यक्तिभ्यः च हार्दिकं अभिनन्दनं, शुभकामनाश्च प्रदत्ताः। उपस्थित जनानाम् सम्बोधनं कुर्वन् विभागीय रेलमार्गप्रबन्धकः अवदत् यत् स्वतन्त्रता एव सः अमूल्यः निधिः, यस्य कृते अस्माकं देशस्य महान् व्यक्तित्वाः सर्वं त्यागं कृतवन्तः। अस्माकं महत् सौभाग्यं यत् वयं स्वतन्त्रे भारते जन्म प्राप्य तेषां स्वातन्त्र्यसेनानानां त्यागस्य कठिन सङ्घर्षस्य च फलस्वरूपं प्राप्तां स्वातन्त्र्यं भोजयामः
प्रयागराजसंभागः ऊर्जायाः उत्साहेन च परिपूर्णः विभागः इति संभागीयरेलवे प्रबन्धकः अवदत्। अत्रत्याः अधिकारिणः, पर्यवेक्षकाः, कर्मचारी च सकारात्मक दृष्टिकोणेन, चपलतायाः च परिपूर्णाः सन्ति। महाकुम्भ मेला २०२५ इत्यस्य भव्य-दिव्य-कार्यक्रमे प्रयागराज-मण्डलेन स्वसेवाः पूर्णतया तत्परतापूर्वकं प्रदातुं अभिलेखः स्थापितः अस्ति। प्रयागराज-संभागस्य उत्तमकार्यस्य रेखांकनं कृत्वा संभागीय रेलवे-प्रबन्धकेन उक्तं यत् चालूवित्तीयवर्षस्य प्रथम त्रिमासे १.९ कोटि यात्रिकाणां परिवहनं कृतम्, तस्मात् ४२२.९२ कोटि रूप्यकाणां राजस्वं प्राप्तम्। प्रयागराज मण्डलेन चालू वित्त वर्षस्य प्रथमत्रिमासे मेलएक्सप्रेस्रेलयानानां ८१ज्ञ् समयपालनं प्राप्तम्। कानपुर-मध्यस्थे यात्रिक-सुविधासु सुधारं कर्तुं, जनसमूहस्य दबावं न्यूनीकर्तुं च १३ युग्मानि रेलयानानि गोविन्दपुरी-स्थानकं प्रति स्थानान्तरितानि सन्ति। ०२ युग्मानां रेलयानानां अधिकतमवेगः ११० कि.मी.प्रतिघण्टातः १३० कि.मी. यात्रिकाणां कृते उत्तमसुविधाः प्रदातुं रेलयानानि पारम्परिकरेकात् एलएचबीरेकरूपेण परिवर्तितानि, विस्तारितानि, नवीनविरामस्थानानि, कोचसङ्ख्यायां वृद्धिः च कृता अस्ति। चालूवित्तवर्षस्य प्रथमत्रिमासे रोड् अण्डर ब्रिज/रोड् ओवर ब्रिज इत्यस्य निर्माणानन्तरं ०२ लेवलक्रॉसिंग् बन्दाः अभवन्। अनेन सामान्यजनस्य आन्दोलनं अधिकं सुरक्षितं सुलभं च अभवत्। चालूवित्त वर्षस्य प्रथमत्रिमासे ७०६ दीर्घदूरदीर्घदूरयानानि चालितानि, यत् गतवित्त वर्षस्य अपेक्षया ६.३ज्ञ् अधिकम् अस्ति प्रयागराजविभागे सुरक्षायाः आदर्श वाक्येन सह कार्यं करणं प्राथमिकता अस्ति, चालूवित्तीय वर्षे ६९ रेलकर्मचारिणः सुरक्षाक्षेत्रे अनुकरणीयकार्यस्य कृते सुरक्षा पुरस्कारेण पुरस्कृताः सन्ति। स्टेशनेषु यात्रिकाणां सुरक्षिततया सुचारुतया च गमनम् सुनिश्चित्य ०७ ओवर सेतुः, ४६ सेतुः च पुनर्स्थापितः, २३४० वर्ग मीटर् क्षेत्रे मञ्चशालाः निर्मिताः।
प्रयागराजविभागे प्रतिदिनं वंदेभारतराजधानी इत्यादीनां रेलयानानां सहितं औसतेन १५२ रेलयानानि अधिकतमं १३० कि.मी. १४४.६३ कि.मी.खण्डे अनुभागवेगः प्रतिघण्टां ११० कि.मी.पर्यन्तं वर्धितः अस्ति। तथैव चुनार-छप्राणस्य २०.२० कि.मी.खण्डस्य अनुभागवेगः ६० कि.मी.तः प्रतिघण्टां ९० कि.मी.पर्यन्तं वर्धितः अस्ति। ‘अमृतभारत स्थानय् ाोजना’ इत्यस्य अन्तर्गतं प्रयागराज मण्डलस्य १६ स्टेशनाः विकसिताः सन्ति, येषु गोविन्दपुरी-कर्चना-स्थानकानां उद्घाटनं कृतम् अस्ति तथा च ५ स्टेशनानाम् निर्माणकार्यं प्रायः सम्पन्नम् अस्ति अस्मिन् अवसरे आयोजितानां सांस्कृतिक कार्यक्रमानाम् अन्तर्गतं राजेशकुमारगौतमः स्वस्य सुमधुरस्वरस्य ‘ओ देश मेरे’ इति गीतं गायितवान् तथा च मृणालकुमारः राजेशकुमारगौतमः च ‘जलवा तेरा जलवा’ इति गीतं गायितवन्तौ, मनवी गुप्ता च शास्त्रीयनृत्यस्य प्रदर्शनं कृतवन्तौ। अस्मिन् कार्यक्रमे लोको पायलट्-समूहेन आकर्षकं राजस्थान-लोकनृत्यं प्रस्तुतं कृत्वा कार्यक्रमे उपस्थितान् सर्वान् मंत्रमुग्धं कृतवान् । कार्यक्रमे रंजीतसिंहः सिन्थेसाइजरः, अनिलकुमार जीः अष्टपदं च अभिनयम् अकरोत्।
२०२५ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के सुबेदार गञ्जे स्थिते उत्तरमध्यरेलवे मुख्यकार्यालये प्रयागराजे राष्ट्रस्य ७९ तमः स्वातन्त्र्यदिवसः अतीव उत्साहेन आचरितः। कार्यक्रमस्य आरम्भः महाप्रबन्धक श्री उपेन्द्रचन्द्र जोशी द्वारा ध्वजरोहणेन अभवत्। अस्मिन् अवसरे कार्यक्रमस्य कालस्य मध्ये महा प्रबन्धकेन रेलवे संरक्षणबलस्य, भारतस्काउट् एण्ड् गाइड्स् तथा सेण्ट् जॉन् एम्बुलेन्स ब्रिगेडस्य परेडस्य निरीक्षणं कृतम्। महाप्रबन्धकः उल्लेखनीयकार्यं कृतवन्तः २१ रेलवेकर्मचारिणः अपि पुरस्कृतवान्। अस्मिन् अवसरे आयोजिते रङ्गिणी सांस्कृतिककार्यक्रमे श्रीमतिमातृणां मार्गदर्शने टेण्डरफीट्-बालानां वन्दे मातरम्-गीते समूहनृत्यः। स्वातन्त्र्य दिवसस्य सन्देशे महा प्रबन्धकेन गौरवपूर्णराष्ट्रस्य ७९ तमे स्वातन्त्र्यदिवसस्य शुभ अवसरे उत्तरमध्यरेलमार्गस्य सर्वेषां कर्मचारिणां, जवानानां, पर्यवेक्षकाणां, अधिकारिणां, तेषां परिवाराणां च हार्दिकं शुभकामना: च शुभकामना: च दत्ता। महाप्रबन्धकस्य भाषणं यथा-‘अस्माकं गौरवपूर्ण राष्ट्रस्य ७९ तमे स्वातन्त्र्यदिवसस्य शुभ अवसरे उत्तरमध्य रेलवे परिवारस्य हार्दिकं अभिनन्दनं करोमि। एषः ऐतिहासिकः दिवसः अस्ति यदा अस्माकं देशः विदेशशासनस्य दासतायाः च श्रृङ्खलाभ्यः स्वातन्त्र्यं प्राप्तवान् तथा च वयं सजीवराष्ट्रत्वेन स्वस्य गौरवं पुनः प्राप्तवन्तः।अद्य वयं स्मरामः बलिदानं कृत्वा देशं मुक्तं कृतवन्तः अस्माकं महापुरुषाणां निःस्वार्थसेवा च अस्माकं पवित्रं कर्तव्यं यत् तेषां स्वातन्त्र्यसेनानीनां पोषितस्य देशस्य विकासस्य स्वप्नं साकारं कृत्वा अस्मिन् शुभ अवसरे राष्ट्रस्य तस्य नागरिकानां च सेवायाः सह वयं मानवतायाः व्यापकस्य उद्देश्यस्य कृते अपि समर्पिताः एव तिष्ठामः एषः अपि उत्तमः अवसरः अस्ति यदा वयं अस्माकं पूर्वप्रदर्शनस्य मूल्याज्र्नं कुर्मः तथा च भविष्यस्य योजनानां रूपरेखां दद्मः उत्तरमध्य रेलवे वर्ष २००३ तमे वर्षे निर्मितस्य समयात् भारतीय रेलवे इत्यस्य महत्त्वपूर्णभागत्वेन स्वस्य महत्त्वपूर्णं योगदानं ददाति।
एतत् योगदानं मुख्यतया अस्माकं वित्तीय प्रदर्शने प्रतिबिम्बितम् अस्ति तथा विविधा र्जनेषु गतवर्षस्य समानकालस्य तुलने अस्मिन् वर्षे प्रथम त्रिमासे क्रमशः ३.६४ प्रतिशतं ८३.७४ प्रतिशतं च वृद्धिः अभवत् मालवाहक भारः ३ प्रतिशतं वर्धितः अस्ति २०२४-२५ वर्षस्य कालखण्डे अस्माकं भण्डारविभागेन २७२ कोटिरूप्यकाणां विक्रयणं कृत्वा महत्त्वपूर्णा उपलब्धिः प्राप्ता, यत् अस्मिन् वर्षे जुलाई मासस्य अन्ते ७५ कोटिरूप्यकाणां स्क्रैपं विक्रीतम् अस्ति अस्मान् यत् अस्मिन् वर्षे जनवरीतः फरवरीपर्यन्तं प्रयागराज नगरे आयोजिते महाकुम्भमेलायां प्रयागराज नगरे एकत्रितस्य यात्रिकाणां भक्तानां च बृहत्तमस्य आवागमनस्य कृते रेलवेकर्मचारिणां आधुनिकतांत्रिक साधनानाञ्च माध्यमेन विस्तृतं कार्ययोजनां कृत्वा तस्य सटीकं कार्यान्वयनम् अस्माभिः सुरक्षितं, सुनिश्चितं कृतम्।
मेला इत्यस्य सुचारुतया सफलतया च संगठनं यात्रिकाणां सुचारुतया द्रुतगत्या च कृते श्Eश्ळ रेलयानानां उपयोगः बृहत्परिमाणे कृतः आसीत् तथा च एतानि पारम्परिकरेकेषु उभयतः इञ्जिनं स्थापयित्वा प्रभावीरूपेण संचालिताः आसन् यात्रिकाणां सुविधायै बहुभाषिकसार्वजनिकसंबोधनप्रणाल्याः, बहुभाषिकसूचनापुस्तिकानां, कुम्भरेलसेवा मोबाईल एप्लिकेशनानादीनां अभिनवसाधनानाम् उपयोगः कृतः रेलवे कर्मचारिभ्यः तेषां निरन्तर अथककार्य्ये सहायता प्रदातुं शक्यते तथा च यात्रिकाणां कृते उत्तमसेवा सुनिश्चितरूपेण महाकुम्भमेलायां ५००० कोटिरूप्यकाणां मूल्यस्य आधारभूतसंरचनाकार्यं सम्पन्नं जातम् उत्तरमध्यरेलवे इत्यस्य समन्वितप्रयत्नाः प्रमुखा भूमिकां निर्वहन्ति स्म तथा च वयं १७०० तः अधिकानि रेलयानानि सुचारुतया चालितवन्तः महाकुम्भस्नानार्थं आगतानां प्रायः ५ कोटितीर्थयात्रिकाणां परिवहनम्।