प्रयागराज-नगरे अतिक्रमण-निष्कासन-अभियानम्-निगमेन सिविल-रेखासु अवैध-अतिक्रमणानि दूरीकृतानि

प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमेन शुक्रवासरे सिविल लाइन्स् क्षेत्रे अतिक्रमणनिष्कासनस्य विशालः अभियानः कृतः। भारतस्य मुख्यन्यायाधीशस्य उत्तरप्रदेशस्य मुख्यमन्त्रिणः च सम्भाव्यभ्रमणात् पूर्वं एषा कार्यवाही कृता नगरायुक्त सीलम साईते जायाः निर्देशानुसारं कृतायां अस्मिन् कार्ये पदमार्गेभ्यः, मार्गेभ्यः च अवैध अतिक्रमणानि दूरीकृतानि। अतिरिक्त नगरायुक्तस्य नेतृत्वे अभियाने एकं भारी पुलिसबलं नियोजितम् आसीत्। निगम दलेन अवैधमार्गपार्श्वे स्थिताः कियोस्काः अपसारिताः। दुकानानां बहिः स्थापितानि अतिक्रमित फलकानि, पादमार्गे लम्बमानानि चिमनीनि च जप्ताः। जेसीबी इत्यनेन सह बहवः अवैध निर्माणाः अपि ध्वस्ताः अभवन्। तत्रैव अनेकेषां दुकानदारानाम् अतिक्रमणकारिणां च दण्डः संगृहीतः। नगरे कोऽपि अतिक्रमणं न सहते इति अधिकारिणः स्पष्टं कृतवन्तः। एषा क्रिया न केवलं नगरस्य सौन्दर्यीकरणाय, अपितु कानूनव्यवस्थायाः, यातायातस्य च सुधारणाय अपि आवश्यकी अस्ति स्थानीयजनानाम् प्रतिक्रिया मिश्रिता आसीत्। केचन एतस्य पदस्य स्वागतं कृतवन्तः। तस्मिन् एव काले केचन व्यापारिणः आकस्मिकं कार्यं कृत्वा अप्रसन्नतां प्रकटितवन्त नगरायुक्तः उक्तवान् यत् भविष्ये अपि एतत् अभियानं निरन्तरं भविष्यति। नगरस्य अन्येषु क्षेत्रेषु अपि एतादृशी कार्यवाही भविष्यति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page