प्रयागराज-नगरे अतिक्रमण-निष्कासन-अभियानम्-निगमेन सिविल-रेखासु अवैध-अतिक्रमणानि दूरीकृतानि

प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमेन शुक्रवासरे सिविल लाइन्स् क्षेत्रे अतिक्रमणनिष्कासनस्य विशालः अभियानः कृतः। भारतस्य मुख्यन्यायाधीशस्य उत्तरप्रदेशस्य मुख्यमन्त्रिणः च सम्भाव्यभ्रमणात् पूर्वं एषा कार्यवाही कृता नगरायुक्त सीलम साईते जायाः निर्देशानुसारं कृतायां अस्मिन् कार्ये पदमार्गेभ्यः, मार्गेभ्यः च अवैध अतिक्रमणानि दूरीकृतानि। अतिरिक्त नगरायुक्तस्य नेतृत्वे अभियाने एकं भारी पुलिसबलं नियोजितम् आसीत्। निगम दलेन अवैधमार्गपार्श्वे स्थिताः कियोस्काः अपसारिताः। दुकानानां बहिः स्थापितानि अतिक्रमित फलकानि, पादमार्गे लम्बमानानि चिमनीनि च जप्ताः। जेसीबी इत्यनेन सह बहवः अवैध निर्माणाः अपि ध्वस्ताः अभवन्। तत्रैव अनेकेषां दुकानदारानाम् अतिक्रमणकारिणां च दण्डः संगृहीतः। नगरे कोऽपि अतिक्रमणं न सहते इति अधिकारिणः स्पष्टं कृतवन्तः। एषा क्रिया न केवलं नगरस्य सौन्दर्यीकरणाय, अपितु कानूनव्यवस्थायाः, यातायातस्य च सुधारणाय अपि आवश्यकी अस्ति स्थानीयजनानाम् प्रतिक्रिया मिश्रिता आसीत्। केचन एतस्य पदस्य स्वागतं कृतवन्तः। तस्मिन् एव काले केचन व्यापारिणः आकस्मिकं कार्यं कृत्वा अप्रसन्नतां प्रकटितवन्त नगरायुक्तः उक्तवान् यत् भविष्ये अपि एतत् अभियानं निरन्तरं भविष्यति। नगरस्य अन्येषु क्षेत्रेषु अपि एतादृशी कार्यवाही भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page