
प्रयागराज:। वार्ताहर:। प्रयागराज नगर निगमेन शुक्रवासरे सिविल लाइन्स् क्षेत्रे अतिक्रमणनिष्कासनस्य विशालः अभियानः कृतः। भारतस्य मुख्यन्यायाधीशस्य उत्तरप्रदेशस्य मुख्यमन्त्रिणः च सम्भाव्यभ्रमणात् पूर्वं एषा कार्यवाही कृता नगरायुक्त सीलम साईते जायाः निर्देशानुसारं कृतायां अस्मिन् कार्ये पदमार्गेभ्यः, मार्गेभ्यः च अवैध अतिक्रमणानि दूरीकृतानि। अतिरिक्त नगरायुक्तस्य नेतृत्वे अभियाने एकं भारी पुलिसबलं नियोजितम् आसीत्। निगम दलेन अवैधमार्गपार्श्वे स्थिताः कियोस्काः अपसारिताः। दुकानानां बहिः स्थापितानि अतिक्रमित फलकानि, पादमार्गे लम्बमानानि चिमनीनि च जप्ताः। जेसीबी इत्यनेन सह बहवः अवैध निर्माणाः अपि ध्वस्ताः अभवन्। तत्रैव अनेकेषां दुकानदारानाम् अतिक्रमणकारिणां च दण्डः संगृहीतः। नगरे कोऽपि अतिक्रमणं न सहते इति अधिकारिणः स्पष्टं कृतवन्तः। एषा क्रिया न केवलं नगरस्य सौन्दर्यीकरणाय, अपितु कानूनव्यवस्थायाः, यातायातस्य च सुधारणाय अपि आवश्यकी अस्ति स्थानीयजनानाम् प्रतिक्रिया मिश्रिता आसीत्। केचन एतस्य पदस्य स्वागतं कृतवन्तः। तस्मिन् एव काले केचन व्यापारिणः आकस्मिकं कार्यं कृत्वा अप्रसन्नतां प्रकटितवन्त नगरायुक्तः उक्तवान् यत् भविष्ये अपि एतत् अभियानं निरन्तरं भविष्यति। नगरस्य अन्येषु क्षेत्रेषु अपि एतादृशी कार्यवाही भविष्यति।