
शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यदिवसात् पूर्वं सम्पूर्णे देशे स्वातन्त्र्यस्य उत्सवः चरमसीमायां वर्तते, प्रयागराजः अपि देशभक्तिभावनायां निमग्नः अस्ति। बुधवासरे प्रयागराजस्य नगर निगमेन स्वातन्त्र्यस्य महत्त्वं तदर्थं कृतं त्यागं च स्मरणं कृत्वा भव्यं तिरङ्गयात्रायाः आयोजनं कृतम्। अस्मिन् कार्यक्रमे मेयर गणेश केसरवाणी, सर्वे पार्षदाः, नगर निगमस्य कर्मचारीः, नगर निवासिनः च बहुसंख्याकाः भागं गृहीतवन्तः। यात्रायाः दृश्यं मनोहरम् आसीत्। अग्रे १०८ मीटर् दीर्घः त्रिवर्णध्वजः सैनिकानाम्, शतशः नागरिकानां च स्कन्धेषु धारितः आसीत्। तेषां पृष्ठतः तिरङ्गं हस्ते धारयन्तः जनाः ‘भारत माता की जय’ ‘वन्दे मातरम’ इति उच्चैः नारान् उत्थापयन्ति स्म। सर्वत्र देशभक्ति-उत्साहस्य, गौरवस्य च वातावरणं दृश्यते स्म। अस्याः यात्रायाः बृहत्तमं वैशिष्ट्यं नगरनिगमस्य एकता आसीत्।
विभिन्न राजनैतिक दलानां पार्षदाः, भाजपा, काङ्ग्रेस, समाजवादी वा, सर्वे स्वमतभेदं विस्मृत्य तिरङ्गस्य वैभवं वर्धयितुं स्कन्धं स्कन्धं कृत्वा स्थितवन्तः। सन्देशः स्पष्टः आसीत्, देशः प्रथमः, राजनीतिः पश्चात्। मेयर गणेश केसर वाणी इत्यनेन उक्तं यत् त्रिरङ्गः केवलं वस्त्रखण्डः एव नास्ति, अपितु स्वातन्त्र्यसङ्घर्षस्य, त्यागस्य, एकतायाः च प्रतीकम् अस्ति। सः जनान् आह्वानं कृतवान् यत् तिरङ्गस्य सम्मानः प्रत्येकस्य भारतीयस्य कर्तव्यः अस्ति तथा च आगामिनां पीढीनां महत्त्वस्य विषये अवगतं कर्तुं महत्त्वपूर्णम् अस्ति। बालकानां वृद्धानां च उत्साहः यात्रायां द्रष्टव्यः आसीत्। स्त्रियः, युवानः, बालकाः च सर्वे त्रिवर्णस्य गर्वेण गच्छन्तः दृश्यन्ते स्म । मार्गे विभिन्नेषु स्थानेषु जनाः पुष्पवृष्टिं कृत्वा देशभक्ति गीतानि च यात्रायाः स्वागतं कृतवन्तः। स्वातन्त्र्य दिवसात् पूर्वं आरब्धा एषा तिरङ्गयात्रा न केवलं नगरं देशभक्ति वर्णेन चित्रितवती, अपितु भारतस्य विषये यदा आगच्छति तदा प्रत्येकं भेदं मेटयित्वा समग्रः देशः त्रिरङ्गस्य अधः एकीभवति इति अपि दर्शितवती।