
प्रयागराज:। वार्ताहर:। प्रयागराजनगरे देशे सर्वत्र श्रमिकसङ्घैः आहूतस्य राष्ट्रव्यापी हड़तालस्य समर्थने विशालः आन्दोलनः दृष्टः। विशेषं वस्तु आसीत् यत् स्वच्छताकर्मचारिणः अपि अस्मिन् आन्दोलने मुक्ततया भागं गृहीतवन्तः, सिविल लाइन्स् विरोधस्थले श्रमिक सङ्घनेतृभिः सह एकीकृत्य स्वमागधानां कृते स्वरं उत्थापितवन्तः। सफाइ मजदूर एकता मञ्चस्य नेतृत्वे स्वच्छताकर्मचारिभिः न्यूनतमवेतनं २६,००० इति निर्धारयितुं, अनुबन्धव्यवस्थायाः समाप्तिः, महाकुम्भ काले कृते कार्यस्य कृते १०,००० बोनसः दातुं च चर्चा कृता आसीत् परन्तु अद्यापि न दत्तम्। एतेषां सर्वेषां आग्रहाणां कृते ते नारान् उत्थापितवन्तः। मञ्चस्य प्रतिनिधिभिः उक्तं यत् ते प्रतिवारं उपेक्षिताः भवन्ति,स्वच्छता व्यवस्थायाः सम्पूर्णः भारः तेषां स्कन्धेषु वर्तते सिविल लाइन्स् इत्यस्मिन् विरोधस्थले श्रमिक सङ्घैः सह सम्बद्धाः शतशः कर्मचारीः भागं गृहीतवन्तः। अत्र आयोजिते सभायां अविनाश कुमारमिश्रः, बीमा, देवेन्द्रप्रतापसिंहः, श्यामसूरत पाण्डेय इत्यादयः नेतारः केन्द्रसर्वकारस्य श्रमविरोधी-कर्मचारि विरोधीनीतिषु तीव्रप्रहारं कृतवन्तः। नगर निगम कर्मचारी संघः अपि प्रातः ११ वादनतः अपराह्ण १ वादन पर्यन्तं प्रतीकात्मकं हड़तालं कृत्वा प्रदर्शनं कृतवान्। येषु हड़तालं सफलं कर्तुं रणनीतयः निर्मिताः। लोकनिर्माण विभागस्य कार्यालये आयोजिते सभायां पूर्वविधायकः अनुग्रह नारायण सिंहः, कर्मचारीनेता घनश्याम पाण्डेयः, सुभाष पाण्डेयः च चतुर्णां श्रमसंहितानां, निजी करणस्य, पेन्शननीतेः च विषये सर्वकारस्य आलोचनां कृतवन्तः।