प्रयागराजे जन्माष्टमी-उत्सवः-आपणेषु मन्दिरेषु च अलज्ररस्य उत्साहः, विद्यालयेषु रङ्गिणः फलकानि, राधा-कृष्णरूपेण बालकाः च आसन्

शम्भूनाथ त्रिपाठी/प्रयागराज:। शनिवासरे श्रीकृष्ण जन्माष्टमी सोल्लासेन मन्यतेस्म। नन्द के आनन्द भयो जय कन्हैया लाल की… हरि भजनादि भि: भगवानश्रीकृष्णस्य जन्मोत्सव: सम्पन्नो अभवत्। जना:व्रतमाचरन्त: सज्जया श्रीकृष्ण जन्म:मन्यन्तेस्म। मन्दिरे अपि श्री कृष्ण जन्मविषयनी प्रदर्शन्या: सज्जी भूता अभवन भत्तैâ: भजनानां प्रस्तुति: सोहरादिभि: सोल्लास पूर्वकं मध्यरात्रौ प्रसाद वितरणेन आयोजनं सम्पादितानि। पुलिस लाइन इत्यत्र सांस्कृतिक कार्यक्रमा: अपि सम्पन्ना:। जन्माष्टमी पर्वणि नगरस्य विपणयः अलज्ररस्य, शॉपिङ्गस्य च सजीवः उत्सवः अभवत्। चौक, सिविल लाइन्स, कटरा, तेलियागंज इत्यादिषु मार्केट्-मध्ये राधा-कृष्ण-वेषभूषाः, मोती-युक्ताः मुकुटाः, झूलाः, बांसुरीः च क्रीत्वा उत्तमः जनसमूहः दृष्टे मार्केट्-मध्ये वेषभूषाः सस्तेषु महत्-विकल्पेषु आधारिताः आसन्-३५० तः ५,००० पर्यन्तं विविधानि वस्तूनि उपलभ्यन्ते स्म। मुम्बईतः आयातानि विशेष सज्जा, रेशमवस्त्राणि च जनसमूहः क्रीणाति स्म, येषु गोटाकार्यं, मोरपक्षस्य डिजाइनं च विशेषतया लोकप्रियम् आसीत्। विद्यालयेषु जन्माष्टमी याः रूपं भावः च यथार्थतया मनोहरः आसीत्। नर्सरी-विद्यालयेषु बालकाः राधा-कृष्ण-वेषधारिणः नृत्य-भजन-प्रदर्शनानि प्रस्तुतवन्तः, अलज्रराः स्फुरद्भिः प्रिâन्जैः, रङ्गिणः पुष्पैः च अलङ्कृताः आसन्, येन उत्सवेषु भक्ति-सौन्दर्यं वर्धते स्म सर्वेषु विद्यालयेषु बालकैः नाटकानि कलाप्रदर्शनानि च प्रस्तुतानि, येषु बालकाः भागं गृहीतवन्तः। नगरे अधिकांशजनाः स्वगृहं अलङ्कृतवन्तः सन्ति। जनाः स्वलघुबालानां राधा कृष्णवेषेण परिधाय सामाजिक माध्यमेषु प्रकाशयन्ति। बालकैः कृतं नाटकीयं प्रस्तुतिः बालक रूपेण प्रस्तुतं कुर्वन्तं सर्वं मनमोहयति। पारम्परिक सज्जायाः स्वरः इस्कॉन् मन्दिरं, नारायणी आश्रमं, राधाकृष्ण मन्दिरं कटरा, पुलिस लाइन इत्यादिषु प्रमुखेषु मन्दिरेषु दृष्टः। इस्कॉन्-नगरे कला-प्रकाश-विशेष-सज्जा-सहितः चतुर्दिवसीयः सांस्कृतिक-महोत्सवः आयोजितः, यस्मिन् अलङ्कृत-भगवतः अभिषेकः, भजन-कीर्तनः, शोभायात्रा च मुख्या आकर्षणानि आसन्। तत्र सुरक्षायाः विषये अपि विशेषं ध्यानं दत्तम्-ड्रोन्, सीसीटीवी, पीएसी, पुलिस च नियोजिताः, येन भक्तानां विशाल समूहे सः क्रमः निर्वाहितः भवितुम् अर्हति स्म एवं विपणानाम् कान्तिः, विद्यालयानां सांस्कृतिकोत्साहः, मन्दिराणां भव्यता च मिलित्वा प्रयागराजं जन्माष्टमीपूर्वं सजीवं, भक्तिपूर्णं, रङ्गिणं च उत्सवमण्डलं परिणमयति स्म।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page