
शम्भुनाथ त्रिपाठी/ प्रयागराज। संगम-नगरे प्रयागराज-नगरे गंगा-यमुना-नद्याः जलस्तरः निरन्तरं वर्धमानः अस्ति । गतदिनानि निरन्तरवृष्ट्या, पर्वतीय क्षेत्रेषु स्थितेभ्यः जलबन्धेभ्यः जलं मुक्तं भवति इति कारणेन नद्यः जलस्तरः क्रमेण वर्धमानः अस्तिविगत २४ घण्टानां विषये वदन् गंगानद्याः जलस्तरः फफामौ २० से.मी., छटनाग इत्यत्र ३ से.मी. तस्मिन् एव काले नैनीयां यमुनानद्याः जलस्तरः १४ से.मी शनिवासरे प्रातः ८ वादनपर्यन्तं गङ्गायाः जलस्तरः फफामौ ७६.४८ मीटर्, छटनाग इत्यत्र ७१.२१ मीटर् यावत् अभवत्, नैनीनगरे यमुना नदी ७२.२१ मीटर् यावत् प्रवहति। परन्तु सम्प्रति उभौ नद्यौ संकटचिह्नात् अधः प्रवहतः सन्ति। प्रयागस्य संगमक्षेत्रे गङ्गा-यमुना-नद्ययोः कृते खतरास्तरः ८४.७३४ मीटर् इति निर्धारितः अस्ति। तदपि प्रशासनं किमपि त्रुटिं न करोति। सिञ्चन विभागस्य नियन्त्रण कक्षात् २४ घण्टासु जलस्तरस्य निरीक्षणं क्रियते। एतेन सह संगमस्य घाटस्य च परितः एसडीआरएफ (राज्य आपदा प्रतिक्रिया बलस्य) जल पुलिसस्य च दलाः नियोजिताः सन्ति। घाटस्य तटे निवसन्तः तीर्थयात्रिक पुरोहिताः, नौकायान चालकाः, सामान्य जनाः च सतर्काः भवन्तु इति प्रशासनेन आह्वानं कृतम् अस्ति। मण्डलस्य सर्वाणि जलप्रलय चौकानि अपि अलर्ट् मोड् इत्यत्र स्थापितानि सन्ति, येन आपत्काले तत्कालं राहत-उद्धार-कार्यं कर्तुं शक्यतेजलस्तरस्य निरन्तरवृद्धिं दृष्ट्वा प्रशासनिक सज्जता तीव्रता कृता अस्ति। अफवासु ध्यानं न दत्त्वा प्रशासनस्य मार्गदर्शिकाया अनुसरणं कर्तुं जनानां आह्वानं कृतम् अस्ति। स्थितिः निरन्तरं निरीक्षिता अस्ति तथा च प्रशासनेन आश्वासनं दत्तं यत् संकटस्य सन्दर्भे सर्वा सम्भवं साहाय्यं प्रदत्तं भविष्यति।