प्रयागराजे अधिवक्ता हड़तालस्य द्वितीयदिवसः-अधिवक्ता संघः कस्यापि निर्णये नास्ति; विरोधरूपेण मार्गे स्थापिताः

प्रयागराज:। वार्ताहर:। प्रयागराजस्य अतिक्रमणं दूरीकरणस्य कार्यवाहीविरुद्धं अधिवक्तानां क्रोधः द्वितीय दिनं यावत् वर्तते। गुरुवासरे अधिवक्तारः कार्यस्य बहिष्कारं कृतवन्तः। ते कक्षस्य मलिनतां स्थापयित्वा न्यायालयस्य मार्गान् अवरुद्धवन्तः। जिला अधिवक्ता संघस्य परितः सुरक्षायै भारी पुलिसबलं नियोजितम् अस्ति। अधिवक्ताभिः न्यायालय परिसरस्य नगरनिगम प्रशासनस्य विरुद्धं नाराः उद्धृताः। पूर्वसूचना विना वकालतकक्षस्य ध्वंसनं अवैधम् इति वकीलसङ्घस्य अधिकारिणः वदन्ति। एतत अधिवक्तृणां व्यावसायिका अधिकारस्य उल्लङ्घनम् अस्ति बार एसोसिएशनस्य अध्यक्षेन एतत् कार्यं दुर्भावनापूर्णम् इति वर्णितम् अस्ति। यावत् अपराधिनां विरुद्धं कार्यवाही न क्रियते, कक्षाणां पुनर्निर्माणं न भवति तावत् आन्दोलनं निरन्तरं भविष्यति इति सः अवदत्। आग्रहाः न पूर्यन्ते चेत् आन्दोलनस्य व्यापकं रूपं दास्यति इति अधिवक्तारः चेतावनीम् अददुः। नगरनिगमस्य अधिकारिणः वदन्ति यत् अतिक्रमणं दूरीकर्तुं कार्यवाही नियमानुसारं कृता अस्ति। कस्यचित् भेदभावः न कृतः। वैकल्पिक पार्किङ्गस्य, कक्षस्य च व्यवस्थायै सुझावः प्राप्तः अस्ति न्यायालयस्य परिसरे सुरक्षा वर्धिता अस्ति। संवादद्वारा विषयस्य समाधानार्थं प्रयत्नाः प्रचलन्ति, परन्तु अधिवक्तृणां मनोवृत्तिः अद्यापि मृदुः न अभवत्।
जिला प्रशासनेन नगर निगम परिसरे नगरायुक्तस्य कार्यालये जिला अधिवक्ता संघस्य वर्तमानपदाधिकारिणां बैठकः आयोजिता। सायं ४:३० वादने नगरनिगमस्य परिसरे समाधानं प्राप्तुं आहूता सभा किमपि निष्कर्षं न प्राप्तवती। जिला अधिवक्ता संघस्य शताब्दीवर्षस्य अध्यक्षा शीतला प्रसाद मिश्रा सभा सर्वथा अनिर्णयात्मका इति सूचितवती। प्रशासनेन केवलं कक्षस्य ध्वंसनस्य व्याख्यानं दत्तम्। ते उच्चन्यायालयस्य निर्देशान् अन्यान् आवश्यकान् निर्देशान् च बहुवारं उद्धृत्य स्वं स्वच्छं चित्रयितुं प्रयतन्ते स्मअधिवक्ता संघस्य वाहनस्थानकं रिक्तं कृत्वा सर्वकाराय प्रस्तावः प्रेषितः भविष्यति इति नगरायुक्तेन उक्तम्। पूर्व अध्यक्ष शीतल प्रसाद मिश्र, उमाशंकर तिवारी, राकेश कुमार तिवारी, पूर्व मंत्री प्रमोद सिंह नीरज, कौशलेश कुमार सिंह, राकेश दुबे सम्मिलितवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page