प्रयागराजे अधिवक्ता हड़तालस्य द्वितीयदिवसः-अधिवक्ता संघः कस्यापि निर्णये नास्ति; विरोधरूपेण मार्गे स्थापिताः

प्रयागराज:। वार्ताहर:। प्रयागराजस्य अतिक्रमणं दूरीकरणस्य कार्यवाहीविरुद्धं अधिवक्तानां क्रोधः द्वितीय दिनं यावत् वर्तते। गुरुवासरे अधिवक्तारः कार्यस्य बहिष्कारं कृतवन्तः। ते कक्षस्य मलिनतां स्थापयित्वा न्यायालयस्य मार्गान् अवरुद्धवन्तः। जिला अधिवक्ता संघस्य परितः सुरक्षायै भारी पुलिसबलं नियोजितम् अस्ति। अधिवक्ताभिः न्यायालय परिसरस्य नगरनिगम प्रशासनस्य विरुद्धं नाराः उद्धृताः। पूर्वसूचना विना वकालतकक्षस्य ध्वंसनं अवैधम् इति वकीलसङ्घस्य अधिकारिणः वदन्ति। एतत अधिवक्तृणां व्यावसायिका अधिकारस्य उल्लङ्घनम् अस्ति बार एसोसिएशनस्य अध्यक्षेन एतत् कार्यं दुर्भावनापूर्णम् इति वर्णितम् अस्ति। यावत् अपराधिनां विरुद्धं कार्यवाही न क्रियते, कक्षाणां पुनर्निर्माणं न भवति तावत् आन्दोलनं निरन्तरं भविष्यति इति सः अवदत्। आग्रहाः न पूर्यन्ते चेत् आन्दोलनस्य व्यापकं रूपं दास्यति इति अधिवक्तारः चेतावनीम् अददुः। नगरनिगमस्य अधिकारिणः वदन्ति यत् अतिक्रमणं दूरीकर्तुं कार्यवाही नियमानुसारं कृता अस्ति। कस्यचित् भेदभावः न कृतः। वैकल्पिक पार्किङ्गस्य, कक्षस्य च व्यवस्थायै सुझावः प्राप्तः अस्ति न्यायालयस्य परिसरे सुरक्षा वर्धिता अस्ति। संवादद्वारा विषयस्य समाधानार्थं प्रयत्नाः प्रचलन्ति, परन्तु अधिवक्तृणां मनोवृत्तिः अद्यापि मृदुः न अभवत्।
जिला प्रशासनेन नगर निगम परिसरे नगरायुक्तस्य कार्यालये जिला अधिवक्ता संघस्य वर्तमानपदाधिकारिणां बैठकः आयोजिता। सायं ४:३० वादने नगरनिगमस्य परिसरे समाधानं प्राप्तुं आहूता सभा किमपि निष्कर्षं न प्राप्तवती। जिला अधिवक्ता संघस्य शताब्दीवर्षस्य अध्यक्षा शीतला प्रसाद मिश्रा सभा सर्वथा अनिर्णयात्मका इति सूचितवती। प्रशासनेन केवलं कक्षस्य ध्वंसनस्य व्याख्यानं दत्तम्। ते उच्चन्यायालयस्य निर्देशान् अन्यान् आवश्यकान् निर्देशान् च बहुवारं उद्धृत्य स्वं स्वच्छं चित्रयितुं प्रयतन्ते स्मअधिवक्ता संघस्य वाहनस्थानकं रिक्तं कृत्वा सर्वकाराय प्रस्तावः प्रेषितः भविष्यति इति नगरायुक्तेन उक्तम्। पूर्व अध्यक्ष शीतल प्रसाद मिश्र, उमाशंकर तिवारी, राकेश कुमार तिवारी, पूर्व मंत्री प्रमोद सिंह नीरज, कौशलेश कुमार सिंह, राकेश दुबे सम्मिलितवान्।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page