
शम्भुनाथ त्रिपाठी/ प्रयागराज। अद्यकाले मण्डले वृत्तदरं वर्धयितुं निर्मितेन समितिना सर्वेक्षणं प्रचलति। सर्वेक्षणे संलग्नानाम् राजस्व विभागस्य पञ्जीकरण विभागस्य च अधिकारिभिः अपि अनुशंसितं यत् नव विकसित क्षेत्राणां वृत्तदरः अपि वर्धनीया। एतेषु नव विकसित क्षेत्रेषु गङ्गाद्रुतमार्गः, रिंगरोड्, प्रयागराजतः सिङ्गरौली राजमार्ग पर्यन्तम् अपि अन्तर्भवति। प्रयागराज रिंग रोड परियोजना मण्डलस्य पञ्च तहसीलानां सदर, कर्चना, बारा, फुलपुर, सोरांव इत्येतयोः १३७ ग्रामेभ्यः गमिष्यति। परियोजनायाः प्रथमद्वितीयचरणस्य कार्यं अतीव शीघ्रं प्रचलति। प्रथमचरणस्य बारा, कर्चना, फुलपुरस्य ४५ ग्रामेषु ६० प्रतिशतं कार्यं कृतम् अस्ति। एतेषु ग्रामेषु वृत्तदरः १५ तः २० प्रतिशतं यावत् वर्धते। रङ्गमार्गस्य अन्तर्गतं नैनी-झुन्सी-क्षेत्रयोः सम्पर्काय गङ्गायाः उपरि नूतनः सेतुः निर्मितः अस्ति। तथैव सोरांव तहसील क्षेत्रे गङ्गाद्रुतमार्गस्य कार्यम् प्रचलति। सोराओन्-नगरस्य २० ग्रामेभ्यः अयं द्रुतमार्गः गमिष्यति। एतदतिरिक्तं प्रयागराजतः सिङ्गरौली (म.प्र.) यावत् निर्मितस्य नूतनराजमार्गे ग्रामाणां भूमि-आदि-सम्पत्त्याः वृत्त-दरं वर्धयितुं अनुशंसितम् अस्ति। सदर तहसीले विमान स्थानक मार्गे, गंगा मार्गस्य परितः करेलीतः कौशाम्बी मार्ग पर्यन्तं, विमान स्थानकात् कौशाम्बी मार्ग पर्यन्तं सम्पत्तिषु वृत्तदरं वर्धयितुं सर्वेक्षणं प्रचलति।