प्रयागराजस्य १३७ ग्रामेभ्यः अयं रिंगमार्गः गमिष्यति, गङ्गाद्रुतमार्गस्य समीपे स्थितेषु क्षेत्रेषु २० प्रतिशतं वृत्तदरेण वृद्धिः भविष्यति

शम्भुनाथ त्रिपाठी/ प्रयागराज। अद्यकाले मण्डले वृत्तदरं वर्धयितुं निर्मितेन समितिना सर्वेक्षणं प्रचलति। सर्वेक्षणे संलग्नानाम् राजस्व विभागस्य पञ्जीकरण विभागस्य च अधिकारिभिः अपि अनुशंसितं यत् नव विकसित क्षेत्राणां वृत्तदरः अपि वर्धनीया। एतेषु नव विकसित क्षेत्रेषु गङ्गाद्रुतमार्गः, रिंगरोड्, प्रयागराजतः सिङ्गरौली राजमार्ग पर्यन्तम् अपि अन्तर्भवति। प्रयागराज रिंग रोड परियोजना मण्डलस्य पञ्च तहसीलानां सदर, कर्चना, बारा, फुलपुर, सोरांव इत्येतयोः १३७ ग्रामेभ्यः गमिष्यति। परियोजनायाः प्रथमद्वितीयचरणस्य कार्यं अतीव शीघ्रं प्रचलति। प्रथमचरणस्य बारा, कर्चना, फुलपुरस्य ४५ ग्रामेषु ६० प्रतिशतं कार्यं कृतम् अस्ति। एतेषु ग्रामेषु वृत्तदरः १५ तः २० प्रतिशतं यावत् वर्धते। रङ्गमार्गस्य अन्तर्गतं नैनी-झुन्सी-क्षेत्रयोः सम्पर्काय गङ्गायाः उपरि नूतनः सेतुः निर्मितः अस्ति। तथैव सोरांव तहसील क्षेत्रे गङ्गाद्रुतमार्गस्य कार्यम् प्रचलति। सोराओन्-नगरस्य २० ग्रामेभ्यः अयं द्रुतमार्गः गमिष्यति। एतदतिरिक्तं प्रयागराजतः सिङ्गरौली (म.प्र.) यावत् निर्मितस्य नूतनराजमार्गे ग्रामाणां भूमि-आदि-सम्पत्त्याः वृत्त-दरं वर्धयितुं अनुशंसितम् अस्ति। सदर तहसीले विमान स्थानक मार्गे, गंगा मार्गस्य परितः करेलीतः कौशाम्बी मार्ग पर्यन्तं, विमान स्थानकात् कौशाम्बी मार्ग पर्यन्तं सम्पत्तिषु वृत्तदरं वर्धयितुं सर्वेक्षणं प्रचलति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page