
प्रयागराज:। प्रयागराजस्य अरैलमार्गे नगरनिगमेन शिवालय निकुञ्जस्य निर्माणं कृतम्। महाकुम्भस्य आरम्भात् पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदीना तस्य उद्घाटनं कृतम्। तदनन्तरं महापौर: गणेश केसरवाणी पुनः २१ जून दिनाङ्के तस्य उद्घाटनं कृतवान्। अस्मिन् समये उद्घाटन समये स्थापिते पट्टिकायां सर्वेषां नाम लिखितम् आसीत्, परन्तु राज्यसर्वकारे स्थानीयविधायकस्य मन्त्रिमण्डल मन्त्री च नन्दगोपालगुप्तानन्दी इत्यस्य नाम अन्तर्धानं जातम्। अस्य विषये द्विदिनपूर्वं मण्डलाधिकारिभिः सह समागमे मन्त्री नन्दी अप्रसन्नतां प्रकटयित्वा पट्टिकायां नाम लिखितुं निर्देशं दत्तवान्। पूर्वमपि एतादृशः प्रकरणः अभवत् प्रयागराजे एतादृशं प्रथमवारं न घटितम्। अस्मात् पूर्वं यमुनानद्यां निर्मितस्य नूतन सेतो: अपि उद्घाटनं कृतम् अस्ति। केन्द्रे भारतीय जनता पक्ष सर्वकारे २००४ तमे वर्षे केन्द्रमन्त्री आसीत् मुरलीमनोहर जोशी इत्यस्य प्रयत्नेन नूतनसेतुः निर्मितः।
सत्तापरिवर्तनानन्तरं समाजवादीपक्षस्य कार्यकर्तारः स्वयमेव पट्टिकां कटयित्वा नूतनसेतुस्य उद्घाटनं कृतवन्तः। तेन सह शहीद लियाकत अली इत्यस्य नामकरणं कृतम्। तदनन्तरं आलोपीबाग-नगरे निर्मितस्य फ्लाईओवरस्य उद्घाटनं २०१३ तमे वर्षे कर्तव्यम् आसीत्, परन्तु सपा-सर्वकारे तत्कालीनस्य नगरविकासमन्त्री आजमखानस्य आगमनात् पूर्वं सपा-सदस्याः दक्षिणदिशि नगरस्य तत्कालीन विधायकेन हाजी-पर्वेज-टज्र्ी-इत्यनेन उद्घाटनं कृतवन्तः अस्मिन् विषये पश्चात् विवादः अभवत् । अस्मिन् समये अपि तथैव अभवत् । महाकुंभमेला प्रारम्भपूर्वं शिवालयपार्क, हनुमान मंदिर गलियारा तथा श्रृंगवेरपुर धाम गलियारा का उद्घाटन पीएम मोदी द्वारा किया गया। तदनन्तरं पुनः महापौरः २१ जून दिनाङ्के शिवालय उद्यानस्य उद्घाटनं कृतवान् ।
१७ कोटिरूप्यकाणां व्ययेन अस्य उद्यानस्य निर्माणं कृतम् अस्ति-नैनी-नगरस्य अरैल-नगरे नगरपालिकायाः निर्मिते उद्याने १७ कोटिभ्यः अधिकं बजटं व्ययितम् अस्ति । अस्मिन् १२ ज्योतिर्लिंगानां सर्वेषां प्रतिकृतिः कचरे लब्धलोहात् निर्मितः अस्ति। एतदतिरिक्तं अनेकानि प्रतिकृतयः निर्मिताः सन्ति। २१ जून दिनाङ्के विश्वयोग दिने महापौरः गणेशकेसरवाणी सर्वैः पार्षदैः सह उद्याने एव योगं कृतवान् ।