प्रयागराजस्य शिवालयपार्कस्य उद्घाटनं द्विवारं अभवत्- शिलाफलके मन्त्रिणः नाम नास्ति, अधुना नाम लिखितुं निर्देशाः दत्ताः

प्रयागराज:। प्रयागराजस्य अरैलमार्गे नगरनिगमेन शिवालय निकुञ्जस्य निर्माणं कृतम्। महाकुम्भस्य आरम्भात् पूर्वं प्रधानमन्त्रिणा नरेन्द्रमोदीना तस्य उद्घाटनं कृतम्। तदनन्तरं महापौर: गणेश केसरवाणी पुनः २१ जून दिनाङ्के तस्य उद्घाटनं कृतवान्। अस्मिन् समये उद्घाटन समये स्थापिते पट्टिकायां सर्वेषां नाम लिखितम् आसीत्, परन्तु राज्यसर्वकारे स्थानीयविधायकस्य मन्त्रिमण्डल मन्त्री च नन्दगोपालगुप्तानन्दी इत्यस्य नाम अन्तर्धानं जातम्। अस्य विषये द्विदिनपूर्वं मण्डलाधिकारिभिः सह समागमे मन्त्री नन्दी अप्रसन्नतां प्रकटयित्वा पट्टिकायां नाम लिखितुं निर्देशं दत्तवान्। पूर्वमपि एतादृशः प्रकरणः अभवत् प्रयागराजे एतादृशं प्रथमवारं न घटितम्। अस्मात् पूर्वं यमुनानद्यां निर्मितस्य नूतन सेतो: अपि उद्घाटनं कृतम् अस्ति। केन्द्रे भारतीय जनता पक्ष सर्वकारे २००४ तमे वर्षे केन्द्रमन्त्री आसीत् मुरलीमनोहर जोशी इत्यस्य प्रयत्नेन नूतनसेतुः निर्मितः।
सत्तापरिवर्तनानन्तरं समाजवादीपक्षस्य कार्यकर्तारः स्वयमेव पट्टिकां कटयित्वा नूतनसेतुस्य उद्घाटनं कृतवन्तः। तेन सह शहीद लियाकत अली इत्यस्य नामकरणं कृतम्। तदनन्तरं आलोपीबाग-नगरे निर्मितस्य फ्लाईओवरस्य उद्घाटनं २०१३ तमे वर्षे कर्तव्यम् आसीत्, परन्तु सपा-सर्वकारे तत्कालीनस्य नगरविकासमन्त्री आजमखानस्य आगमनात् पूर्वं सपा-सदस्याः दक्षिणदिशि नगरस्य तत्कालीन विधायकेन हाजी-पर्वेज-टज्र्ी-इत्यनेन उद्घाटनं कृतवन्तः अस्मिन् विषये पश्चात् विवादः अभवत् । अस्मिन् समये अपि तथैव अभवत् । महाकुंभमेला प्रारम्भपूर्वं शिवालयपार्क, हनुमान मंदिर गलियारा तथा श्रृंगवेरपुर धाम गलियारा का उद्घाटन पीएम मोदी द्वारा किया गया। तदनन्तरं पुनः महापौरः २१ जून दिनाङ्के शिवालय उद्यानस्य उद्घाटनं कृतवान् ।
१७ कोटिरूप्यकाणां व्ययेन अस्य उद्यानस्य निर्माणं कृतम् अस्ति-नैनी-नगरस्य अरैल-नगरे नगरपालिकायाः निर्मिते उद्याने १७ कोटिभ्यः अधिकं बजटं व्ययितम् अस्ति । अस्मिन् १२ ज्योतिर्लिंगानां सर्वेषां प्रतिकृतिः कचरे लब्धलोहात् निर्मितः अस्ति। एतदतिरिक्तं अनेकानि प्रतिकृतयः निर्मिताः सन्ति। २१ जून दिनाङ्के विश्वयोग दिने महापौरः गणेशकेसरवाणी सर्वैः पार्षदैः सह उद्याने एव योगं कृतवान् ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page