
प्रयागराज:। वार्ताहर:। अहमदाबादनगरे भयानक विमान दुर्घटना सम्पूर्णं देशं कम्पितवान् अस्ति। अस्मिन् दुःखदघटने विमानयात्रिकाः प्राणान् त्यक्तवन्तः तस्मिन् एव काले यत्र विमानं दुर्घटितम् तत्र चिकित्सा महाविद्यालयस्य छात्रावासस्य अध्ययनं कुर्वन्तः बहवः चिकित्साशास्त्रस्य छात्राः, कर्मचारी च अपि कष्टप्रदं मृत्युं प्राप्नुवन्। प्रयागराजस्य वैद्याः अपि अस्य दुर्घटनायाः कारणेन अतीव दुःखिताः सन्ति।इलाहाबाद मेडिकल एसोसिएशन एण्ड सर्जन एसोसिएशन इत्यनेन दुर्घटनायां मृतानां कृते श्रद्धांजलि अर्पितवती। संस्थायाः अध्यक्षः डॉ. सुजीतसिंहः अवदत् यत् अखिल भारतीयचिकित्सासङ्घेन जूनमासस्य १४ दिनाङ्के रक्तदानशिबिराणां आयोजनं देशे सर्वत्र क्रियते। अस्मिन् सन्दर्भे प्रयागराजनगरे विशेष रक्तदान शिबिरस्य आयोजनमपि क्रियते, येन अहमदाबाद दुर्घटनायाः आहतानाम् आवश्यकतानुसारं रक्तस्य उपलब्धता सुनिश्चिता भवति। डॉ. सुजीतसिंहः स्पष्टीकरोति यत् यदि स्थितिः आग्रहं करोति तर्हि प्रयागराजतः चिकित्सादलः अपि अहमदाबादं प्रेषयितुं पूर्णतया सज्जः अस्ति। सः अवदत् यत् एतत् केवलं औपचारिकता एव नास्ति, अपितु समाजस्य प्रति वैद्यानां दायित्वम् अस्ति। अपि च प्रयागराजनगरे ८ जूनतः १५ जूनपर्यन्तं ‘सर्जनसप्ताहः’ आचर्यते, यस्य समाप्तिः १५ जूनदिनाङ्के ‘सर्जनदिवसस्य’ उत्सवेन भविष्यति।
सप्ताहव्यापीषु कार्यक्रमेषु रोगीनां संवादः, शल्य चिकित्स कौशल कार्यशालाः, ग्रामीणस्वास्थ्य शिबिराणि, रक्तदानं, वृक्षरोपणं, योगसत्रं च सन्ति। डॉ. संतोषसिंहः अवदत् यत् एषः कार्यक्रमः चिकित्सा समुदायस्य समाजस्य च मध्ये सुदृढ सेतुरूपेण कार्यं करिष्यति, आगामिषु वर्षेषु च राष्ट्रिय स्तरस्य अधिक व्यापकरूपेण उत्सवः भविष्यति।