प्रयागराजस्य तीजदिने शिवमन्दिरेषु जनसमूहः समागतः आसीत्-पत्नयः निर्जलं उपवासं कुर्वन्ति स्म, अलज्ररं कुर्वन्ति स्म, शिवपार्वतीतः अखण्डसौभाग्यस्य आशीर्वादं याचन्ते स्म

प्रयागराज:। वार्ताहर:। मंगलवासरे देशे सर्वत्र आचरितस्य हरितालिका तीजपर्वस्य भव्यता प्रयागराज नगरे अपि दृष्टा। तीजस्य पवित्रे अवसरे सम्पूर्णे नगरे धार्मिकोत्साहस्य आस्थायाः च अद्वितीयः संगमः दृष्टः। अस्य उत्सवस्य विषये महिलासु विशेषोत्साहः, भक्तिः च दृष्टा। नगरस्य प्रमुखेषु शिवपार्वतीमन्दिरेषु मनकमेश्वर, सोमेश्वर, गंगेश्वर, शिवकुटी महादेव इत्यादिषु सायंकालात् एव भक्तानां जनसमूहः एकत्रितः आसीत् । एतत् पवित्रं उपवासं स्त्रियः पूर्णमेकअपं कृत्वा मन्दिरेषु पूजयन्ति स्म। केचन भर्त्रा सह मन्दिराणि गतवन्तः, केचन तु सम्पूर्णपरिवारेण सह भगवन्तं शिवं पार्वतीमातरं च दर्शनार्थं गतवन्तः। हस्तेषु मेहन्दी कृत्वा पारम्परिकवेषं धारयन्तः महिलाः पूजा थाली, मंगलसमाग्री च वहन्तः दृश्यन्तेस्म। अस्मिन्हरितालिका तीजस्य अवसरे अनेकेषु मन्दिरेषु विशेषसज्जा, पूजाव्यवस्था च कृता। पत्नी निर्जलाम् उपवासं कुर्वन्ति स्म अयं उपवासः अखण्ड सौभाग्यस्य, भर्तुः दीर्घायुः, वैवाहिकसुखस्य, शान्तिस्य च कामनायाः कृते भवति। अयं उपवासः विशेषतया विवाहितानां स्त्रियाणां जलपानं विना भवति, यस्मिन् स्त्रियः पूर्णदिनरात्रौ उपवासं कुर्वन्ति । अस्मिन् दिने माता पार्वती भगवान् शिवस्य पतित्वं प्राप्तुं घोरं तपस्यां कृतवती इति विश्वासःअस्ति।हरितालिका तीजः मेकअपस्य, सौन्दर्यस्य च उत्सवः इति अपि मन्यते। अस्मिन् दिने महिलाः विशेषतया सोलाहश्रृंगारं कुर्वन्ति तथा च परस्परं उपहारं, मेहन्दी, चूडी, सिन्दूर इत्यादीनि उपहाररूपेण उपहारं ददति।अस्मिन्अवसरेअनेकेषुस्थानेषुसांस्कृतिक कार्यक्रमाः,भजनाः,सामूहिकव्रतकथाः च आयोजिताः आसन्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page