
प्रयागराज:। वार्ताहर:। मंगलवासरे देशे सर्वत्र आचरितस्य हरितालिका तीजपर्वस्य भव्यता प्रयागराज नगरे अपि दृष्टा। तीजस्य पवित्रे अवसरे सम्पूर्णे नगरे धार्मिकोत्साहस्य आस्थायाः च अद्वितीयः संगमः दृष्टः। अस्य उत्सवस्य विषये महिलासु विशेषोत्साहः, भक्तिः च दृष्टा। नगरस्य प्रमुखेषु शिवपार्वतीमन्दिरेषु मनकमेश्वर, सोमेश्वर, गंगेश्वर, शिवकुटी महादेव इत्यादिषु सायंकालात् एव भक्तानां जनसमूहः एकत्रितः आसीत् । एतत् पवित्रं उपवासं स्त्रियः पूर्णमेकअपं कृत्वा मन्दिरेषु पूजयन्ति स्म। केचन भर्त्रा सह मन्दिराणि गतवन्तः, केचन तु सम्पूर्णपरिवारेण सह भगवन्तं शिवं पार्वतीमातरं च दर्शनार्थं गतवन्तः। हस्तेषु मेहन्दी कृत्वा पारम्परिकवेषं धारयन्तः महिलाः पूजा थाली, मंगलसमाग्री च वहन्तः दृश्यन्तेस्म। अस्मिन्हरितालिका तीजस्य अवसरे अनेकेषु मन्दिरेषु विशेषसज्जा, पूजाव्यवस्था च कृता। पत्नी निर्जलाम् उपवासं कुर्वन्ति स्म अयं उपवासः अखण्ड सौभाग्यस्य, भर्तुः दीर्घायुः, वैवाहिकसुखस्य, शान्तिस्य च कामनायाः कृते भवति। अयं उपवासः विशेषतया विवाहितानां स्त्रियाणां जलपानं विना भवति, यस्मिन् स्त्रियः पूर्णदिनरात्रौ उपवासं कुर्वन्ति । अस्मिन् दिने माता पार्वती भगवान् शिवस्य पतित्वं प्राप्तुं घोरं तपस्यां कृतवती इति विश्वासःअस्ति।हरितालिका तीजः मेकअपस्य, सौन्दर्यस्य च उत्सवः इति अपि मन्यते। अस्मिन् दिने महिलाः विशेषतया सोलाहश्रृंगारं कुर्वन्ति तथा च परस्परं उपहारं, मेहन्दी, चूडी, सिन्दूर इत्यादीनि उपहाररूपेण उपहारं ददति।अस्मिन्अवसरेअनेकेषुस्थानेषुसांस्कृतिक कार्यक्रमाः,भजनाः,सामूहिकव्रतकथाः च आयोजिताः आसन्।