प्रयागराजस्य तापमाने ७.५ डिग्री न्यूनता-त्रिदिनेषु ४० मिमी.वृष्ट्या तापमाने ७.५ डिग्री न्यूनता, आगामिषु ४८ घण्टेषु अधिका वर्षा अपेक्षिता

प्रयागराज:। वार्ताहर:। प्रयागराजे मानसूनः पूर्णतया सक्रियः अभवत्। गतत्रिदिनानि व्यत्यस्त वृष्ट्या अस्य नगरस्यमौसमःसुखदःअभवत्।सोमवासरस्य अपराह्णानन्तरं नगरस्य अनेक भागेषु प्रचण्डवृष्टिः अभवत्। मौसम विभागस्य अनुसारं प्रयागराज नगरे जूनमासस्य २२ तः २४ पर्यन्तं प्रायः ४० मिमी अस्य ऋतुस्य एषा एव प्रभावशालिनी वर्षा अस्ति। वर्षा कारणात् अस्य नगरस्य अधिकतमं तापमानं ४० डिग्रीतः ३२.५ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम्। न्यूनतमं तापमानं २६.४ डिग्री सेल्सियस इति ज्ञातम्। मौसम विभागेन अपि आगामिषु ४८ घण्टेषु वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति। अपराह्णात् विलम्बितरात्रौ लघु मध्यम वृष्टिः भवितुम् अर्हति। मंगलवासरे बुधवासरे च नगरे मेघयुक्तं भविष्यति। खरीफ सस्यानां रोपणार्थं सज्जानां कृषकाणां कृते एषा वर्षा लाभप्रदा भवति। क्षेत्रेषु आर्द्रता वर्धयितुं आरब्धा अस्ति। जलस्रोतानां स्तरः अपि सुधरति वर्षायाः कारणेन नगरस्य केषुचित् निम्नस्थेषु बस्तीषु जलप्रवाहः जातः। मार्गेषु पज्र्स्य, जामस्य च समस्या आसीत। मौसम विभागस्य अनुसारं आगामि दिनेषु अधिक वृष्टेः सम्भावना वर्तते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page