
प्रयागराज:। वार्ताहर:। प्रयागराजे मानसूनः पूर्णतया सक्रियः अभवत्। गतत्रिदिनानि व्यत्यस्त वृष्ट्या अस्य नगरस्यमौसमःसुखदःअभवत्।सोमवासरस्य अपराह्णानन्तरं नगरस्य अनेक भागेषु प्रचण्डवृष्टिः अभवत्। मौसम विभागस्य अनुसारं प्रयागराज नगरे जूनमासस्य २२ तः २४ पर्यन्तं प्रायः ४० मिमी अस्य ऋतुस्य एषा एव प्रभावशालिनी वर्षा अस्ति। वर्षा कारणात् अस्य नगरस्य अधिकतमं तापमानं ४० डिग्रीतः ३२.५ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम्। न्यूनतमं तापमानं २६.४ डिग्री सेल्सियस इति ज्ञातम्। मौसम विभागेन अपि आगामिषु ४८ घण्टेषु वर्षा भविष्यति इति पूर्वानुमानं कृतम् अस्ति। अपराह्णात् विलम्बितरात्रौ लघु मध्यम वृष्टिः भवितुम् अर्हति। मंगलवासरे बुधवासरे च नगरे मेघयुक्तं भविष्यति। खरीफ सस्यानां रोपणार्थं सज्जानां कृषकाणां कृते एषा वर्षा लाभप्रदा भवति। क्षेत्रेषु आर्द्रता वर्धयितुं आरब्धा अस्ति। जलस्रोतानां स्तरः अपि सुधरति वर्षायाः कारणेन नगरस्य केषुचित् निम्नस्थेषु बस्तीषु जलप्रवाहः जातः। मार्गेषु पज्र्स्य, जामस्य च समस्या आसीत। मौसम विभागस्य अनुसारं आगामि दिनेषु अधिक वृष्टेः सम्भावना वर्तते।