
प्रयागराज:/वार्ताहर:। संगम-नगरे प्रयागराज-नगरे शनिवासरस्य प्रातःकालादेव मौसमः परिवर्तनं कृतवान्। आकाशे स्थूल कृष्ण मेघाः शिबिरं कृतवन्तः आसन्, यस्मात् कारणात् प्रातःकालः अपि सायंकालवत् कृष्णः इव आसीत् । शीतल वायुना मृदुवायुः प्रातःकालात् एव मौसमं सुखदं कृतवान्, अतः जनाः निःश्वासं श्वसन्ति स्म मध्याह्न १२ वादनस्य समीपे आकाशात् वर्षा आरब्धा, अल्पकाले एव वर्षा वेगं कृतवती। प्रचण्डवृष्ट्या प्रयागराजस्य जनाः आर्द्रतां प्राप्तुं बाध्यन्ते स्म, यदा तु एषा वर्षा चिरकालं यावत् उष्णतायाः आर्द्रतायाः च कारणेन व्याकुलानाम् जनानां कृते आरामं दत्तवती।नगरस्य विभिन्नेषु क्षेत्रेषु वर्षा परिहरितुं जनाः वृक्षाणां छायायां स्थिताः दृश्यन्ते स्म, यदा तु बहवः जनाः छत्राणि उद्घाट्य स्वस्य महत्त्वपूर्णकार्य्ये व्यस्ताः आसन्। विशेषतः विपण्य क्षेत्रेषु घाटेषु च आकस्मिकवृष्ट्या चञ्चलता वर्धिता, परन्तु एषा मौसमवृष्टिः जनानां मुखयोः स्मितं जनयति स्म। वर्षायाः अनन्तरं तापमानस्य अपि महती न्यूनता अभवत् । शनिवासरस्य प्रातः यावत् अधिकतमं तापमानं ३५.४ डिग्री सेल्सियस, न्यूनतमं २८.१ डिग्री सेल्सियस इति ज्ञातम्, परन्तु अपराह्णे वर्षाकारणात् अधिकतमं तापमानं प्रायः ३-४ डिग्री सेल्सियसपर्यन्तं न्यूनीकृतम् मौसमविभागेन पूर्वमेव २८ जूनतः ३० जूनपर्यन्तं केषुचित् स्थानेषु लघुमध्यम वृष्टिः, प्रचण्डवृष्टिः च इति चेतावनी जारीकृता आसीत्। अपि च आगामि द्वयत्रिदिन पर्यन्तं गरजेन विद्युत्प्रवाहेन च सह वर्षा भवितुं शक्यते। जलयुक्तेषु क्षेत्रेषु सावधानाः भवेयुः, अनावश्यकरूपेण स्वगृहात् बहिः न गच्छन्तु इति अपि प्रशासनेन आह्वानं कृतम् अस्ति। मौसमस्य एषः परिवर्तनः कृषकाणां सामान्य नागरिकाणां च कृते लाभप्रदः इति मन्यते।