
नवदेहली। भारतीयजनतापक्षस्य अध्यक्षः जेपीनड्डा सोमवासरे प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य ११ वर्षीय कार्यकालस्य प्रशंसाम् अकरोत्, तस्य नेतृत्वे सर्वकारेण कृतं कार्यं ‘सुवर्णाक्षरैः’ लिखितव्यम् इति अवदत्।अत्र भाजपा मुख्यालये पत्रकारसम्मेलनं सम्बोधयन् नड्डा इत्यनेन उक्तं यत् प्रधानमन्त्री मोदी देशस्य राजनैतिक संस्कृतौ परिवर्तनं कृत्वा सुशासनस्य राजनीतिं प्रदातुं… उत्तरदायी च उत्तरदायी च सर्वकारः, यदा तु पूर्व काङ्ग्रेस-नेतृत्वेन यूपीए-सर्वकारः ‘भ्रष्टाचारस्य, घोटालानां, तुष्टीकरणस्य च’ राजनीतिषु प्रसिद्धः आसीत् सः अवदत् यत् गत ११ वर्षेषु प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे सर्वकारेण यत् कार्यं कृतम् तत् असाधारणम् अस्ति, तत् सुवर्णाक्षरैः लिखितव्यम्। भाजपा अध्यक्षः अवदत् यत् प्रधानमन्त्री मोदी प्रतिक्रियाशीलं सशक्तं च सर्वकारं प्रदत्तवान्। नड्डा इत्यनेन मोदीसर्वकारेण गृहीतानाम् साहसिक निर्णयानां मध्ये अनुच्छेदस्य ३७० निरसनं, त्रिगुण तलाकस्य उन्मूलनं, वक्फसंशोधनं, विमुद्रीकरणं, महिला आरक्षण विधेयकं च उल्लेखितम्।
प्रधानमन्त्रिणा मोदी २०२४ तमस्य वर्षस्य जूनमासस्य ९ दिनाङ्के तृतीयकार्यकालस्य शपथग्रहणं कृतवान्। मोदी सर्वकारः तृतीय कार्यकालस्य प्रथमवर्षं सोमवासरे समग्रतया ११ वर्षाणि च आचरति। केन्द्रसर्वकारस्य विदेश नीतेः, ऑपरेशन सिन्दूरस्य च आलोचनां कृत्वा विपक्ष नेतारं राहुलगान्धिं कार्ये गृहीत्वा सः अवदत् यत्, ‘सः गैरजिम्मेदार विपक्षस्य भूमिकां निर्वहति, ईश्वरः तस्मै बुद्धिं ददातु’ इति। सर्वकारस्य स्थिरतायाः प्रश्ने नड्डा अवदत् यत् एनडीए-सर्वकारः एतत् कार्यकालं अपि च अग्रिम कार्यकालं सम्पन्नं करिष्यति।