
नवदेहली/वार्ताहर:। केन्द्रसर्वकारेण मंगलवासरे ‘लोक प्रशासने उत्कृष्टतायाः प्रधानमन्त्रिणःपुरस्कारः २०२५’ इति योजनायाः सूचना दत्ता। एषा सूचना कार्मिकमन्त्रालयेनविज्ञप्तौ दत्ता। वक्तव्यस्य अनुसारम् अस्याः योजनायाः नामाज्र्नार्थं पञ्जीकरणार्थं च जालपुटं २ अक्टोबर् दिनाज्रत् औपचारिक रूपेण प्रारब्धं भविष्यति, तदनन्तरं नामाज्र्नं दातुं शक्यते। मन्त्रालयेन उक्तं यत् भारतस्य समग्रविकासस्य प्रवर्धनस्य उद्देश्येन एषा योजना परिकल्पिता अस्ति। योजनानां कार्यान्वयनस्य संतृप्ति-आधारित-दृष्टिकोणं, आँकडानां वा दस्तावेज-साक्ष्य-सङ्ग्रहणं, सुशासनं, गुणात्मक-पक्षेषु च केन्द्रीभूता भविष्यति । अस्याः योजनायाः मूल्याज्र्नं ११ प्राथमिकताक्षेत्रैः सह सम्बद्धानां सर्वकारीययोजनानां आधारेण भविष्यति। कार्मिकमन्त्रालयस्य वक्तव्ये उक्तं यत्, प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे अस्य पुरस्कारस्य सम्पूर्णा अवधारणा प्रारूपे च २०१४ तः क्रान्तिः कृता अस्ति।अस्याः योजनायाः उद्देश्यं रचनात्मक प्रतिस्पर्धां, नवीनतां, उत्तमप्रथानां प्रतिकृतिं, संस्थाग तीकरणं च प्रोत्साहयितुं वर्तते। अत्र परिमाणात्मक लक्ष्यस्य प्राप्तेः स्थाने सुशासनस्य, गुणात्मक साधनानां, अन्तिममाइल पर्यन्तं सेवा प्रवेशस्य च उपरि बलं दत्तम् अस्ति
आवेदकानां मूल्याज्र्नं त्रयः आधाराः भविष्यन्ति-अस्मिन् वर्षे पुरस्कारयोजनायाः उद्देश्यं जिलासंग्रहकर्तृणां कार्यप्रदर्शनस्य मान्यतां दातुं वर्तते, यत्र संतृप्तिदृष्टिकोणेन लक्षितलाभार्थिभ्यः योजनानां वितरणंप्रति केन्द्रितं भवति। वक्तव्ये उक्तं यत् पुरस्काराय आवेदनानां मूल्याज्र्नं त्रिषु आधारेषु भविष्यति-सुशासनं, गुणात्मकं, परिमाणात्मकं च उपलब्धिः।
प्रधानमन्त्रिपुरस्काराय त्रयः वर्गाः भविष्यन्ति
वक्तव्ये उक्तं यत्, ‘लोकप्रशासनस्य उत्कृष्टतायाः प्रधानमन्त्रीपुरस्कारः-२०२५’ योजनायां देशस्य सर्वाणि मण्डलानि भागं गृह्णन्ति इति अपेक्षा अस्ति। प्रधानमन्त्रिपुरस्कार-२०२५ योजना अन्तर्गतं लोकसेवकानां योगदानं त्रयेषु वर्गेषु मान्यतां प्राप्स्यति। प्रथमः वर्गः ११ प्राथमिकताकार्यक्रमानाम् अन्तर्गतं मण्डलानां समग्रविकासेन सह सम्बद्धः अस्ति । अस्मिन् वर्गे पञ्च पुरस्काराः प्रदत्ताः भविष्यन्ति। द्वितीयः वर्गः आकांक्षिखण्डकार्यक्रमेण सह सम्बद्धः अस्ति तथा च तस्य अन्तर्गतं पञ्च पुरस्काराः अपि प्रदत्ताः भविष्यन्ति। तृतीयः वर्गः केन्द्रसर्वकारस्य मन्त्रालयैः/विभागैः, राज्यैः, जिल्हैः च कृतैः नवीनताभिः सम्बद्धः अस्ति, येषां अन्तर्गतं षट् पुरस्काराः प्रदत्ताः भविष्यन्ति।
विजयी मण्डलाय २० लक्षरूप्यकाणां प्रोत्साहनं प्राप्स्यति-वक्तव्ये उक्तं यत् प्रथमवर्गस्य (मण्डलस्य समानविकासस्य) कार्यस्य परीक्षणं १ अप्रैल २०२२ तः ३० सितम्बर २०२५ पर्यन्तं भविष्यति द्वितीयवर्गस्य (आकांक्षी खण्डस्य) तृतीयवर्गस्य (नवीनचिन्तनम् अथवा नवीनता) कृते अयं समयः १ एप्रिल २०२३ तः ३० सितम्बर २०२५ पर्यन्तं भविष्यति मूल्याज्र्नप्रक्रियायां प्रथम द्वितीय चरणयोः मण्डलानां वा संस्थानां चयनं भविष्यति। एतत् कार्यं शॉर्टलिस्ट् स्क्रीनिंग् समिति द्वाराभविष्यति। तदनन्तरं विशेषज्ञसमितिः ततः सशक्त समितिः तेषां मूल्याज्र्नं करिष्यति। पुरस्कारेषु सशक्त समित्याःअनुशंसया प्रधानमन्त्रिणः अनुमोदनं गृह्यते। प्रधानमन्त्रिपुरस्कार२०२५अन्तर्गतंविजेतानां जिल्हेभ्यः / संस्थाभ्यः २० लक्षरूप्यकाणां ट्राफी, प्रशस्तिपत्रं, प्रोत्साहन राशिं च प्रदत्तं भविष्यति, यस्य उपयोगः परियोजनायाः / कार्यक्रमस्य कार्यान्वयनार्थं वा कस्मिन् अपि जनकल्याण क्षेत्रे संसाधनानाम् अभावं पूरयितुं वा कर्तुं शक्यते।
केन्द्रेण अनेकाः योजनाः अनुमोदिताः-रोजगारसम्बद्धा प्रोत्साहन योजना प्रति हरितसंकेतः, नवीन क्रीडानीतिः अनुमोदिता–
देशे रोजगारस्य, उद्योगस्य च प्रवर्धनार्थं मोदीसर्वकारेण महत् पदं कृतम् अस्ति। केन्द्रीय मन्त्री अश्विनी वैष्णवः अवदत् यत् केन्द्रीय मन्त्रिमण्डलेन १.०७ लक्षकोटि रूप्यकाणां रोजगार सम्बद्ध प्रोत्साहन योजनायाः अनुमोदनं कृतम्। एषा योजना विशेषतया विनिर्माण क्षेत्रे केन्द्रीभूता भविष्यति। एताः योजनाः देशे रोजगारस्य अवसरान् वर्धयिष्यन्ति, निर्माण क्षेत्रं सुदृढं करिष्यन्ति, अनुसन्धानं च प्रवर्धयिष्यन्ति इति सर्वकारस्य मतम्। केन्द्रीय मन्त्री अपि अवदत् यत् अस्याः योजनायाः द्वौ भागौ भविष्यतः। प्रथमः भागः तेषां कृते भविष्यति ये प्रथमवारं रोजगारं आरभन्ते। तस्मिन् एव काले द्वितीयः भागः निरन्तरं रोजगारं प्रदातुं ये कम्पनीः सन्ति तेषां समर्थनं भविष्यति। एतस्य अतिरिक्तं एकलक्षकोटि रूप्यकाणां शोधविकास नवाचार योजनायाः, राष्ट्रिय क्रीडा नीतिः २०२५, परमाकुडी-रामनाथ पुरमराष्ट्रीय राजमार्गस्य चतुःलेनी करणाय च १८५३ कोटिरूप्यकाणां अनुमोदनं कृतम् अस्ति। रोजगार सम्बद्ध प्रोत्साहन योजना रोजगारसृजनं, कौशल वर्धनं, सामाजिक सुरक्षा च प्रवर्धयितुं मंगलवासरे सर्वकारेण रोजगार सम्बद्ध प्रोत्साहन योजनायाः अनुमोदनं कृतम्। अस्याः योजनायाः अन्तर्गतं १.०७ लक्षकोटि रूप्यकाणां प्रावधानं कृतम् अस्ति, यस्मिन् विनिर्माण क्षेत्रे विशेषं ध्यानं भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षतायां केन्द्रीय मन्त्रिमण्डलस्य सभायां एषः निर्णयः कृतः। सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अस्य विषये सूचनां दत्तवान्। योजनायाः उद्देश्यं वर्षद्वयेन देशे ३.५ कोटिभ्यः अधिकाः नूतनाः रोजगारस्य अवसराः सृज्यन्ते। एतेन सह प्रथमवारं कर्मचारिणः अपि योजनायाः अन्तर्गतं प्रोत्साहनं प्रदत्तं भविष्यति। प्रत्येकं नूतन कर्मचारिणः कृते प्रतिमासं ?३,००० पर्यन्तं प्रोत्साहनं वर्षद्वयं यावत् दीयते। एतत् प्रोत्साहनं तेभ्यः नियोक्तृभ्यः दीयते ये कर्मचारिणः नियोजयन्ति येषां वेतनं प्रतिमासं एकलक्ष रूप्यकाणि यावत् भवति। निर्माण क्षेत्रस्य कृते एतत् प्रोत्साहनं तृतीयचतुर्थवर्षं यावत् अपि निरन्तरं भविष्यति।