
प्रधानमन्त्री नरेन्द्र मोदी गुरुवासरे विश्वपर्यावरण दिवसस्य अवसरे भगवान् महावीर वनस्थली उद्याने वृक्षरोपणं कृत्वा अरावली ग्रीन वाल परियोजनायाः आरम्भं कृतवान्। एक पेड माँ के नाम अभियानस्य विस्तारः इति वर्ण्यते। अरावली हरित दीवार परियोजनायाः अन्तर्गतं दिल्लीतः गुजरात पर्यन्तं विस्तृते अरावली पर्वत शृङ्खले वृक्षाः रोपिताः भविष्यन्ति। सामाजिक माध्यमेषु साझां कृतं पोस्ट् मध्ये पीएम मोदी लिखितवान् यत् ‘अरावली पर्वतशृङ्खला अस्मिन् पृथिव्यां प्राचीनतमासु पर्वतशृङ्खलासु अन्यतमः अस्ति।’ अत्र गुजरातं, राजस्थानं, हरियाणा, दिल्ली च सन्ति। अस्याः पर्वतश्रेण्याः विगतकेभ्यः वर्षेभ्यः पर्यावरणीय-आव्हानानां सामना कृतः अस्ति। अधुना तस्य सर्वकारः एतासां आव्हानानां न्यूनी करणाय समर्पितः अस्ति।’ सः अवदत् यत्, ‘अस्माकं ध्यानं अस्याः पर्वत शृङ्खलायाः सम्बद्धानां क्षेत्राणां कायाकल्पं प्रति वर्तते।’ वयं सम्बन्धित स्थानीय प्रशासनेन सह निकटतया कार्यं करिष्यामः तथा च जलव्यवस्थासुधारं, धूलतूफानानां निवारणं, थारमरु भूमिस्य पूर्वदिशि विस्तारं स्थगयितुं इत्यादिषु विषयेषु बलं दास्यामः।’ सः अवदत् यत्, ‘अरवल्ली-परिधिषु ततः परं च पारम्परिकरोपणपद्धतीनां अतिरिक्तं वयं नूतनानां तकनीकानां प्रोत्साहनं करिष्यामः, विशेषतः नगरीय-अर्धनगरीयक्षेत्रेषु यत्र स्थानस्य अभावः अस्ति।’ वृक्षारोपणस्य कार्याणि जियो-टैग् कृत्वा मेरी लाइफ् पोर्टल् इत्यत्र निरीक्षितानि भविष्यन्ति।’ प्रधानमन्त्रिणा युवानः अस्मिन् आन्दोलने भागं ग्रहीतुं, पृथिव्याः हरित-आच्छादनस्य वर्धने योगदानं दातुं च आह्वानं कृतम् । अरवल्ली-हरित-प्राचीर-परियोजना अरवल्ली-नगरस्य परितः पञ्च-किलोमीटर्-परिमितस्य बफर-क्षेत्रे त्रयाणां राज्यानां २९-जिल्हेषु, एकस्य च केन्द्र-क्षेत्रस्य च हरित-आच्छादनस्य विस्तारं कर्तुं केन्द्रीभूता अस्ति।
अस्य अन्तर्गतं २९ मण्डलेषु प्रायः एकसहस्रं नर्सरीनां विकासः भविष्यति । अस्मिन् अवसरे दिल्ली-हरियाणा-राजस्थान-गुजरात-देशयोः मुख्यमन्त्रिणः स्वस्वराज्येभ्यः अभियाने सम्मिलिताः । २०२३ तमस्य वर्षस्य मार्चमासे सर्वकारेण अरवल्ली-ग्रीन-वाल-अभियानस्य घोषणा कृता आसीत् ।तस्य लक्ष्यं गुजरात-राजस्थान-हरियाणा-दिल्ली-देशेषु प्रायः ६४ लक्षहेक्टेर्-भूमिं व्याप्य पञ्चकि.मी.विस्तृतं ग्रीनबेल्ट्-बफर-क्षेत्रं स्थापयितुं वर्तते अस्य अन्तः प्रायः ४२ज्ञ् भूमिः वन्ध्या अस्ति। अयं उपक्रमः अतीव महत्त्वपूर्णः इति मन्यते यतोहि वनानां कटनं, खननं, पशुचरनं, मानवानाम् अतिक्रमणं च कारणेन मरुभूमिकरणस्य स्थितिः दुर्गता भवति ज्ञातव्यं यत् अरवल्ली-नगरस्य ७०० कि.मी.-परिमायाः सीमा चत्वारि राज्यानि सङ्गतानि सन्ति, येषु दिल्ली-गुजरात-राजस्थान-हरियाना-देशयोः सीमाः सन्ति। अस्मिन् २९ मण्डलानि, चत्वारि व्याघ्रसंरक्षणस्थानानि, २२ वन्यजीवभरणानि च सन्ति ।
पीएम मोदी अरवल्ली पर्वतशृङ्खलां हरितं कर्तुं उपक्रमस्य शुभारम्भस्य सह एक पेड माँ के नामस्य द्वितीयचरणस्य प्रारम्भं अपि करिष्यन्ति। ‘एक पेड माँ के नाम’ अभियानं विशालं सार्वजनिकाभियानं जातम्, यस्य प्रारम्भः प्रथमवारं पीएम मोदी इत्यनेन ५ जून २०२४ दिनाङ्के कृतः।अधुना २०२५ तमे वर्षे अपि एतत् अभियानं अग्रे वाह्यते। पर्यावरणमन्त्रालयस्य अनुसारम् अस्मिन् अभियाने अद्यावधि १०९ कोटिः वृक्षाः रोपिताः सन्ति ।