
नवदेहली। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् विगत ११ वर्षेषु भारतेन प्रत्येकस्मिन् क्षेत्रे नूतना परिचयः निर्मितः। भारतीय सैनिकानाम् अदम्य शौर्यस्य प्रतीकं ‘ऑपरेशन सिन्दूर’ इत्यनेन विश्वं ‘नवभारतस्य’ संकल्पस्य बलस्य च परिचयः कृतः। सुशासन, दुर्बल कल्याण च समर्पितः अयं कालः अस्मान् नवीनं प्रेरणाम् अयच्छति। २०४७ वर्षपर्यन्तं भारतं विकसितं कर्तुं ‘टीम इण्डिया’ इति रूपेण कार्यं कर्तुं प्रधानमन्त्रिणः आह्वानं सहकारीसङ्घवादस्य नूतनमार्गं दर्शयति। केन्द्रीय गृहसहकारमन्त्री श्री अमितशाहस्य समर्थमार्गदर्शने क्षेत्रीयपरिषदाः पूर्णोत्साहेन अस्मिन् दिशि अग्रे गच्छन्ति। अद्य वाराणसी मण्डले केन्द्रीय क्षेत्रीय परिषदः २५ तमे सत्रे मुख्यमन्त्री स्वविचारं प्रकटयति स्म। सः अवदत् यत् उत्तरप्रदेशः आत्मनिर्भर राज्यानां माध्यमेन स्वनिर्भर भारतस्य निर्माणार्थं ‘नीचतः उपरि दृष्टिकोणेन’ स्वावलम्बी ग्रामपञ्चायतस्य दिशि गच्छति। प्रत्येकस्मिन् ग्रामपञ्चाये ५-७ जनानां रोजगारस्य व्यवस्था अस्ति। मुख्यमन्त्री उक्तवान् यत् विगत ०२ वर्षेषु ग्रामपञ्चायतानां कचरासंग्रहणं, खादगोबरस्य विक्रयणं, गोबर्धनयोजनाद्वारा ३६० लक्षरूप्यकाधिकं आयं प्राप्तम्। तडागानां पट्टे/निलामात् अर्जितानां ४६,५०० लक्षरूप्य काणां पंचायतानां हस्तान्तरणं कृतम् अस्ति। १५०० जनसंख्यापर्यन्तं लघुग्रामपंचायतेषु आयं स्वावलम्बनं च प्रोत्साहयितुं ‘पंचायतप्रतियोगिता तथा प्रोत्साहन योजना’ कार्यान्विता अस्ति। मुख्यमन्त्री उक्तवान् यत् ग्राम शचिवालय द्वारा ३३० तः अधिकाः सेवाः सशुल्करूपेण अन्तर्जालद्वारा प्रदत्ताः सन्ति। तदर्थं ग्रामशचिवालयस्य पंचायतसहायकाः उद्यमीरूपेण पञ्जीकृताः सन्ति। एतावता ग्रामशचिवालयेन २८ लक्षाधिकानि सेवानि आन्लाईनद्वारा प्रदातुं ४२० लक्षरूप्यकाणि संगृहीतानि सन्ति। पञ्चमः वित्तआयोगः राज्ये २०२०-२१ वर्षात् प्रवर्तते। षष्ठ वित्त आयोगस्य गठनं जनवरी, २०२४ तमे वर्षे अभवत्, यस्य अनुशंसाः तत्सम्बद्धाः कार्यवाहीप्रतिवेदनं च वित्त विभागेन निर्गताः सन्ति। मुख्यमन्त्री जनस्वास्थ्यं दृष्ट्वा खाद्य सुरक्षा, औषधप्रशासनव्यवस्थां सुदृढां क्रियन्ते इति उक्तवान्। सर्वेषां नूतनानां प्रयोगशालानां संचालनाय वनस्पतयः क्रीताः सन्ति। पूर्वसञ्चालित लखनऊ, गोरखपुर, झाँसी प्रयोगशालानां उन्नयन/ सुदृढीकरणं कृतम् अस्ति। लखनऊनगरे औषध प्रसाधन प्रयोगशाला स्थापिता अस्ति। ०६ प्रयोगशालाः (०३ नवीनाः ०३ उन्नताः च) जुलाई, २०२५ तमे वर्षे कार्यरताः भविष्यन्ति तथा च शेषाः ०९ नवीनाः प्रयोगशालाः दिसम्बर, २०२५ यावत् कार्यरताः भविष्यन्ति।एतेन खाद्यविश्लेषण क्षमता प्रतिवर्षं ३६,००० नमूनानि १,०८,००० नमूनानि प्रतिवर्षं यावत् वर्धते तथा च औषधनमूनानां विश्लेषणक्षमता १२,००० नमूनानां १२,००० नमूनानां यावत् वर्धते प्रतिवर्षं ५४,५०० नमूनानि भवन्ति। मुख्यमन्त्री उक्तवान् यत् नूतनविभागीयप्रयोगशालानां कृते १,२३७नवनिर्मितपदेषु नियुक्तिप्रक्रिया क्रियते। लखनऊ, मेरठ,वाराणसीइत्यत्रनूतनाःसूक्ष्मजीव विज्ञान प्रयोगशालाः स्थापिताः सन्ति। लखनऊ-मेरठयोः प्रयोगशालासु आद्य जीवाः, वायरसाः, जीवाणुः, सूक्ष्मविषाः अन्ये च रोगजनकाः जीवाः परीक्षणं सम्भवं जातम्। ०५ प्रयोगशालासु एचईई उपकरणानि/ संयंत्राणि स्थापितानि सन्ति, येन भारी धातुनां, कीट नाशकानां, कीटनाशकानां, हानिकारक रसायनानां च परीक्षणं सम्भवं जातम्। त्वरित परीक्षणेन सह ३६ चल खाद्य प्रयोगशाला द्वारा जनसामान्यं जागरूकं प्रशिक्षितं च क्रियते। मुख्यमन्त्री उक्तवान् यत् राज्ये ऑनलाइन खाद्य-औषध-अनुज्ञापत्रं तथा खाद्य पञ्जीकरणं, ई-कार्यालय-पोर्टल्, ईएचआरएमएस, जनहित-गारण्टी-अधिनियमः, यूपी इन्वेस्ट् पोर्टल्, फूडसेफ्टी कनेक्ट् एप्, आईजीआरएस, इन्फोनेट् लैब नेटवर्क् पोर्टल् च कार्यान्वितम् अस्ति। खाद्यस्य मिलावटस्य निवारणस्य च विषये शिकायतां पञ्जीकरणार्थं प्रत्येकस्मिन् खाद्यप्रतिष्ठाने फूड कनेक्ट् एप् तथा टोल प्रâी नम्बर १८००-१८०-५५-३३ प्रदर्शिताः सन्ति। मुख्यमन्त्री उक्तवान् यत् राज्यस्य सर्वे ग्रामाः बैंक सुविधाभिः आच्छादिताः सन्ति। प्रधानमन्त्रिजनधन योजनायां राज्यं देशे प्रथमस्थानं प्राप्नोति। उत्तरप्रदेशस्य बीसी सखी कार्यक्रमः महिला सशक्ति करणस्य वित्तीय समावेशस्य च उदाहरणं जातम्। प्रायः४०,०००ईपू सखीः ३६,६०० कोटि रूप्यकाधिकं वित्तीयव्यवहारं कृत्वा१००कोटिरूप्यकाधिकं शुद्ध लाभांशं अर्जितवन्तः। राज्यस्य सीडी-अनुपातः ४४ प्रतिशतात् ६० प्रतिशतस्य सीमां अतिक्रम्य वर्धितः अस्ति। मुख्यमन्त्री उक्तवान् यत् महिलानां सुरक्षा, सम्मानः, आत्मनिर्भरता च कार्यं सम्पूर्णसमाजस्य आत्म निर्भरतायाः आधारं भवति। विगत ८ वर्षेषु राज्ये कार्यरतानाम् महिलानां संख्यायां महती वृद्धिः अभवत्। श्रमिकमहिलानां सुरक्षां सुविधां च दृष्ट्वा पूंजीनिवेशार्थं राज्यानां विशेषसहाय्येन लखनऊ, गौतमबुद्धनगर, गाजियाबादजिल्हेषु ०८ ‘कार्यरतमहिला छात्रावासाः’निर्मिताःसन्ति।मुख्यमन्त्रीश्रमजीवी अहिल्याबाई होलकर महिला छात्रावास योजना अन्तर्गतं राज्यस्य संसाधनैः सह ०७ जिल्हेषु- वाराणसी, मेरठ, प्रयागराज,गोरखपुर, कानपुर नगर, झांसी, आगरा इत्यत्र ५००-५०० क्षमता युक्तानां कार्यरत महिला छात्रावासस्य निर्माणं प्रस्तावितं अस्ति। मुख्यमन्त्रीउक्तवान्यत् विकसित भारतस्य निर्माणं शिक्षायाः दृढमूले आकारं गृह्णीयात्। अतः राज्यसर्वकारः शिक्षायाः उत्थानविषये पूर्णतया केन्द्रितः अस्ति। परिषद् विद्यालयेषु नामाज्र्नं वर्धयितुं राज्ये प्रतिवर्षं इति आयोजनं क्रियते।
शिक्षणं त्यक्तुं दरं न्यूनीकर्तुं सुनियोजिताः प्रयत्नाः कृताः सन्ति । यू-डायस-आँकडावर्षस्य २०२३-२४ तमस्य वर्षस्य आँकडानुसारं राज्ये प्राथमिकस्तरस्य ड्रॉप आउट् दरः १.७, उच्चप्राथमिकस्तरस्य ड्रॉप आउट् दरः ३.९ इत्येव, माध्यमिकस्तरस्य ड्रॉप् आउट् दरः ८.६७ यावत् न्यूनीकृतः अस्ति एतेन विलक्षणप्रगतिः दृश्यते ।
मुख्यमन्त्री उक्तवान् यत् शिक्षकाः द्वारे द्वारे सर्वेक्षणद्वारा बालकानां परिचयं कृत्वा विद्यालये नामाज्र्नं कृत्वा बालकानां विवरणं ‘शारदा एप्’ मार्गेण अभिलेखितं भवति। ‘शार्दा पोर्टल’ इत्यस्य माध्यमेन विद्यालयात् बहिः बालकानां उपस्थितिः, शिक्षणस्तरः च विद्यालयात्, खण्डात्, मण्डलात्, राज्यस्तरात् च निरीक्ष्यते । ‘ऑपरेशन कायकल्प’ इत्यस्य अन्तर्गतं १९ आधारभूतसुविधाभिः परिषद्-विद्यालयाः सुदृढाः कृताः सन्ति । सर्वेभ्यः परिषद्विद्यालयेभ्यः आकर्षकशैक्षिकसामग्री उपलब्धा कृता अस्ति। दीक्षा-एप्-इत्यत्र शिक्षकाणां छात्राणां च उपयोगाय १६,००० तः अधिकाः विडियो-दृश्यानि च शिक्षणसामग्री उपलभ्यन्ते । विद्यालयेषु क्रीडासामग्रीक्रयणार्थं धनं प्रदत्तम् अस्ति। समुदायं / अभिभावकान् विद्यालयस्य क्रियाकलापैः सह सम्बद्ध्य छात्राणां धारणं वर्धितम्।
मुख्यमन्त्री उक्तवान् यत् माध्यमिकशिक्षायाः उन्नयनस्य उद्देश्यं कृत्वा सर्वकारीयमाध्यमिकविद्यालयानाम् कृते ‘परियोजना अलंकार’ चाल्यते। गैरसरकारीसहायकमाध्यमिकविद्यालयानाम् आधारभूतसंरचनासुविधानां नवीनीकरणाय विकासाय च ‘परियोजना अलज्र्र’ इत्यत्र सहायकानुदानस्य प्रावधानं कृतम् अस्ति। ३, ६, ९ कक्षायाः छात्राणां शिक्षणसाधनायाः मूल्याज्र्नं परखराष्ट्रीयसर्वक्षणे २०२४ मध्ये कृतम् अस्ति।अस्मिन् सर्वेक्षणे प्रथमवारं तृतीयवर्गस्य छात्राणां प्रदर्शनं राष्ट्रियसरासरीतः अधिकं भवति। कक्षा षष्ठस्य छात्राणां प्रदर्शनस्य आधारेण उत्तरप्रदेशः शीर्षस्थेषु राज्येषु समाविष्टः भवितुं सफलः अभवत् । ९ कक्षायाः छात्राणां प्रदर्शनम् अपि राष्ट्रियसरासरीयाः समीपे एव अस्ति । पराख राष्ट्रीय सर्वेक्षण-२०२४ इत्यस्मिन् कार्यप्रदर्शने महत्त्वपूर्णसुधारस्य कारणात् आगामिनि कार्यप्रदर्शनश्रेणीसूचकाङ्के उत्तरप्रदेशस्य परिणामे महत्त्वपूर्णं सुधारं प्रतिबिम्बितं भविष्यति। मुख्यमन्त्री उक्तवान् यत् राज्यविश्वविद्यालयं विना ०६ विभागेषु विश्वविद्यालयनिर्माणकार्यं अग्रे गतं। अद्य राज्ये प्रथमवारं चिकित्साविश्वविद्यालयः, आयुषविश्वविद्यालयः, क्रीडाविश्वविद्यालयः, कृषिप्रौद्योगिकीविश्वविद्यालयः, वानिकीउद्यानविश्वविद्यालयः, राज्यन्यायिकविज्ञानसंस्थायाः स्थापनायाः कार्यक्रमाः दृश्यन्ते।
मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः प्रेरणया, केन्द्रीयगृहसहकारमन्त्रीणां च समर्थमार्गदर्शनेन देशे सहकारी-आन्दोलनं नवीन-उच्चतां प्रति गच्छति। सहकारीविभागे पञ्जीकृतेषु ७,९३८ एम-पैक्सेषु १.०९ कोटिसदस्याः सन्ति । अस्मिन् वित्तवर्षे ३ प्रतिशतं व्याजदरेण पैक्ससमित्याः माध्यमेन ३.७६ लक्षं कृषकाणां कृते ३१३२.०६ कोटिरूप्यकाणां ऋणं वितरितम् अस्ति । भारतसर्वकारस्य सहकारसे समृद्धियोजनायाः अन्तर्गतं अद्यावधि ३०६२ समितिः कम्प्यूटरीकृताः सन्ति । शेषस्य कम्प्यूटरीकरणस्य प्रक्रिया प्रचलति । सहकारीक्षेत्रे विश्वस्य बृहत्तमा खाद्यभण्डारणयोजनायाः अन्तर्गतं प्रायोगिकपरियोजनारूपेण चयनितं कोटवापाण्डेयसहकारिसङ्घस्य मिर्जापुरमण्डले १५०० मेट्रिकटनस्य गोदामस्य निर्माणं दिसम्बर २०२३ तमे वर्षे सम्पन्नम् अस्ति।वर्तमानकाले १६ जिल्हेषु २४ बी-पैक्ससमित्यासु गोदामनिर्माणकार्यं प्रचलति।