
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य प्रथम सप्ताहे श्रीमातावैष्णोदेवीजीतीर्थस्य आधारशिबिरस्य पवित्रनगरात् कटरातः कश्मीरनगरं प्रति रेलसेवायाः उद्घाटनं कर्तुं शक्नोति, तदनन्तरं कटरा-बारामुल्ला-योः मध्ये वन्देभारत-एक्सप्रेस्-यानस्य यात्रा आरभ्यते। अधिकारिणः अवदन् यत् कश्मीरं प्रति रेलसेवा प्रक्षेपणस्य सज्जता अन्तिमरूपेण समाप्तं भवति तथा च प्रधानमन्त्री ६ जून दिनाङ्के उपत्यकायाः प्रथमं रेलयानं ध्वजं प्रदास्यति इति संभावना अस्ति।रेलसेवायाः प्रारम्भः १९ एप्रिल दिनाङ्के निर्धारितः आसीत् किन्तु तस्य दिवसस्य दुर्गतेः पूर्वानुमानस्य कारणेन स्थगितम्। एप्रिल-मासस्य २२ दिनाङ्के पहलगाम्-नगरे आतज्र्वादी-आक्रमणस्य, तदनन्तरं सिन्दूर-कार्यक्रमस्य च कारणेन अस्य अधिकं विलम्बः अभवत्, यस्मिन् भारतीय सशस्त्र सेनाभिः पाकिस्तान-पोजेके-देशयोः आतज्र्-अन्तर्गत-संरचनानां, सैन्य-प्रतिष्ठानानां च उपरि मे-मासस्य ७-१०-पर्यन्तं प्रहारः कृतः अधिकारिणः अवदन् यत् रेलमार्गस्य उद्घाटनेन तीर्थयात्रिकाः कटरातः श्रीनगरं गन्तुं शक्नुवन्ति। ते अवदन् यत् विशेषतः राजमार्गारोधस्य सन्दर्भे तीर्थयात्रिकाणां त्वरिततां न्यूनीकर्तुं आवश्यकता चेत् विशेषरेलयानानि चालयितुं शक्यन्ते। अधिकारिणां मते सम्प्रति कटरा-बारामुल्ला-नगरयोः मध्ये केवलं वन्देभारत-रेलयानं प्रचलति इति अपेक्षा अस्ति। प्रधानमन्त्री कटरातः बारामुलापर्यन्तं, बारामुल्लातः कटरापर्यन्तं च रेलयानं वस्तुतः ध्वजं पातयिष्यति। सः कटराक्रीडाङ्गणे सभां सम्बोधयिष्यति। कटरातः रेलसेवायाः ध्वजं पातयितुम् पूर्वं मोदी चेनाबनद्याः उपरि विश्वस्य सर्वोच्चं रेलसेतुं, रेसीमण्डले रेलमार्गस्य उपरि प्रथमं केबल-स्टेड् सेतुं च द्रष्टुं शक्नोति। सूत्रानुसारं प्रारम्भे कटरातः बारामुल्लापर्यन्तं रेलयानं प्रचलति। परन्तु जम्मू-रेलस्थानके विस्तारकार्यस्य समाप्तेः अनन्तरं मञ्चानां संख्यां वर्धयितुं च जम्मूतः उपत्यकायाः रेलयानस्य कार्यं आरभ्यते, यस्याः आरम्भः अगस्त-सितम्बर-मासेषु अधिकतया भविष्यति। सम्प्रति दिल्लीतः अन्यस्मात् भागात् वा काश्मीरं प्रति प्रत्यक्षयानं न भविष्यति। यात्रिकाणां कट्रानगरे अवतरित्वा रेलयानं परिवर्तयितव्यम्। पश्चात् जम्मूनगरे अपि एतादृशी एव प्रक्रिया अनुसृता भविष्यति।