प्रधानमंत्री मोदी ६ जून दिनाङ्के कश्मीरस्य कृते वंदेभारतस्य ध्वजं स्थापयितुं शक्नोति, कटरानगरे सभां सम्बोधयिष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य प्रथम सप्ताहे श्रीमातावैष्णोदेवीजीतीर्थस्य आधारशिबिरस्य पवित्रनगरात् कटरातः कश्मीरनगरं प्रति रेलसेवायाः उद्घाटनं कर्तुं शक्नोति, तदनन्तरं कटरा-बारामुल्ला-योः मध्ये वन्देभारत-एक्सप्रेस्-यानस्य यात्रा आरभ्यते। अधिकारिणः अवदन् यत् कश्मीरं प्रति रेलसेवा प्रक्षेपणस्य सज्जता अन्तिमरूपेण समाप्तं भवति तथा च प्रधानमन्त्री ६ जून दिनाङ्के उपत्यकायाः प्रथमं रेलयानं ध्वजं प्रदास्यति इति संभावना अस्ति।रेलसेवायाः प्रारम्भः १९ एप्रिल दिनाङ्के निर्धारितः आसीत् किन्तु तस्य दिवसस्य दुर्गतेः पूर्वानुमानस्य कारणेन स्थगितम्। एप्रिल-मासस्य २२ दिनाङ्के पहलगाम्-नगरे आतज्र्वादी-आक्रमणस्य, तदनन्तरं सिन्दूर-कार्यक्रमस्य च कारणेन अस्य अधिकं विलम्बः अभवत्, यस्मिन् भारतीय सशस्त्र सेनाभिः पाकिस्तान-पोजेके-देशयोः आतज्र्-अन्तर्गत-संरचनानां, सैन्य-प्रतिष्ठानानां च उपरि मे-मासस्य ७-१०-पर्यन्तं प्रहारः कृतः अधिकारिणः अवदन् यत् रेलमार्गस्य उद्घाटनेन तीर्थयात्रिकाः कटरातः श्रीनगरं गन्तुं शक्नुवन्ति। ते अवदन् यत् विशेषतः राजमार्गारोधस्य सन्दर्भे तीर्थयात्रिकाणां त्वरिततां न्यूनीकर्तुं आवश्यकता चेत् विशेषरेलयानानि चालयितुं शक्यन्ते। अधिकारिणां मते सम्प्रति कटरा-बारामुल्ला-नगरयोः मध्ये केवलं वन्देभारत-रेलयानं प्रचलति इति अपेक्षा अस्ति। प्रधानमन्त्री कटरातः बारामुलापर्यन्तं, बारामुल्लातः कटरापर्यन्तं च रेलयानं वस्तुतः ध्वजं पातयिष्यति। सः कटराक्रीडाङ्गणे सभां सम्बोधयिष्यति। कटरातः रेलसेवायाः ध्वजं पातयितुम् पूर्वं मोदी चेनाबनद्याः उपरि विश्वस्य सर्वोच्चं रेलसेतुं, रेसीमण्डले रेलमार्गस्य उपरि प्रथमं केबल-स्टेड् सेतुं च द्रष्टुं शक्नोति। सूत्रानुसारं प्रारम्भे कटरातः बारामुल्लापर्यन्तं रेलयानं प्रचलति। परन्तु जम्मू-रेलस्थानके विस्तारकार्यस्य समाप्तेः अनन्तरं मञ्चानां संख्यां वर्धयितुं च जम्मूतः उपत्यकायाः रेलयानस्य कार्यं आरभ्यते, यस्याः आरम्भः अगस्त-सितम्बर-मासेषु अधिकतया भविष्यति। सम्प्रति दिल्लीतः अन्यस्मात् भागात् वा काश्मीरं प्रति प्रत्यक्षयानं न भविष्यति। यात्रिकाणां कट्रानगरे अवतरित्वा रेलयानं परिवर्तयितव्यम्। पश्चात् जम्मूनगरे अपि एतादृशी एव प्रक्रिया अनुसृता भविष्यति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page