
आनन्द शुक्ल:। भारतस्य वर्तमानं कूटनीतिकपञ्चाङ्गं दुर्लभ समन्वयस्य उदाहरणम् अस्ति, यत्र प्रधानमन्त्री नरेन्द्रमोदी, विदेशमन्त्री एस.जयशंकरः, राष्ट्रिय सुरक्षा सलाहकारः अजीत डोवलः च समानान्तरत्रयमोर्चेषु कार्यं कुर्वन्ति एषा त्रिगुण-इञ्जिन-रणनीतिः न केवलं भारतं अन्तर्राष्ट्रीय-मञ्चेषु सक्रियं करोति अपितु विभिन्नैः वैश्विक-विद्युत्-केन्द्रैः सह समन्वयं कर्तुं अपि साहाय्यं करोति। मोदी इत्यस्य तियान जिन् (चीन)-नगरस्य आगामि-भ्रमणः, एससीओ-शिखर सम्मेलने सहभागिता, सीमाशान्ति-विषये च बलं दत्तं, जय शज्र्रस्य मास्को-भ्रमणं, ऊर्जा-तकनीकी-सहकार्ययोः विषये रूस-देशेन सह वार्ता, चीन-रूस-देशयोः डोवालस्य उच्चस्तरीय-सुरक्षा-वार्ता च सर्वे एकमेव लक्ष्यं सूचयन्ति – सामरिक-स्वायत्ततां निर्वाहयन् बहु-संलग्नतायाः नीतिं सुदृढं करणं च। अमेरिका देशेन सह शुल्क विवादानाम्, वैश्विक शक्ति सन्तुलनस्य परिवर्तनस्य च मध्ये एषा सक्रियता न केवलं भारतं दबावं सहितुं क्षमताम् अयच्छति अपितु निर्णायक वैश्विक क्रीडकरूपेण स्वं स्थापयितुं प्रेरयति। भारतस्य व्यस्तं कूटनीतिकपञ्चाङ्गं अस्य सूचकं यत् क्षेत्रीय वैश्विक राजनीतिषु तस्य भूमिका आगामिषु मासेषु अधिकं महत्त्वपूर्णा भविष्यति। भवद्भ्यः कथयामः यत् भारतस्य कूटनीतिः सम्प्रति युगपत् त्रयः मोर्चासु सक्रियः अस्ति-अमेरिका देशेन सह शुल्कविवादः, रूसेन सह सामरिक-आर्थिक साझेदारी, चीनेन सह सीमाविषयेषु संवादः च। अस्मिन् सन्दर्भे विदेशमन्त्री एस.जयशंकरः आगामिसप्ताहे अगस्त मासस्य २१ दिनाङ्के रूस राजधानी मास्कोनगरे स्व समकक्षेण सर्गेई लाव्रोवेन सह वार्तालापं करिष्यति, ततः पूर्वं १८ अगस्त दिनाङ्के चीनदेशस्य विदेशमन्त्री वाङ्ग यी सीमा विषये राष्ट्रिय सुरक्षा सलाहकारेन (एनएसए) अजीत डोवालेन सह नूतनदिल्लीनगरे वार्तालापं करिष्यति। एषः विकासः अस्मिन् मासे अन्ते प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य तियानजिन् (चीन)-नगरस्य यात्रायाः पृष्ठभूमिं सज्जीकरोति, यत्र सः शङ्घाई-सहकार-सङ्गठनस्य शिखर सम्मेलने भागं गृह्णीयात्। गतसप्ताहे अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः भारतीय पदार्थेषु अतिरिक्तं २५प्रतिशतं शुल्कं आरोपितवान्, येन कुल सीमाशुल्कं ५० प्रतिशतं यावत् वर्धितम्, यस्य प्रत्यक्षं कारणं भारतस्य रूसीतैलस्य आयातः इति कथ्यते स्म। परन्तु भारतेन स्पष्टीकृतं यत् ऊर्जाक्रयणं राष्ट्रहितस्य, विपण्यस्थितेः च आधारेण भवति, न तु कस्यापि दबावस्य आधारेण। एतत् कदमः भारत-अमेरिका-सम्बन्धेषु तनावं जनयितुं शक्नोति, विशेषतः यस्मिन् समये भारतं संयुक्तराष्ट ्रसङ्घस्य महासभायाः कृते प्रधानमन्त्री मोदी-महोदयस्य अमेरिका-भ्रमणस्य विषये विचारं कुर्वन् अस्ति। एतस्मिन् समये भारतं रूसदेशेन सह उच्चस्तरीयं संवादं तीव्रं कुर्वन् अस्ति। एनएसए डोवालः अद्यैव राष्ट्रपतिव्लादिमीर् पुटिन् इत्यनेन सह मिलितुं मास्को नगरं गतः अधुना जयशंकरः द्विपक्षीय विषयेषु, ऊर्जा सहकार्यं, पुटिन् इत्यस्य आगामि भारत यात्रायाः सज्जतासु च चर्चां करिष्यति।
अपरपक्षे चीनस्य विदेशमन्त्री वाङ्ग यी इत्यस्य नूतन दिल्ली यात्रा विशेषप्रतिनिधिसंवादस्य अन्तर्गतं भवति, यस्मिन् वाङ्गः डोवालः च सीमाविषये वार्ता करिष्यन्ति। २०२० तमे वर्षे गलवान-उपत्यकायां हिंसक-सङ्घर्षस्य अनन्तरं भारत-चीन-सम्बन्धेषु कटुतां न्यूनीकर्तुं द्वयोः देशयोः अनेकाः संवाद-तन्त्राणि पुनः सजीवीकरणं कृत्वा एषा वार्ता भवति स्मरामः यत् गतवर्षे कजान-देशे (रूस-देशे) मोदी-शी-जिनपिङ्गयोः मध्ये कैलाश-मंसरोवर-यात्रायाः पुनर्स्थापनं, चीनीय-पर्यटकानाम् वीजा-प्रदानं, प्रत्यक्ष-विमानयानानां आरम्भः च इत्यादीनि पदानि शीघ्रमेव सहमतिः अभवत्। यदि दृश्यते तर्हि तियानजिन्-नगरे भवितुं शङ्घाई-सहकार-सङ्गठनस्य शिखरसम्मेलनं केवलं बहुपक्षीयं आयोजनं न भवति, अपितु परिवर्तनशीलवैश्विकसमीकरणानां मध्ये भारत-चीन-सम्बन्धेषु शीतलतां न्यूनीकर्तुं भारतस्य सामरिक-स्वायत्ततां च सुदृढं कर्तुं अवसरः अपि अस्ति। अन्तिमेषु वर्षेषु गलवान-सङ्घर्षः, डोक्लाम-अवरोधः, व्यापार-तनावः च भारत-चीन-सम्बन्धं बहुवारं संकटग्रस्तं कृतवान्। परन्तु गतवर्षे ब्रिक्स-शिखर सम्मेलनस्य समये प्रधानमन्त्री मोदी-राष्ट्रपति-शी-जिनपिङ्गयोः मध्ये एकः सम्झौता अभवत् यत् सीमा विवादानाम् समाधानं शान्तिं निर्वाहयित्वा भविष्यति इति। एषः सम्झौता अद्यापि अक्षुण्णः अस्ति, एषः एव मोदी-भ्रमणस्य बृहत्तमः आधारः अस्ति। वयं भवद्भ्यः वदामः यत् एससीओ, यस्मिन् चीनस्य रूसस्य च प्रमुखा भूमिका अस्ति, सः क्षेत्रीयसुरक्षायाः, आतज्र्वाद विरोधी सहकार्यस्य, संपर्कस्य च महत्त्वपूर्णं मञ्चम् अस्ति। भारतेन अस्मिन् मञ्चे बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यादिभ्यः विवादास्पद परियोजनाभ्यः दूरं स्थापितं, परन्तु आतज्र्वादविरोधी उपक्रमेभ्यः मध्य एशियायाः सह सम्पर्काय च एतत् अत्यावश्यकं मन्यते। अस्मिन् मञ्चे संवादं कर्तुं भारतं चीनं च परोक्षरूपेण रूसदेशः अपि प्रोत्साहितवान् अस्ति। मोदी इत्यस्य चीनयात्रायाः समये सीमाशान्तिस्य पुनः पुष्ट्या सह व्यापारे निवेशे च सहकार्यं वर्धयिष्यति इति विश्वासः अस्ति। भारतं चीनदेशात् आयातस्य वर्धनेन १०० अरब डॉलरस्य व्यापार घातस्य न्यूनीकरणस्य अपेक्षा भविष्यति, चीनदेशः तु स्वनिवेशानां पारदर्शक वातावरणस्य आग्रहं करिष्यति। चीन देशेन सह द्विपक्षीय समागमे व्यापारे,निवेशे,उदयमान प्रौद्योगिकीषु च विश्वासस्य, सहकार्यस्य च पुनर्स्थापनस्य सम्भावना वर्तते इति विश्वासः अस्ति।
सामरिकस्तरस्य भारत-प्रशांत-देशे शक्तिसन्तुलनं निर्वाहयितुम्,मध्य-एशियायां भारतस्य उपस्थितिं सुदृढं कर्तुं, अमेरिका-द्वारा सम्भाव्य-नीति-परिवर्तनानां विरुद्धं रक्षणाय च एषा यात्रा साधनम् अस्ति। यदि दृश्यते तर्हि भारत-चीन-सम्बन्धेषु गतदशके बहवः उत्थान-अवस्थाः दृष्टाः कदाचित् अनौपचारिक-शिखर-सम्मेलनात् उत्साहः, कदाचित् सीमा-सङ्घर्षात् च निराशा। अस्याः भ्रमणस्य वास्तविकः सन्देशः प्रधानमन्त्रिणः मोदी इत्यस्य अद्यतनवक्तव्ये अस्ति, यत् बीजिंग-नगरेण अपि स्वीकृतम्-‘स्पर्धा द्वन्द्वरूपेण न परिणत व्यम’ इति। एषः उपायः परिवर्तनशील वैश्विक समीकरणेषु भारतस्य कूटनीतिं सुदृढं करिष्यति, स्वतन्त्रा, सन्तुलितं, दीर्घकालीन शक्ति रूपेण च स्थापयिष्यति। परन्तु भारतस्य वर्तमानकूटनीतिक पञ्चाङ्गेन ज्ञायते यत् सः युगपत् त्रीभिः महाशक्तैः सह स्वस्य समीकरणानां सन्तुलनं कर्तुं प्रयतते- शुल्कविवादे अमेरिका देशेन सह टकरावं परिहरति, रूसेन सह ऊर्जा-रक्षासाझेदारी सुदृढां करोति, चीनेन सह स्पर्धां द्वन्द्वरूपेण न परिणतुं प्रयतते च। मोदी इत्यस्य तियानजिन्-नगरस्य भ्रमणम् अस्य सन्तुलन-अधिनियमस्य भागः अस्ति। यदि अस्याः भ्रमणस्य परिणामः ठोससम्झौताः अथवा विश्वासनिर्माणस्य उपायाः भवन्ति तर्हि भारत-चीन-सम्बन्धे नूतनं अध्यायं उद्घाटयितुं शक्नोति तथा च अमेरिका-देशाय संकेतं दातुं शक्नोति यत् भारतं स्वस्य सामरिक-स्वायत्ततायाः विषये सम्झौतां न करिष्यति।