
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी अद्य बिहारस्य अनन्तरं पश्चिम बङ्गदेशं प्राप्तवान्। पीएम मोदी कोलकाता नगरे नवनिर्मितस्य १३.६१ कि.मी.दीर्घस्य मेट्रोजालस्य, एतेषु मार्गेषु मेट्रोसेवानां च उद्घाटनं कृतवान् अस्ति। अस्मिन् काले पीएम मोदी इत्यनेन जेस्सोर रोड् मेट्रोस्थानकात् नोआपारा-जयहिन्दबिमनबन्दरमेट्रोसेवा, सीलडाह-एस्प्लानेड् मेट्रोसेवा, बेलेघाटा-हेमन्त मुखोपाध्याय मेट्रोसेवा च ध्वजाज्र्तिा। यस्मिन् नेताजी सुभाषचन्द्रबोस-अन्तर्राष्ट्रीयविमानस्थानकं प्रति प्रथमं प्रत्यक्षं सम्पर्कं अपि अन्तर्भवति। सूचनानुसारं पीएम जेस्सोररोड् मेट्रोस्थानकात् जयहिन्दबिमनबन्धरं प्रति पुनः आगत्य च मेट्रोयानं अपि कृतवान् अस्ति।
राज्यपालः राज्याध्यक्षः च पीएम सह उपस्थितौ आसन्-प्रधानमन्त्रिणः सह पश्चिम बङ्गस्य राज्यपालः सी.वी. आनन्द बोसः, भाजपा प्रदेशाध्यक्षः समिकभट्टाचार्यः, केन्द्रीय मन्त्री सुकान्त मजुमदारः च आसन्। ‘हरित’, ‘पीत’, ‘नारङ्ग’ रेखासु प्रसारितं एतत् १३.६१ कि.मी. दीर्घं जालं १९८४ तमे वर्षे आरब्धस्य नगरस्य मेट्रो यात्रायाः निर्णायकं क्षणं चिह्नयति। अधिकारिणः अवदन् यत् एतेषां नूतनमार्गाणां कारणेन कोलकातानगरस्य जाम युक्तेषु मार्गेषु जामस्य न्यूनीकरणं भविष्यति, कोटि कोटि जनानाम् दैनिकयात्रायाः परिवर्तनं च भविष्यति।प्रधानमन्त्री नरेन्द्रमोदी मेट्रोयाने सवारः भूत्वा मेट्रो परियोजनासु संलग्नैः विद्यालयस्य छात्रैः, निर्माण कर्मचारिभिः च सह संवादं कृतवान्। अस्मिन् अवसरे प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत्, ‘अद्य पुनः एकवारं पश्चिमबङ्गस्य विकासस्य त्वरितीकरणस्य अवसरः प्राप्तः …कोलकातानगरस्य सार्वजनिक यानस्य प्रगतिः अभवत् इति सर्वे प्रसन्नाः सन्ति। एतासां विकास परियोजनानां कृते कोलकातानगरस्य जनान् अभिनन्दनं करोमि।” कोलकाता इत्यादीनि अस्माकं नगराणि भारतस्य इतिहासस्य तादात्म्यं भवन्ति’ इति। जनसभां सम्बोधयन् पीएम मोदी उक्तवान्-‘अस्माकं कोलकाता इत्यादीनि नगराणि भारतस्य इतिहासस्य अस्माकं भविष्यस्य च समृद्धपरिचयः सन्ति।’ अद्य यदा भारतं विश्वस्य तृतीय बृहत्तम अर्थव्यवस्था भवितुं गच्छति तदा कोलकाता नगरस्य डमडमस्य भूमिका अतीव विशाला अस्ति। अद्यतन भारतं कथं स्वनगरेषु परिवर्तनं करोति इति एषा घटना प्रमाणम् अस्ति।’
बंगालप्रदेशेटीएमसीविरुद्धं क्रोधः, जनानां भाजपातः आशा अस्ति-इदमपि रोचकं यत् पश्चिम बङ्ग भ्रमणात् पूर्वं प्रधानमन्त्री नरेन्द्रमोदी राज्यस्य मुख्यमन्त्री ममता बनर्जी इत्यस्याः दलस्य तृणमूल काङ्ग्रेसस्य (टीएमसी) उपरि तीव्रप्रहारं कृतवान्। सः अवदत् यत् राज्यस्य जनानां मध्ये टीएमसी विरुद्धः क्रोधः निरन्तरं वर्धमानः अस्ति, जनाः आशा पूर्वकं भाजपां प्रति पश्यन्ति। गुरुवासरे सामाजिक माध्यममञ्चे पीएमः लिखितवान् यत्, ‘कोलकाता नगरे भाजपा कार्यकर्तृणां मध्ये आगन्तुं उत्सुकः अस्मि।’ टीएमसी विरुद्धं जनक्रोधः प्रत्येकं दिवसे वर्धमानः अस्ति।
अस्माकं विकास कार्यक्रमस्य कारणेन पश्चिम बङ्गदेशः आशापूर्वकं भाजपां प्रति पश्यति।’
केन्द्रीयरेलमन्त्री अश्विनीवैष्णवः अपि पश्चिमबङ्गस्य मुख्यमन्त्री ममताबेनर्जीम् आमन्त्रितवान् अस्ति। वैष्णवः अवदत् यत् राज्ये सम्प्रति ८३,७६५ कोटिभ्यः अधिक मूल्यानां रेलपरियोजनानां कार्यं प्रचलति। एतेषु अस्मिन् वर्षेबजटे १३,९५५ कोटिरूप्यकाणां राशिः अनुमोदिता अस्ति। एतदतिरिक्तं राज्ये १०१ स्टेशनानाम् पुनर्विकासः क्रियमाणः अस्ति तथा च ९ वंदेभारतस्य २ अमृतभारतस्य च रेलयानानि पूर्वमेव प्रचलन्ति। अस्मिन् वर्षे डॉ. श्यामप्रसादमुखर्जी इत्यस्य जन्मदिवसस्य १२५तमं वर्षम् अस्ति। डॉ मुखर्जी इत्यस्य आशीर्वादेन भाजपा जन्म प्राप्नोत्। सः औद्योगिक विकासस्य जनकः आसीत् किन्तु काङ्ग्रेसः तस्मै कदापि श्रेयः न दत्तवान्। सः प्रथमोद्योग मन्त्रीरूपेण प्रथमोद्योगस्य निर्माणं कृतवान् आसीत्। यदि वयं तां नीतिं अनुसृतवन्तः स्मः तर्हि देशस्य चित्रं भिन्नं स्यात्। तदा किञ्चित् अभवत् यत् वयं विदेशेषु आश्रिताः अभवम। डॉ. मुखर्जी इत्यनेन दृष्टानां स्वप्नानां कृते वयं जीवनं यापयामः। बङ्गालस्य जनाः जानन्ति यत् पराश्रयः आत्मसम्मानस्य क्षतिः एव अस्माभिः देशं एतस्मात् परिस्थित्याः बहिः आनेतव्यम्। अद्य स्वाश्रयस्य मूलमन्त्रं स्वीकृत्य देशेन नूतनानि ऊर्ध्वतानि प्राप्तुं निर्णयः कृतः अस्ति। पीएम उक्तवान्- २१शताब्द्याः २५ वर्षाणि व्यतीतानि। आगामिनि वर्षाणि बङ्गालस्य कृते अतीव महत्त्वपूर्णानि सन्ति। बङ्गदेशस्य सत्तापरिवर्तनस्य आवश्यकता वर्तते। परिवर्तनं कार्ये दृश्यमानं भवेत्, परिवर्तनं यत् उद्योगान् स्थापयति, पुत्र पुत्रीभ्यः च कार्याणि ददाति। परिवर्तनं यत् कृषकाणां सुविधांप्रदाति,परिवर्तनंयत् जनान् गृहदहनात् उद्धारयति, परिवर्तनं यत्र अधिकारिणः सत्ताधारी दलं च सर्वकारे न अपितु जेलमध्ये भविष्यन्ति। एतादृशः परिवर्तनः यत्र सुशासनं भविष्यति। केवलं भाजपा एव एतत् परिवर्तनं आनेतुंशक्नोति।बङ्गदेशस्य नूतनप्रकाशस्य आवश्यकता वर्तते। स्वातन्त्र्यानन्तरं वयं अत्र काङ्ग्रेस-कम्युनिस्ट-पक्षयोः दीर्घं भ्रमणं दृष्टवन्तः। १५ वर्षपूर्वं वयं परिवर्तनं आनेतुं निश्चयं कृतवन्तः परन्तु भर्ती घोटालेन युवानां भविष्यं नष्टम् अभवत्, भगिनीषु अत्याचाराः वर्धिताः, अपराधः भ्रष्टाचारः च टीएमसी-सर्वकारस्य परिचयः अभवत्। टीएमसी-सर्वकारःतिष्ठति तावत् बङ्गालस्य विकासः न भविष्यति। बङ्गालस्य प्रत्येकः व्यक्तिःवदति यत् वास्तविकः परिवर्तनः तदा एव आगमिष्यति।
यदा टीएमसी गम्िाष्यति। प्रधानमन्त्री जनसभायां उक्तवान्- दुर्गापूजायाः सज्जता यदा आरब्धा तस्मिन् काले अहं कोलकातानगरम् आगतः। बाराबाजारतः पार्कस्ट्रीट्पर्यन्तं कोलकातानगरं नूतनरङ्गैः अलङ्कृतं भवति। यदा विकासोत्सवः श्रद्धया आनन्देन च संयोजितः भवति तदा सुखं द्विगुणं भवति ।
जनसंख्यायाः दृष्ट्या पश्चिमबङ्गदेशः बृहत्तमेषु राज्येषु अन्यतमः अस्ति । यावत् बङ्गालस्य बलं न वर्धते तावत् विकसितभारतस्य यात्रा सफला न भविष्यति। विगत ११ वर्षेषु केन्द्रे भाजपासर्वकारेण बङ्गालस्य विकासाय सर्वविधं साहाय्यं निरन्तरं प्रदत्तम्।