
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे द्विदिन यात्रायाः कृते अर्जेन्टिनादेशं प्राप्तवान्। अत्र होटलं प्राप्य भारतीय समुदायस्य जनाः तस्य स्वागतं कृतवन्तः पीएम-पदवीं प्राप्त्वा मोदी-महोदयस्य अर्जेन्टिना-देशस्य एषा द्वितीया यात्रा अस्त्।ि पूर्वं सः २०१८ तमे वर्षे जी-२० शिखरसम्मेलने भागं ग्रहीतुं अर्जेन्टिनादेशं गत अद्य पीएम मोदी, अर्जेन्टिना देशस्य राष्ट्रपतिः जेवियर जेवियर मिलै च मध्ये द्विपक्षीय वार्ता भविष्यति। एतदतिरिक्तं सः भारतीय मूलस्य जनान् सम्बोधयिष्यति। मोदी-भ्रमणकाले भारत-अर्जेन्टिना-देशयोः रक्षा, कृषिः, ऊर्जा, परमाणु सहकार्यं, व्यापारः, निवेशः च इति विषये चर्चाःभवितुम् अर्हन्ति। द्वयोः देशयोः मध्ये लिथियम-आपूर्तिविषये सम्झौता अपि सम्भवतिअर्जन्टीनादेशे विश्वे तृतीयः बृहत्तमः लिथियमभण्डारः अस्ति। मोदी २ जुलैतः १० जुलैपर्यन्तं ५ देशानाम् भ्रमणं करोति। सः घाना, त्रिनिदाद एण्ड् टोबैगो इत्येतयोः पश्चात् अर्जेन्टिनादेशं गमिष्यति। तदनन्तरं तस्य अग्रिमः विरामः ब्राजील्-देशः अस्ति। मोदी इत्यस्य अर्जेन्टिनादेशस्य भ्रमणस्य समयसूची अर्जेन्टिना देशस्य राष्ट्रपतिः जेवियर मिलै इत्यनेन सह मिलति।
भारत-अर्जेन्टिना व्यापार शिखरसम्मेलने २०२५ मध्ये भागं गृह्णीयात्। भारतीयमूलस्य जनानां सह सांस्कृतिक कार्यक्रमे भागं गृह्णीयात् अर्जेन्टिना देशस्य विदेशमन्त्री, व्यापारमन्त्री, ऊर्जामन्त्री च सह समागमं करिष्यति। लिथियमस्य, द्रवीकृतप्राकृतिकवायुस्य आपूर्तिः इत्यादिषु विषयेषु सम्झौतां कर्तुं शक्नोति। ब्राजीलदेशं प्रति प्रस्थास्यति, यत्र सः ब्रिक्स-शिखर सम्मेलने भागं गृह्णीयात्। अर्जेन्टिना देशे प्रायः ३ सहस्राणि भारतीयाः प्रवासिनः निवसन्ति अर्जेन्टिनादेशे प्रायः ३ सहस्राणि भारतीयाः प्रवासिनः निवसन्ति। उभौ देशौ रक्षाक्षेत्रे सहकार्यं वर्धयितुं कार्यं कुर्वतः सन्ति। २०२५ तमस्य वर्षस्य फेब्रुवरीमासे द्वयोः देशयोः मध्ये सैन्यसंयुक्ताभ्यासानां उपकरणानां च चर्चा अभवत्। भारतं अर्जेन्टिना च जी-२०, जी-७७, संयुक्तराष्ट्रसङ्घस्य सदस्यौ स्तः। अर्जेन्टिना देशेन २०२३ तमे वर्षे जी-२० शिखर सम्मेलनस्य आतिथ्यं कृत्वा भारतस्य प्रशंसा कृता आसीत्,आप्रिâका-सङ्घस्यजी-२०-सदस्यतायाः समर्थनं च कृतम् आसीत। भारतस्य अर्जेन्टिनादेशस्य च मध्ये ५३ सहस्रकोटिरूप्यकाणां व्यापारः भारतं अर्जेन्टिनादेशस्यचतुर्थः बृहत्तमः व्यापारिकः भागीदारः अस्ति। २०१९ तः २०२२ पर्यन्तं द्वयोः देशयोः द्विपक्षीय व्यापारः दुगुणाधिकः भूत्वा ६.४ अब्ज अमेरिकी डॉलर् (५३ सहस्रकोटिरूप्यकाणि) अभवत् । भारतं अर्जेन्टिनादेशं प्रति पेट्रोलियमतैलं, कृषि रसायनानि, द्विचक्रीयवाहनानि च निर्यातयति, भारतं तु अर्जेन्टिनादेशात् वनस्पततैलं (यथा सोयाबीन, सूर्यपुष्पं), चर्म, धान्यं च आयातयति।उभौ देशौ शान्तिपूर्ण परमाणु कार्यक्रमेषु ऊर्जायां च सहकार्यं कर्तुं अपि बलं ददाति। अर्जन्टीना भारतस्य परमाणु आपूर्तिक र्तासमूहस्य सदस्यतायाः समर्थनं करोति। भारतेन २०१६ तमे वर्षे एनएसजी सदस्यतायाः आवेदनं कृतम् भारतस्य अर्जेन्टिना-देशस्य च मध्ये लिथियमस्य विषये प्रमुखौ सम्झौतौ हस्ताक्षरितौ
२०२४ तमस्य वर्षस्य जनवरी-मासस्य १५ दिनाङ्के भारतेन अर्जेन्टिना-देशेन सह लिथियम-खननस्य सम्झौता कृता।२०० कोटिरूप्यकाणां व्ययस्य अस्य सम्झौतेः अन्तर्गतं भारतस्य सर्वकारीयकम्पनी खनिज विदेश इण्डिया लिमिटेड् इत्यस्मै अर्जेन्टिनादेशे पञ्च लिथियमब्राइनखण्डाःआवंटिताःभविष्यन्ति। लिथियमस्यअन्वेषणं खननं च कर्तुं सहकार्यं वर्धयितुं २०२५ तमस्य वर्षस्य फेब्रुवरी-मासस्य १९ दिनाङ्के द्वयोः देशयोः सम्झौता कृता अस्ति। अद्यापि भारतं लिथियमस्यकृतेचीनदेशे आश्रितः अस्ति। चीनदेशस्य आश्रयस्य न्यूनीकरणाय एषः सम्झौताः कृतः।