प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति

लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर् इति निर्धारितः अस्ति।यदि २० अधिककक्ष्याणां होटेलस्य निर्माणं कर्तव्यं भवति तर्हि न्यूनातिन्यूनं ५००० वर्गमीटर् स्थानं भवितुं अनिवार्यं भविष्यति। न्यूनस्थानेषु होटेलेषु अग्निप्रकोपाः अधिकाः इति दृष्टम्। एतेषां घटनानां अनन्तरं होटेलनीतेः कठिनीकरणस्य चर्चा अभवत। सीएम योगी आदित्यनाथः स्वयमेव एतत् उपक्रमं कृतवान् यतः तस्य एव आवासविभागः अस्ति। अपर मुख्यसचिवः नितिन रमेश गोकर्णस्य पक्षतः अस्मिन् विषये आवास आयुक्ताय, सर्वेषां विकासप्राधिकरणानाम् उपाध्यक्षाय, विशेषक्षेत्रविकासप्राधिकरणानाम् अध्यक्षाय च निर्देशाः जारीकृताः सन्ति। यस्मिन् होटेले न्यूनतमानि कक्ष्यानि षट् भविष्यन्ति इति उक्तम्। भवननिर्माण नियमानाम् अनुसरणं क्रियते चेत् षड्तः २० कक्ष्याः युक्तेषु होटेलेषु न्यूनतमक्षेत्रस्य आवश्यकता न भविष्यति। सूचनार्थं वदामःयत् लखनऊ-नगरस्यचारबाग-क्षेत्रे नाका-पान्-दरिबा-नगरे एतादृशाः होटलाः निर्मिताः सन्ति, यत्र मार्गस्य विस्तारः ३ तः ५ मीटर्-पर्यन्तं अपि नास्ति। एतादृशे सति तानि होटलानि अवैधानि इति गण्यन्ते।
अविकसित-उपनिवेशेषु होटेलानां अनुमतिः न भविष्यति नियोजित उपनिवेशेषु आवासीय भूखण्डेषु होटेल निर्माणस्य अनुमतिः न भविष्यति। आवासीय क्षेत्रेषु एप्रोचमार्गस्य न्यूनतमविस्तारः २० कक्षपर्यन्तं होटेलानां कृते ९ मीटर्, २० कक्षाधिकानां होटेलानां कृते १२ मीटर् च भविष्यति। अनिवासीय क्षेत्रेषु सर्वेषां प्रकारेषु होटेलेषु प्रवेशमार्गस्य न्यूनतमविस्तारः १२ मीटर् भविष्यति। १५ मीटर् यावत् ऊर्ध्वं होटेलभवनेषु अग्रे पञ्चमीटर्, पृष्ठभागे त्रीणि मीटर्, उभयतः त्रीणि मीटर् प्रत्येकं च सेट् बैक् भविष्यति। निर्मिततलक्षेत्रे प्रतिशत वर्गमीटर् १५ वाहनानां कृते पार्किङ्गं करणीयम् ।

  • Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    सम्भलजनसांख्यिक्यां बृहत् परिवर्तनं, हिन्दूजनसंख्या ४५ज्ञ् तः २०ज्ञ् यावत् न्यूनीभूता, अन्वेषणसमित्या मुख्यमंत्री योगी इत्यस्मै प्रतिवेदनं प्रदत्तम्

    लखनऊ/वार्ताहर:। राज्यस्य सूचनाविभागस्य अनुसारं सम्भलहिंसाप्रकरणस्य अन्वेषणार्थं नियुक्तेन त्रिसदस्यीयेन प्यानलेन उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथाय स्वप्रतिवेदनं प्रदत्तम्। ४५० पृष्ठीये प्रतिवेदने २०२४ तमस्य वर्षस्य नवम्बरमासे सम्भलहिंसायाः विवरणं दत्तं भवति, नगरे पूर्वदङ्गानां अपि उल्लेखः…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 10 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 9 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 6 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 5 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page