
लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर् इति निर्धारितः अस्ति।यदि २० अधिककक्ष्याणां होटेलस्य निर्माणं कर्तव्यं भवति तर्हि न्यूनातिन्यूनं ५००० वर्गमीटर् स्थानं भवितुं अनिवार्यं भविष्यति। न्यूनस्थानेषु होटेलेषु अग्निप्रकोपाः अधिकाः इति दृष्टम्। एतेषां घटनानां अनन्तरं होटेलनीतेः कठिनीकरणस्य चर्चा अभवत। सीएम योगी आदित्यनाथः स्वयमेव एतत् उपक्रमं कृतवान् यतः तस्य एव आवासविभागः अस्ति। अपर मुख्यसचिवः नितिन रमेश गोकर्णस्य पक्षतः अस्मिन् विषये आवास आयुक्ताय, सर्वेषां विकासप्राधिकरणानाम् उपाध्यक्षाय, विशेषक्षेत्रविकासप्राधिकरणानाम् अध्यक्षाय च निर्देशाः जारीकृताः सन्ति। यस्मिन् होटेले न्यूनतमानि कक्ष्यानि षट् भविष्यन्ति इति उक्तम्। भवननिर्माण नियमानाम् अनुसरणं क्रियते चेत् षड्तः २० कक्ष्याः युक्तेषु होटेलेषु न्यूनतमक्षेत्रस्य आवश्यकता न भविष्यति। सूचनार्थं वदामःयत् लखनऊ-नगरस्यचारबाग-क्षेत्रे नाका-पान्-दरिबा-नगरे एतादृशाः होटलाः निर्मिताः सन्ति, यत्र मार्गस्य विस्तारः ३ तः ५ मीटर्-पर्यन्तं अपि नास्ति। एतादृशे सति तानि होटलानि अवैधानि इति गण्यन्ते।
अविकसित-उपनिवेशेषु होटेलानां अनुमतिः न भविष्यति नियोजित उपनिवेशेषु आवासीय भूखण्डेषु होटेल निर्माणस्य अनुमतिः न भविष्यति। आवासीय क्षेत्रेषु एप्रोचमार्गस्य न्यूनतमविस्तारः २० कक्षपर्यन्तं होटेलानां कृते ९ मीटर्, २० कक्षाधिकानां होटेलानां कृते १२ मीटर् च भविष्यति। अनिवासीय क्षेत्रेषु सर्वेषां प्रकारेषु होटेलेषु प्रवेशमार्गस्य न्यूनतमविस्तारः १२ मीटर् भविष्यति। १५ मीटर् यावत् ऊर्ध्वं होटेलभवनेषु अग्रे पञ्चमीटर्, पृष्ठभागे त्रीणि मीटर्, उभयतः त्रीणि मीटर् प्रत्येकं च सेट् बैक् भविष्यति। निर्मिततलक्षेत्रे प्रतिशत वर्गमीटर् १५ वाहनानां कृते पार्किङ्गं करणीयम् ।