प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्यतिथौ मुख्यमन्त्री योगी ‘हिन्दू गौरव दिवस:’ कार्यक्रमे श्रद्धांजलिं अर्पितवान्

अभय शुक्ल/लखनऊ। कल्याणसिंहस्य चतुर्थपुण्यतिथिः हिन्दुगौरवदिवसः इति नाम्ना मन्यते। उत्तर प्रदेशस्य पूर्वमुख्यमन्त्री कल्याणसिंहस्य चतुर्थपुण्य तिथौ इति अवसरे मुख्यमन्त्री योगी आदित्य नाथः अलीगढे आयोजिते ‘हिन्दू गौरव दिवस’ कार्यक्रमे श्रद्धांजलि अर्पितवती। अस्मिन् समये सः समाजवादीपक्षस्य (एसपी) काङ्ग्रेसस्य च ‘पीडीए कार्ड्’ (पिछड़ा, दलित, अल्पसंख्यक) इत्यस्य उपरि तीव्रं आक्रमणं कृतवान्। स्वसम्बोधने मुख्यमन्त्री उक्तवान् यत् एते दलाः जातिवादस्य विषं प्रसारयन्ति, तदर्थं देशस्य संवैधानिकसंस्थाः अपि लक्ष्यं कुर्वन्ति। सः आरोपितवान् यत् न्यायाधीशः यदा सम्यक् निर्णयं ददाति तदा तस्य तर्जनं भवति, अधुना निर्वाचन आयोगस्य अपि तर्जनं भवति। सः अवदत् यत् एकतः एते दलाः ‘पीडीए’ इत्यस्य विषयेवदन्ति,अपरतःभारतस्यवंचितानाम्, पश्चात्तापानां च जनानां मतदानात् वंचितं कर्तुं प्रयतन्ते, येन ते बाङ्गलादेशस्य घुसपैठिनः, पाकिस्तानी, रोहिंग्या च मतदाताः भवन्ति। यदा एतां प्रक्रियां निवारयितुं प्रयत्नाः क्रियन्ते तदा एते पक्षाः संसदस्य कार्यवाहीयां बाधां जनयन्ति इति अपि सः अवदत्। योगी आदित्यनाथः अवदत् यत् काङ्ग्रेसः वा समाजवादी पार्टी वा, तेषां अभिप्रायः कदापि ‘सबकाविकाशस्य’ नासीत्। एते दलाः सर्वेषां समर्थनं गृहीतवन्तः,परन्तु केवलं स्वपरिवारस्य कृते एव विकासं कृतवन्तः इति सः आरोपितवान्। तेषां शासनकाले व्यापारिणः, कन्याः वा सुरक्षिताः न आसन्,अतः देशःराज्यं च पश्चात्तापं कुर्वन् आसीत्।
कल्याणसिंहं श्रद्धांजलिम् अर्पयन् मुख्यमन्त्री १९९० तमे वर्षे तस्य कार्यकालस्य अद्यतन भाजपा सर्वकारस्य आधारशिला इति वर्णितवान्। सः अवदत् यत् अद्य यत्र एषः कार्यक्रमः आयोजितः अस्ति तत्र ‘लॉक सिटी’ बाबूजी इत्यस्य स्मृतिः अपि ताजगीं जनयति,यतः सःविकसितभारतस्य आधारः भविष्यति इति ताला उद्योगं प्रोत्साहयित्वा युवानांरोजगारसहितं स्वावलम्बनं कर्तुं संकल्पं पूर्णं कृतवान् आसीत्।
सः अवदत् यत् यदा एते दलाः सत्तायां आसन् तदा उत्सवाः दङ्गैः आच्छादिताः आसन्, यदा तु नरेन्द्र मोदी इत्यस्य नेतृत्वे अधुना ‘सन्तुष्टिः’ इति नीतिः अस्ति, न तु ‘तुष्टिः’ इति। आतज्र्वादस्य समाप्तिम् अकरोत् इति भाजपायाः संकल्पस्य पूर्तये उदाहरणरूपेण सः जम्मू-कश्मीरतः अनुच्छेदस्य ३७० इत्यस्य निष्कासनं उद्धृतवान्। पूर्वं केवलं घोषणाः एव क्रियन्ते स्म, परन्तु अधुना तेषां ठोस रूपं दृश्यते इति अपि सः अवदत्। विगत सार्धाष्ट वर्षेषु उत्तरप्रदेशः दङ्गामुक्तः अभवत्। कार्यक्रमं केन्द्रीय मन्त्री धर्मेन्द्रप्रधानः, राज्यस्य उपमुख्य मन्त्री केशव मौर्यः, ब्रजेश पाठकः, सांसदः साक्षी महाराजः, मन्त्री कपिलदेव अग्रवालः, मध्यप्रदेशस्य पूर्वमुख्यमन्त्री उमा भारती, पूर्व सांसदः विनय कतियरः, पूर्वकेन्द्रीय मन्त्री कलराजमिश्रः, भाजपा प्रदेशाध्यक्ष भूपेन्द्रसिंहः, पूर्वसांसदः तथा कार्यक्रमस्य आयोजकः अपि सम्बोधितवान् राजवीर सिंह राजू, प्रदेश शिक्षा मंत्री संदीप सिंह। तं शतवारं नमामि। उपसीएम बृजेश पाठकः अवदत् यत् बाबूजी इत्यनेन सनातनधर्मस्य ध्वजः सर्वोच्चः कृतः। बाबूजी सीएम-कुर्सीम् त्यत्तäवा राममन्दिरं प्रति गतवान्। अद्य अत्र उपस्थिताः जनाः तस्य प्रति आदरं दर्शयन्ति। उपसीएम केशवप्रसादमौर्यः अवदत् यत् वयं सर्वे प्रतिज्ञां कुर्मः यत् सपाचक्रं उत्पाटनीयं भवति। उमा भारती इत्यनेन उक्तं यत् अखिलेश यादवः अवदत् यत् नाम्नि यत् अस्ति, तेषां मानसिकता दासत्वस्य एव, ते कथं नामस्य अर्थं ज्ञास्यन्ति इति। राष्ट्रवादस्य मानसिकता येषां सन्ति ते एव नामस्य महिमाम् अवगमिष्यन्ति। सः अपि अवदत् भाजपा प्रदेश अध्यक्ष भूपेन्द्र चौधरी उक्तवान् यत् राजवीरसिंह राजूभैया, बाबूजी कल्याणसिंह च दर्शितं मार्गं अस्माभिः अनुसरणं कर्तव्यम्। तं शतवारं नमामि। उपसीएम बृजेश पाठकः अवदत् यत् बाबूजी इत्यनेन सनातनधर्मस्य ध्वजः सर्वोच्चः कृतः। बाबूजी स्वस्य सीएम कुर्सीम् त्यत्तäवा राममन्दिरं प्रति अगच्छत्। अत्र उपस्थिताः जनाः तस्य प्रति आदरं दर्शयन्ति। उपसीएम केशवप्रसादमौर्यः अवदत् यत् वयं सर्वे प्रतिज्ञां कुर्मः यत् अस्माभिः सपाचक्रं उत्थापनीयम् इति। उमा भारती उवाच अखिलेश यादव उवाच यत् नाम्नि किम् अस्ति, तेषां मानसिकता दासत्वस्य, नामस्य किंअर्थंजानाति। यस्यमानसिकता राष्ट्रवादस्य भवति सः एव नामस्य महिमाम् अवगमिष्यति। भाजपा जिला कार्यालय से आने वाले क्यामपुर रोड के मोड़ पर हिन्दू गौरव दिवस के जमाखोरी टूटी गई। न प्रबलं तूफानम् अभवत् न च दुर्गतिः आसीत् तथापि संग्रहणं भग्नम्।मेघाः आकाशं आच्छादयन्ति। मौसमः उष्णः अस्ति। आयोजने उपस्थिताः सर्वे वर्षाभयंकुर्वन्ति। रामघाट कल्याणमार्गः उन्नतः अस्ति तथा च आयोजनस्थलं न्यूनम् अस्ति। यदि वर्षा भवति तर्हि जलप्रवाहः भवितुम् अर्हति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page