
प्रयागराज:। वार्ताहर:। रक्षाबन्धनदिने भगिन्यः प्रयागराजतः लखनऊ, वाराणसी, अयोध्या, गोरखपुर, मिर्जापुर, चित्रकूट, कानपुर, दिल्ली इत्यादिषु मार्गेषु मुक्ततया यात्रां कुर्वन्ति स्म। शनिवासरे बसयानेषु जन सङ्ख्या अभवत् यतः एकस्य पुरुषस्य सहयात्रिकस्य टिकटं अपि महिलाभिः सह माफं कृतम्। रोडवेजस्य अनुसारं प्रयागराजक्षेत्रस्य नव-आगारात् प्रचलितैः बसयानैः १,०५,४८२ जनाः निःशुल्कं यात्रां कृतवन्तः । मिर्जापुर-आगारस्य बसयानेषु अधिकतमं २०,१४७ यात्रिकाः यात्रां कृतवन्तः। द्वितीयस्थाने प्रयाग-आगारः आसीत् । अपरपक्षे शनिवासरे पूर्वांचलं प्रति गच्छन्तीनां यात्रिकाणां संख्या अत्यन्तं अधिका आसीत्। वाराणसी, जौनपुर, गोरखपुर, आजमगढ इत्यादीनां कृते अपि अतिरिक्त बसयात्राः कृताः, प्रातः नववादनस्य समीपे जौनपुर-वाराणसी मार्गे यात्रिकाणां संख्यायाः तुलने बसयानानि न्यूनानि अभवन् सूचनां प्राप्य कार्यशालायां आरक्षितानि बसयानानि सिविल् लाइन्स् बसस्थानकं प्रति प्रेषितानि। वोल्वो-यानेनगच्छन्तःमहिलाः लखनऊ-नगरं गच्छामः इति वदन् कुण्डा-नगरे अवतरन्ति स्म। लखनऊनगरं गत्वा वोल्वो-यानेन यात्रां कर्तुं महिलानां मध्ये उन्मादः आसीत्। उन्चाहार-राएबरेली-नगरेषु बस यानस्य विराम स्थानानि सन्ति चेदपि काश्चन महिलाः कुण्डा नगरं गन्तुं तस्मिन् बसयानं आरुह्य। कण्डक्टरेन पृष्टे ते लखनऊ नगरं गच्छन्ति इति अवदन्, परन्तु कुण्डा-बाईपास-मार्गे अवतरन्ति स्म। महिलाः अवदन्-पुरुषयात्रिकाणां कृते यात्रां निःशुल्कं करणं प्रशंसनीयं सोपानम् अस्ति अस्मिन् समये भगिन्यः बहु सुविधां प्राप्तवन्तः यतः एकस्य पुरुषयात्रिकस्य महिलाभिः सह निःशुल्क यात्रायाः अनुमतिः आसीत्। प्रतापगढं गच्छन्ती प्रीतिसिंहः अवदत्, एषः निर्णयः उत्तमः आसीत्। तथैव सुल्तानपुरं गच्छन्ती रश्मिगुप्ता अवदत् यत् रक्षा बन्धने प्रतिवारं त्रयः दिवसाः यावत् यात्रा निःशुल्कं भवेत्। प्रतापगढं गच्छन्ती अञ्चलमेहरोत्रा उक्तवती यत् प्रथमवारं सीएम योगी महिलाभिः सह एकस्य पुरुषयात्रिकस्य कृते निःशुल्कयात्राम् अकरोत्। एषः निर्णयः प्रशंसनीयः अस्ति।