
अभय शुक्ल/ लोकसभायां विपक्षस्य नेता राहुलगान्धी दावान् कुर्वन् अस्ति यत् भारत-पाकसैन्य सङ्घर्षस्य समये प्रधानमन्त्री नरेन्द्रमोदी अमेरिकी राष्ट्रपतिः डोनाल्ड ट्रम्पस्य दूरभाषेण तत्क्षणमेव आत्म समर्पणं कृतवान्। आश्चर्यं यत् एकतः काङ्ग्रेस-पक्षः ‘ऑपरेशन सिन्दूर’ इत्यस्य सफलतां आनन्दयितुं भारतीयसैन्यबलस्य शौर्यं च प्रणामं कर्तुं देशे सर्वत्र जयहिन्द-सभाः आयोजयति, अपरतः भारतं शरणं दत्तवान् इति तस्य शीर्ष-नेतारः वदन्ति । यदि दृश्यते तर्हि राहुलगान्धिनः प्रधानमन्त्रिणः नरेन्द्रमोदी इत्यस्य उपरि यत् प्रत्यक्षं आक्रमणं कृतवान् तत् भारतीयसैन्यबलानाम् उपरि अपि परोक्षं आक्रमणम् अस्ति यतोहि ते एव युद्धक्षेत्रे दृढतया स्थितवन्तः। आश्चर्यं तु एतत् यत् एकतः पाकिस्तान देशः प्रतिदिनं नूतनानि प्रकाशनानि कृत्वा वदति यत् भारतेन अस्माकं कृते एतत् क्षतिः अभवत्, भारतेन अस्माकं कृते तत् क्षतिः अभवत्…किन्तु राहुलगान्धी भारतं आत्मसमर्पणं कृतवान् इति वदति। लोकतन्त्रे परस्परं राजनैतिकप्रहाराः स्वाभाविकाः परन्तु प्रतिवारं सेनायाः वीरतायाः विषये प्रश्नः करणीयः इति दोषः। यतः शल्यक्रिया प्रहारस्य वायुप्रहारस्य च प्रमाणं याचमानानां कृते ‘ऑपरेशन सिन्दूर’ इत्यस्य विडियो प्रथमदिनात् एव सार्वजनिकक्षेत्रे उपलब्धाः आसन्, तस्मात् राहुलगान्धी सम्पूर्णस्य ऑपरेशनस्य सफलतायाः विषये प्रश्नं कृतवान्। राहुलगान्धी इत्यस्य आत्म समर्पणस्य वक्तव्यं तस्मिन् समये अभवत् यदा भारतस्य सप्त सर्वदलीय प्रतिनिधि मण्डलानि विश्वस्य ३३ देशेषु भ्रमणकाले स्पष्टं कुर्वन्ति स्म, तथैव भारतस्य आतज्र्वाद विरुद्धं शून्य सहिष्णुतायाः नीतिं सर्वकारेभ्यः अवगतं कुर्वन्ति स्म यत् यदि अस्माकं मृत्तिकायां आतज्र्वादीनां आक्रमणानि भवन्ति तर्हि वयं आतज्र्वादिनः प्रायोजकाः च दण्डं ददामः इति। एतादृशे सति प्रश्नः अपि उत्पद्यते यत् किं राहुलगान्धी इत्यनेन भारतस्य अस्य कूटनीतिक-अभियानस्य हानिः करणीयः इति अभिप्रायेन एतत् वक्तव्यं कृतम? प्रश्नः अपि उद्भवति यत् प्रतिनिधि मण्डलेषु विपक्ष नेतारः यथा भारतपक्षं दृढतया अग्रे स्थापयन्ति स्म तत् दृष्ट्वा राहुलस्य क्रोधः न उत्पन्नः वा? प्रश्नः अपि उद्भवति यत् विदेश यात्रायां भारत सर्वकारस्य संवैधानिक संस्थानां च विषये प्रश्नं कुर्वन् राहुल गान्धी विदेशेषु भारत सर्वकारस्य वर्धमान स्वी कारेण आहतः आसीत सीडीएस अनिल चौहान श्रवणीय ‘ऑपरेशन सिन्दूर’ इत्यस्य सफलतायाः विषये प्रश्नं कुर्वन्तः राहुलगान्धी सहिताः सर्वेनेतारः अवश्यमेव अवगन्तुं यत् कस्यापि परिस्थितौ सेनायाः मनोबलंन्यूनीकर्तुं किमपि न कर्तव्यम्। यदि एतादृशाः नेतारः सर्वकारे विश्वासं न कुर्वन्ति तर्हि ते सेनायाः वचनं श्रोतव्यं, या ‘ऑपरेशन सिन्दूर’ इत्यस्य आरम्भात् एव देशाय सर्वं कथयति। अस्य विषये सीडीएस इत्यनेन स्वयमेव विस्तृता सूचना अपि दत्ता अस्ति। एकदिनपूर्वं पुणेनगरेएकं कार्यक्रमं सम्बोधयन् सीडीएस जनरल् अनिलचौहानः अधिकानि सूचनानि दत्तवान् तथा च अवदत् यत् पाकिस्तानेन मे १० दिनाङ्के प्रातःकाले अनेकानि आक्रमणानि कृतानि, यस्य उद्देश्यं भारतं ४८ घण्टेषु पराजयितुं आसीत्, परन्तुस्वयं अष्टघण्टेषु आत्मसमर्पणं कृत्वा शत्रुतायाः समाप्त्यर्थं नूतनदिल्ली सम्पर्कं कर्तव्यम् आसीत्। जनरल चौहानः उक्तवान् आसीत् यत् पहलगाम-आतज्र्वादी-आक्रमणस्य विषये भारतस्य कार्यवाही सीमापार-आतज्र्वादस्य विरुद्धं ‘सहिष्णुतायाः सीमा’ निर्धारयितुं तथा च इस्लामाबादस्य परमाणु-ब्लैकमेलं न सहितुं च इति। सावित्री बाई फुले पुणे विश्वविद्यालये सम्बोधने जनरल् चौहानः तस्य आलोचनां अङ्गीकृतवान् यत् सः स्वीकृतवान् यत् भारते’ऑपरेशनसिन्दूर’इत्यस्यप्रारम्भिकपदे अनिर्दिष्ट सङ्ख्यायां युद्धविमानानाम् हानिः अभवत्। जनरल् चौहानः अवदत् यत् व्यावसायिकसेनाः अस्थायी हानिभिः प्रभाविताः न भवन्ति, यतः समग्रपरिणामाः एतादृशहानिभ्यः बहु महत्त्वपूर्णाः सन्ति। सः अवदत्, ‘मानातु भवान् क्रिकेट्-परीक्षा-क्रीडां कर्तुं गत्वा पारीया विजयं प्राप्नोति, तर्हि विकेट-कन्दुक-आदि-प्रश्नः न उद्भवति’ इति। सीडीएस इत्यनेन उक्तं यत्, ‘यदा अस्माकं पक्षाः हानिः इति पृष्टः तदा अहं अवदम् यत् एतत् महत्त्वपूर्णं नास्ति, परन्तु परिणामः, भवान् कथं कार्यं करोति इति च महत्त्वपूर्णम् अस्ति।’ सः अवदत् यत्, ‘मे-मासस्य १० दिनाङ्के प्रातः १ वादनस्य समीपे तेषां (पाकिस्तानस्य) लक्ष्यं ४८ घण्टेषु भारतं पराजयितुं आसीत्। बहवः आक्रमणाः कृताः तथा च केनचित् प्रकारेण वा अन्येन प्रकारेण ते एतत् संघर्षं वर्धितवन्तः। यत्र वयं वस्तुतः केवलं आतज्र्वादीनां निगूढस्थानानि एव लक्ष्यं कृतवन्तः।” जनरल् चौहानः अवदत् यत् पाकिस्तानदेशः मन्यते यत्भारतविरुद्धंतस्य’कार्यक्रमः’४८ घण्टेषु स्थास्यति, परन्तु सः एव अष्टघण्टासु पराजयं स्वीकृतवान्। द सीडीएस इत्यनेन उक्तं यत्, ‘ततः ते (पाकिस्तान) दूरभाषम् उद्धृत्य अवदन् यत् ते अस्माभिः सह वार्तालापं कर्तुम् इच्छन्ति तदा सः अवदत् यत् ‘यदा पाकिस्तानात् वार्तालापं कर्तुं तनावः न्यूनीकर्तुं च अनुरोधः आगतः तदा वयं तत् स्वीकृतवन्तः।’युद्धे हानिः अस्ति चेदपि भवता मनोबलं धारयितव्यम् इति सीडीएस-संस्थायाः कथनम् आसीत् । सः अवदत् यत् हानिः महत्त्वपूर्णा नास्ति, परन्तु परिणामाः महत्त्वपूर्णाः सन्ति। जनरल् चौहानः अपि अस्मिन् कार्ये सम्बद्धानां जोखिमानां विषये विस्तरेण व्याख्यातवान् । सः अवदत् यत्, ‘भवन्तः प्रत्येकं प्रकारस्य आकस्मिकतायाः कृते शतप्रतिशतम् सज्जाः न भवितुम् अर्हन्ति तथा च भवतः तस्य विषये शतप्रतिशतम् सूचना न भवितुम् अर्हति। प्रत्येकं सैन्यकार्यक्रमे जोखिमस्य तत्त्वं भवति। केवलं तस्य विषये अनुमानं भवितुमर्हति। भारतस्य सैन्यआक्रमणानां विषये सः अवदत् यत् भारतीयसशस्त्रसेनाः पाकिस्तानस्य लक्ष्येषु अतीव सुविचारितानि सटीकानि च आक्रमणानि कृतवन्तः। नवीनदिल्ली-नगरस्य समग्रदृष्टिकोणस्य विषये सः अवदत् यत्, ‘वयं पट्टिकां उन्नतवन्तः; आतज्र्वादं जलेन सह सम्बद्धवन्तः, आतज्र्वादस्य विरुद्धं सैन्यकार्याणां नूतनां रेखां कृतवन्तः’ इति। सः अवदत् यत्, ‘सिन्दूर-कार्यक्रमः अद्यापि न समाप्तः। निरन्तरं वर्तते। एषः वैरस्य अस्थायी विरामः अस्ति। अस्माभिः सतर्काः भवितुम् आवश्यकम्।’ पाकिस्तानीनेतारः भारतविरुद्धं कथं द्वेषं प्रसारयन्ति इति अपि जनरल् चौहानः स्मरणं कृतवान्। सः अवदत् यत्, ‘१९६५ तमे वर्षे जुल्फीकर अली भुट्टो भारतविरुद्धस्य सहस्रवर्षीययुद्धस्य विषये उक्तवान् आसीत् । पहलगाम-आक्रमणात् केवलं द्वौ दिवसौ पूर्वं पाकिस्तानसेनाप्रमुखः असीम मुनीरः हिन्दुनां विरुद्धं उत्तेजकानि टिप्पण्यानि कृतवान् आसीत्।
पाकिस्तानदेशे गभीराः व्रणाः प्राप्ताः
- इदमपि वदामः यत् पाकिस्तानस्य नूतनदस्तावेजेन गतमासे चतुर्दिवसीयसैन्यसङ्घर्षे पाकिस्तानस्य लक्ष्येषु भारतेन सटीक प्रहारस्य विषये नूतनं प्रकाशं प्रसारितम्, यतः तस्मिन् न्यूनातिन्यूनं सप्त एतादृशानां लक्ष्याणां उल्लेखः अस्ति ये पूर्वं न ज्ञाताः आसन्। दस्तावेजे उक्तं यत् भारतेन खैबर-पख्तुनख्वा-प्रान्तस्य पेशावर-नगरे, सिन्ध-प्रान्तस्य अटोक्-बहावालनगर-छोर-हैदराबाद-नगरे, पञ्जाब-प्रान्तस्य गुजरात-झाङ्ग-नगरे च विभिन्नानि लक्ष्याणि लक्षितानि। भारतस्य ‘ऑपरेशन सिन्दूर’ इत्यस्य प्रतिक्रियारूपेण आरब्धस्य ‘ऑपरेशन बन्यान-उम-मर्सूस’ इत्यस्य विषये पाकिस्तानेन जारीकृते दस्तावेजे एषः विवरणः समाविष्टः अस्ति। पाकिस्तानी माध्यमेषु साझाकृते दस्तावेजे भारतेन पाकिस्ताने मे ८, ९, १० दिनाङ्केषु कृतानां ड्रोन्-आक्रमणानां विस्तृतं विवरणं दत्तम् अस्ति परन्तु भवद्भ्यः स्मारयामः यत् पहलगाम-आतज्र्-आक्रमणानन्तरं काङ्ग्रेस-पक्षस्य यूपी-युनिट्-अध्यक्षः अजयराय-इत्यनेन राफेल-विमानस्य आदर्शे निम्बू-मरिचं लम्बयित्वा भारतीय वायुसेनायाः उपहासः कृतः आसीत्। तस्य भिडियो पाकिस्ताने वायरल् अभवत्। तथैव राहुलगान्धी भारतस्य आत्म समर्पणस्य दावान् कृत्वा पाकिस्तान-माध्यमेषु प्रसिद्धः अभवत्। तत्रत्येषु वृत्तपत्रेषु तस्य वक्तव्यस्य बहुप्रसारणं प्राप्तम् अस्ति। पाकिस्तानस्य टीवी-वार्ता-चैनेल्-संस्थाः अपि एतस्य विषये चर्चां कुर्वन्ति, द्वन्द्वे पाकिस्तानस्य विजयस्य च दावान् कुर्वन्ति।