
प्रयागराज:। वार्ताहर:। शनिवासरे नगरे ग्राम्य क्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत् । नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं नागरिकरेखायाः सह सम्बद्धं निरञ्जनसेतुः तडाग रूपेण परिणतम्। शनिवासरे नगरे ग्राम्यक्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत्। नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं नागरिकरेखायाः सह सम्बद्धं निरञ्जनसेतुः तडागरूपेण परिणतम्। पानी टंकी चौराहा तः रामबाग, मेडिकल चौराहा, कटरा, दरागंज, अल्लाहपुर इत्यादिषु क्षेत्रेषु अपि एतादृशी एव स्थितिः प्रचलति स्म। अस्य ऋतुस्य उत्तमवृष्टिः इति मन्यते। प्रायः त्रिघण्टायाः एषा वर्षा नगरात् ग्राम्यक्षेत्र पर्यन्तं समान रूपेण अभवत्। वर्षायाः अनन्तरं सिविल् लाइन्स्, आलोपी बागः इत्यादिषु अनेकेषु स्थानेषु जामः अभवत्। यातायातस्य सामान्यीकरणाय यातायात पुलिसस्य परिश्रमः करणीयः आसीत्।
प्रयागराज-नगरे गंगा-यमुना-जलस्तरः तीव्रगत्या वर्धमानः अस्ति

प्रयागराजे यत्र महाकुम्भमेला आयोजनं कृतम् आसीत् तत्र गङ्गायाः यमुनायाश्च जलस्तरः तीव्रगत्या वर्धमानः अस्ति। जलस्तरस्य वर्धनेन सङ्गमनासिका स्वस्थानात् प्रायः ५०० मीटर् दूरे पश्चात् गता अस्ति । पूर्वं संगमस्य तटे उपस्थिताः दुकानदाराः, तीर्थयाजकाः इत्यादयः अधुना स्ववस्तूनि गृहीत्वा पुनः गतवन्तः। गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति चेदपि विश्वासस्य महत्त्वं दूरतरम् अस्ति। जनाः सङ्गमक्षेत्रं बहुसंख्येन आगच्छन्ति। गंगायमुनायां च पवित्रं मज्जनं कुर्वन्ति। अत्र संकटस्तरः ८४.७३४ मीटर् अस्ति किन्तु गङ्गा फफामौ ७७.२६ मीटर् प्राप्तवान् अस्ति। तथैव छट्नाग-नगरे ७४.८७ मीटर्-उच्चतायां वर्तते । यदि वयं यमुनानद्याः विषये वदामः तर्हि सा ७५.३५ मीटर् अस्ति। गङ्गायाः यमुनायाः च अर्धदर्जनाधिकाः घाटाः वर्धमानजलस्तरेन प्रभाविताः भवन्ति। किला घाट, वीआईपी घाट, राम घाट, दशेश्वरमेध घाट, दरागंज तकअन्त्येष्ट्यर्थं अनेकेभ्यः मण्डलेभ्यः जनाः दरागंजनगरम् आगच्छन्ति। अत्र अन्तिमसंस्कारं कर्तुं समस्याः सन्ति।घाटतटेषु १५०० तः अधिकाः नौकाः निरुद्धाः सन्ति। जलपुलिसः नौकायानचालिभ्यः अपि निर्देशं दत्तवान् यत् जलस्तरस्य वर्धनेन नौका सञ्चालने संकटस्य वर्धनस्य सम्भावना वर्तते अतः नौकासञ्चालनं न्यूनी कर्तव्यम्। एतदतिरिक्तं ४७ एतादृशाः ग्रामाः चिह्निताः यत्र जलप्लावनस्य उच्चः जोखिमः अस्ति । एतदतिरिक्तं एनडीआरएफ, एसडीआरएफ च दलं सक्रियम् अस्ति।