प्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्

प्रयागराज:। वार्ताहर:। शनिवासरे नगरे ग्राम्य क्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत् । नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं नागरिकरेखायाः सह सम्बद्धं निरञ्जनसेतुः तडाग रूपेण परिणतम्। शनिवासरे नगरे ग्राम्यक्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत्। नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं नागरिकरेखायाः सह सम्बद्धं निरञ्जनसेतुः तडागरूपेण परिणतम्। पानी टंकी चौराहा तः रामबाग, मेडिकल चौराहा, कटरा, दरागंज, अल्लाहपुर इत्यादिषु क्षेत्रेषु अपि एतादृशी एव स्थितिः प्रचलति स्म। अस्य ऋतुस्य उत्तमवृष्टिः इति मन्यते। प्रायः त्रिघण्टायाः एषा वर्षा नगरात् ग्राम्यक्षेत्र पर्यन्तं समान रूपेण अभवत्। वर्षायाः अनन्तरं सिविल् लाइन्स्, आलोपी बागः इत्यादिषु अनेकेषु स्थानेषु जामः अभवत्। यातायातस्य सामान्यीकरणाय यातायात पुलिसस्य परिश्रमः करणीयः आसीत्।

प्रयागराज-नगरे गंगा-यमुना-जलस्तरः तीव्रगत्या वर्धमानः अस्ति

प्रयागराजे यत्र महाकुम्भमेला आयोजनं कृतम् आसीत् तत्र गङ्गायाः यमुनायाश्च जलस्तरः तीव्रगत्या वर्धमानः अस्ति। जलस्तरस्य वर्धनेन सङ्गमनासिका स्वस्थानात् प्रायः ५०० मीटर् दूरे पश्चात् गता अस्ति । पूर्वं संगमस्य तटे उपस्थिताः दुकानदाराः, तीर्थयाजकाः इत्यादयः अधुना स्ववस्तूनि गृहीत्वा पुनः गतवन्तः। गङ्गायाः यमुनायाश्च जलस्तरः वर्धमानः अस्ति चेदपि विश्वासस्य महत्त्वं दूरतरम् अस्ति। जनाः सङ्गमक्षेत्रं बहुसंख्येन आगच्छन्ति। गंगायमुनायां च पवित्रं मज्जनं कुर्वन्ति। अत्र संकटस्तरः ८४.७३४ मीटर् अस्ति किन्तु गङ्गा फफामौ ७७.२६ मीटर् प्राप्तवान् अस्ति। तथैव छट्नाग-नगरे ७४.८७ मीटर्-उच्चतायां वर्तते । यदि वयं यमुनानद्याः विषये वदामः तर्हि सा ७५.३५ मीटर् अस्ति। गङ्गायाः यमुनायाः च अर्धदर्जनाधिकाः घाटाः वर्धमानजलस्तरेन प्रभाविताः भवन्ति। किला घाट, वीआईपी घाट, राम घाट, दशेश्वरमेध घाट, दरागंज तकअन्त्येष्ट्यर्थं अनेकेभ्यः मण्डलेभ्यः जनाः दरागंजनगरम् आगच्छन्ति। अत्र अन्तिमसंस्कारं कर्तुं समस्याः सन्ति।घाटतटेषु १५०० तः अधिकाः नौकाः निरुद्धाः सन्ति। जलपुलिसः नौकायानचालिभ्यः अपि निर्देशं दत्तवान् यत् जलस्तरस्य वर्धनेन नौका सञ्चालने संकटस्य वर्धनस्य सम्भावना वर्तते अतः नौकासञ्चालनं न्यूनी कर्तव्यम्। एतदतिरिक्तं ४७ एतादृशाः ग्रामाः चिह्निताः यत्र जलप्लावनस्य उच्चः जोखिमः अस्ति । एतदतिरिक्तं एनडीआरएफ, एसडीआरएफ च दलं सक्रियम् अस्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page