प्रचण्डवृष्ट्या, नद्यः, प्रवाहाः च अतिप्रवाहिताः, विमानस्थानकात् जलं गृहेषु प्रविष्टम्

देहरादून/वार्ताहर:। प्रातःकाले अतिवृष्ट्या नद्यः, प्रवाहाः च अतिप्रवाहिताः अभवन। यस्मात् कारणात् विभिन्नेषु स्थानेषु जलप्रवाहः अपि दृष्टः। तस्मिन् एव काले ऋषिकेश मार्गः अपि जलप्लावितः अभवत्, वर्षाजलस्य कारणेन अनेकेषु स्थानेषु महती मलिनमवशेषः अपि आगतः। एतदतिरिक्तं विमान स्थानकस्य अन्तः आगच्छन् जलं जनानां गृहेषु प्रविशतिस्म। सूचनां प्राप्य नगर पालिकायाः दलेन विभिन्नस्थानात् मलिनमवशेषं निष्कास्य जलस्य निष्कासनं सुस्पष्टं कृतम्। शनिवासरे प्रातःकाले प्रचण्डवृष्ट्या विमानस्थानकस्य अन्तः आगच्छन्तं जलं समीपस्थेषु गृहेषु प्रविष्टम्। जलं एतावत् द्रुतं प्रवहति स्म यत् विमानस्थानकस्य पृष्ठतः द्वारं उद्घाटयितुं प्रवृत्तम् आसीत्। भाजपा नेता संजीव सैनी इत्यनेन उक्तं यत् विमानस्थानकात् तीव्रवेगेन आगच्छन् जलस्य कारणात् विमान स्थानकस्य समीपे निवसतां पुष्करसिंहनेगी, विक्रम सिंह नेगी च गृहे जलं प्रविष्टम्। यस्मात् कारणात् तेषां गृहे स्थापिताः मालाः आर्द्राः अभवन्, तेषां हानिः अपि भवितुम् अभवत्। तस्मिन् एव काले मोलधर अथुरावलायां निर्मितस्य कलवर्टस्य अधः कचरा, वर्षा-अवशेषः च पूरितः इति कारणेन वर्षाजलं अतिप्रवाहं कृत्वा गृहेषु, दुकानेषु च परितः पूरितम् अभवत् यस्य कारणात् जेसीबी इत्यस्य साहाय्येन कलवर्टं निष्कास्य तस्य जलनिकासी सुचारुः कृता। अस्मिन् क्षेत्रे प्रवहन्ती सुस्वा नदी अपिसुवृष्ट्या प्रवहेण दृष्टा। देहरादूनक्षेत्रात् आगच्छन्तं सर्वं प्लास्टिकं, मलं च जलस्य द्रुतप्रवाहेन नदीयां प्रवहन्तं दृष्टम्। जलस्य द्रुतप्रवाहं द्रष्टुं बुल्लावाला सेतुः उपरि बहुसंख्याकाः ग्रामजनाः समागताः आसन्। एतदतिरिक्तं पूर्वापेक्षया सोङ्गनद्याः अधिकं जलं प्रवहन्तं दृष्टम्। ऋषिकेश मुख्यमार्गे मलबे कारणात् जलप्रलयः शनिवासरे प्रचण्ड वृष्ट्या भनियावाला नगरस्य ऋषिकेश मुख्यमार्गे जलप्रवाहः दृष्टः, पञ्जाब राष्ट्रीय बैज्र्स्य पार्श्वे आगच्छन्त्याः वर्षा नाला थानोवने आगच्छन्तः वृक्षाणां शाखाः, मलिनाः इत्यादीनां सञ्चयस्य कारणेन मार्गे अति प्रवाहितः अभवत्। यस्मात् कारणात् विशेषतः द्विचक्रिकाः आवागमने बहु कष्टस्य सामनां कर्तुं प्रवृत्ताः आसन्। चतुर्चक्रवाहनानि अपि जलस्य प्रवाहं परिहरन्तः दृश्यन्तेस्म। भनियावाला-उड्डयन-मार्गस्य समीपे वर्षा-जलस्य बृहत् परिमाणं सङ्गृहीतं यस्मात् कारणात् द्विचक्रिकाः चालकाः एतत् जलं लङ्घयितुं न शक्तवन्तः, वर्षा-निरोधं प्रतीक्षमाणाः अपि दृश्यन्ते स्म डोइवाला विधानसभायाः सुदूर पहाडी ग्रामपञ्चायतस्य हल्द्वाडी-नगरस्य शेरागोडी ग्रामे मुख्यमार्गे पर्वतात् मलबा पतितः। यस्य कारणात् मार्गः अवरुद्धः अभवत्।
७ तः ८ घण्टा पर्यन्तं मलिनमव शेषस्य पतनस्य अनन्तरम् अपि मार्गात् मलिनमवशेषं निष्कासयितुं न शक्यते स्म। यस्मात् कारणात् ग्रामजनानां आवागमने कष्टस्य सामना कर्तव्यः आसीत्। तस्मिन् एव काले ग्रामे यत् सिञ्चन विभागस्य कार्यं प्रचलति स्म तत् अपि मार्गस्य बन्दीकरणात् बन्दं एव अभवत्। स्थानीय निवासी आदर्शराठौरः अवदत् यत् अस्य मार्गस्य निर्माणार्थं पीडब्ल्यूडी इत्यस्य कार्यं प्रायः १ वर्षं यावतपिहितं अस्ति। पूर्वं ये पर्वताः अत्र बृहत्य न्त्राणां उपयोगेन छिन्नाः आसन्, तेषां पालनं न कृतम्,अत्रसेतुः अपि न निर्मितः। यस्मात् कारणात् अवशेषाःवृक्षाः च पर्वतात्स्खलिताः वर्षायां अवतरन्ति तथा च ग्रामजनाः तस्य भारं वहन्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page