पुनः जलप्लावनजलं नगरवस्तौ प्रविष्टं, गङ्गा यमुना च संकटचिह्नस्य समीपं प्राप्तवन्तौ

प्रयागराज:। वार्ताहर:। जलप्लावनजलं पुनःबस्तयः प्रविष्टः अस्ति। अस्य कारणात् शतशः परिवाराः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। ५० तः अधिकाः परिवाराः जलप्रलयराहतशिबिरेषु आश्रयं गृहीतवन्तः। नैनी-नगरस्य यमुना-नगरस्य, बक्षी-जलबन्धे गङ्गायाः च जलस्तरः ८३ मीटर् अतिक्रान्तः अस्ति। छोटा बगदास्य शिवमन्दिरं, अमिताभ बच्चन कलवर्ट् इत्यादिषु अनेकेषु क्षेत्रेषु जनानां गृहेषु जलस्य महती ऊर्ध्वता प्राप्ता अस्ति। एतत् दृष्ट्वा एनी बेसान्ट् राहतशिबिरस्य आरम्भः कृतः अस्ति। सायं यावत् २५ तः अधिकाः परिवाराः अत्र आगताः आसन्। बुधवासरेअपिगङ्गा-यमुना-जलस्तरस्य वृद्धिः अभवत्।
बेली कछार, बेली ग्राम, राजापुर, नेवादा, अशोक नगर इत्येतयोः निम्नभूमिषु जनानां गृहेषु जलं प्रविष्टम् अस्ति। एतेषु क्षेत्रेषु बहवः जनाः अपि स्वगृहं त्यक्तुं प्रवृत्ताः सन्ति। एतेन सह कैन्ट् मैरिज हॉल अपि बाढराहतशिबिरे परिणतम् अस्ति तथा च मंगलवासरस्य सायं यावत् २५ तः अधिकाः परिवाराः तत्र प्राप्ताः आसन्। मंगलवासरस्य अपराह्णात् आरभ्य गङ्गायाः जलस्तरः तीव्रगत्या वर्धमानः अभवत् । एतदतिरिक्तं यमुनाजलस्तरवृद्धेः प्रक्रिया अपि निरन्तरं प्रचलति। तथापि तस्य वेगः निश्चितरूपेण मन्दः अभवत्। उभयनदीनां जलस्तरस्य वर्धनेन बस्तीषु जलप्लावन जलं तीव्रगत्या प्रसरति। अस्य कारणात् जलप्रलय पीडितानां द्वयोः राहतशिबिरयोः प्राप्तेः प्रक्रिया रात्रौ यावत् प्रचलति स्म।यमुना गङ्गा च संकटचिह्नस्य समीपं गच्छतः गङ्गा यमुना च पुनः संकटचिह्नं प्रति गच्छतः। नैनीयां यमुना-नगरस्य, बक्षी-जलबन्ध-एसटीपी-स्थले गङ्गायाः च जलस्तरः ८३ मीटर्-उपरि गतः अस्ति। उभयोः नद्यः जलस्तरवृद्धेः प्रक्रिया अद्यापि प्रचलति। पर्वतेषु निरन्तरवृष्ट्या कच्छरीक्षेत्रस्य जनानां चिन्ता वर्धिता अस्ति।उभयोः नदीयोः संकटचिह्नं ८४.७३४ मीटर् अस्ति। मंगल वासरे प्रातः ८ वादने सिञ्चनविभागस्य प्रतिवेदनानुसारं यमुनानगरस्य जलस्तरस्य २४ घण्टेषु २.८८ मीटर् वृद्धिः अभवत्। फलतः प्रातः एव यमुना-नगरस्य जलस्तरः८२.८५ मीटर् यावत् अभवत्। मंगलवासरे सायं चतुर्वादनपर्यन्तं नैनीनगरस्य यमुना-नगरस्य जलस्तरः ८३.१८ मीटर् यावत् अभवत् तथैव गत २४ घण्टेषु गङ्गायाः जलस्तरः १.४३ मीटर् वर्धितः । मंगलवासरे प्रातः ८ वादने जलस्तरः ८०.८२ मीटर् आसीत्। तदनन्तरं गङ्गायाः जलस्तरस्य वृद्धिवेगः वर्धितः। सायं चतुर्वादने फफामौ गङ्गायाः जलस्तरः ८२ मीटर् अतिक्रान्तवान्। तस्मिन् एव कालेबक्षीजलबन्ध एसटीपी इत्यत्र जलस्तरः ८३.२० मीटर् इति अभिलेखः अभवत्। सायं चतुर्वादने सिञ्चन विभागस्य प्रतिवेदनानुसारं यमुनाजलस्तरवृद्धेः वेगः किञ्चित् न्यूनीकृतः अस्ति। परन्तु अद्यापि जलस्तरः प्रतिघण्टां ४.५० से.मी. तस्मिन् एव काले अपराह्णे गङ्गायाः जलस्तरस्य तीव्रवृद्धिः अभवत्। प्रातः अष्टवादनतः सायं चतुर्वादनपर्यन्तं अर्थात् अष्ट घण्टेषु फफामौ गङ्गायाः जलस्तरस्य ११८ से.मी. वृद्धिः अभवत् तथा च जलस्तरः ८२ मीटर् पारितः चतुर्वादनस्य प्रतिवेदनानुसारं फफामौ गङ्गायाः जल स्तरः प्रतिघण्टां १४.५० से.मी. अस्य कारणात् कछारी क्षेत्रस्य जनानां समस्याः वर्धन्ते । १० तः १५ दिवसाः संवेदनशीलाः भवन्ति जलप्रलयसम्बद्धं १० तः १५ दिवसपर्यन्तं सजगस्थितिः भविष्यति इति कथ्यते। राजस्थाने मध्यप्रदेशेषु च प्रचण्डवृष्टिः प्रचलति। एतादृशे सति यमुनस्य जलस्तरस्य वृद्धिः सम्भवति। तथैव उत्तराखण्डस्य हिमाचलप्रदेशे मेघ विस्फोटः, प्रचण्डवृष्टिः च निरन्तरं वर्तते। सम्प्रति अस्मात् उपशमस्य आशा नास्ति। एतादृशे सति गङ्गायाः जलस्तरस्य वृद्धेः अपि चर्चा भवति। एतादृशे सति आगमिष्यमाणाः १० तः १५ दिवसाः महत्त्वपूर्णाः इति मन्यन्ते। एतत् दृष्ट्वा कछार-नगरे निवसन्तः जनाः सुरक्षितस्थानानि गन्तुं आह्वानं क्रियन्ते मंगलवासरे बघडा, सलोरी, बेली, राजापुर, नेवाडा, अशोकनगर इत्यादिषु क्षेत्रेषु अपि घोषणाः कृताः।प्रशासनं पार्षदाश्च जनान् राहत शिबिरेषु गन्तुं आह्वानं कुर्वन्तः आसन्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page