
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी पुनः एकवारं पाकिस्तानस्य आव्हानं कृतवान्। भोपाले सः अवदत् यत् गोलिकानां उत्तरं गोलाकारैः भविष्यति। सिन्दूर भारतस्य शौर्यस्य प्रतीकं जातम्। आतज्र्वादिनः नारीशक्तिं आव्हानं कृतवन्तः इति मोदी अवदत्। एतत् आव्हानं तेषां स्वामिनः च कृते घातकं जातम अस्माकं सेना शतशः किलोमीटर् दूरे स्थितं शत्रुगृहं प्रविश्य तेषां आतज्र्वादीनां निगूढस्थानानि नष्टवती। अधुना वयं तेषां गृहेषुप्रविश्य तान् मारयिष्यामः तथा च यः आतज्र्वादिनः साहाय्यं करोति सः अपि महत् मूल्यं दातव्यं भविष्यति।
भोपाले देवी अहिल्याबाई होल्कर इत्यस्याः ३०० तमे जन्मदिवसस्य आयोजने आयोजिते महिलासशक्तिकरण महा सम्मेलने पीएम कुलम् ३९ मिनिट् ३८ सेकेण्ड् यावत् भाषणं दत्तवान्। अस्मिन् काले २५ मिनिट् ५५ सेकेण्ड् यावत् देवी अहिल्याबाई विषये वदन् सः ऑपरेशन सिन्दूर् इत्यस्य विषये वक्तुं आरब्धवान्। सः सेनायाः विषये तस्याः शौर्यस्य विषये च ६ निमेष ५८ सेकेण्ड् यावत् उक्तवान् । अस्मिन् काले सः सिन्दूरस्य कुलम् ७ वारं उल्लेखं कृतवान्। आतज्र्वादिनः माध्यमेन प्रॉक्सीयुद्धं न भविष्यति इति सः विश्वासेन उक्तवान्। इदानीं ते गृहेषु प्रविश्य जनान् मारयिष्यन्ति तथा च ये आतज्र्वादिनः साहाय्यं कुर्वन्ति तेषां अपि महत् मूल्यं दातव्यं भविष्यति। १४० कोटिः देशवासिनः वदन्ति यत् यदि भवन्तः गोलिकाः प्रहरन्ति तर्हि गोलिकानां उत्तरं गोलाकारैः भविष्यति इति विश्वासः भवति।पहलगामे आतज्र्वादिनः न केवलं भारतीयानां रक्तं पातयन्ति स्म, अस्माकंसंस्कृतिषु अपि आक्रमणं कुर्वन्तिस्म।तेसमाजस्य विभाजनं कर्तुं प्रयतन्ते स्म सर्वाधिक महत्त्वपूर्णं तु आतज्र्वादिनः भारतस्य महिलाशक्तिं आव्हानं कृतवन्तः। एतत् आव्हानं आतज्र्वादिनः तेषां स्वामिनः च कृते मृत्युघटिकाअभवत् सिन्दूर अस्माकं परम्परायां नारीशक्तेः प्रतीकम् अस्ति। रामभक्तिमग्नः हनुमानजी अपि सिन्दूरं धारयति। वयं शक्तिपूजायां सिन्दूरं समर्पयामः। अयं सिन्दूरः भारतस्य शौर्यस्य प्रतीकं जातम्। २०१४ तः पूर्वं ३० कोटि भगिन्यः आसन् येषां बैंकखाता अपि नासीत्। अस्माकं सर्वकारः तेषां खातानि उद्घाटितवान्, भिन्न-भिन्न-योजनाभ्यः धनं तेषां खाते प्रेषयति। मुद्रा योजना अन्तर्गतं विना गारण्टी ऋणं प्रदत्तं भवति। मुद्रायोजनायाः ७५ प्रतिशताधिकाः लाभार्थिनः अस्माकं मातरः भगिन्यः च सन्ति। देशे १० कोटिभगिन्यः स्वसहायक समूहेन सह सम्बद्धाः सन्ति। अद्यत्वे सर्वकारः प्रत्येकं गृहे नलजलं प्रयच्छति, येन अस्माकं मातृभगिनीनां किमपि असुविधा न भवति। कन्याः अध्ययने एकाग्रतां स्थापयितुं शक्नुवन्ति। पूर्वं कोटिशः जनानां विद्युत्, एलपीजी, शौचालय इत्यादीनां सुविधाः अपि नासीत्। एताः सुविधाः अपि अस्माकं सर्वकारेण प्रदत्ताः आसन्। एतानि केवलं सुविधाः एव न सन्ति, एते अस्माकं मातृभगिनीनां सम्मानार्थं विनम्रप्रयत्नाः सन्ति। अद्य सांसदस्य प्रथमा मेट्रोसुविधा प्राप्ता अस्ति। इन्दौर-नगरं स्वच्छतायाः कृते विश्वे पूर्वमेव स्वस्य चिह्नं कृतवान् अस्ति। अधुना इन्दौर-नगरम् अपि मेट्रो-नगरस्य कृते प्रसिद्धं भविष्यति। अत्र भोपाले अपि मेट्रो-कार्यं द्रुतगत्या प्रचलति। दतिया, सतना च अधुना विमानसेवायाःसहसम्बद्धौ स्तः। एतयोः विमान स्थानकयोः विन्ध्य-बुण्डेलखण्डयोः विमान संपर्कस्य उन्नतिः भविष्यति। अधुना माँ पीताम्बरा, माँ शारदादेवी, चित्रकूट च यात्रा सुगमा भविष्यति। एताः सर्वाः परियोजनाः मध्यप्रदेशे सुविधाः वर्धयिष्यन्ति, विकासस्य गतिं करिष्यन्ति, अनेके नूतनाः रोजगारस्य अवसराः च सृज्यन्ते। पीएम मोदी उक्तवान्, अस्माकं सर्वकारः लोकमातादेवी अहिल्याबाई इत्यस्य मूल्यानि अनुसृत्य कार्यं कुर्वन् अस्ति। नाग्रिक देवो भव:, अद्य शासनस्य मन्त्रोऽयं। सर्वकारस्य प्रत्येकस्य प्रमुखस्य योजनायाः केन्द्रे मातरः, भगिन्यः, पुत्र्याः च सन्ति। निर्धनानाम् कृते ४ कोटिगृहाणि निर्मिताः सन्ति। एतेषु अधिकांशः गृहाणि अस्माकं मातृभगिनीनां नामधेयेन सन्ति। एतेषु बहवः मातरः भगिन्यः च सन्ति येषां नाम्ना सम्पत्तिः प्रथमवारं पञ्जीकृता अस्ति। अनेकाः भगिन्यः प्रथमवारं गृहस्वामी अभवन। अद्य सर्वकारः प्रत्येकं गृहे नलजलं प्रदाति, येन अस्माकं मातृभगिनीनां किमपि असुविधा न भवति। कन्याः अध्ययनं प्रति ध्यानं दातुं शक्नुवन्ति।पूर्वं कोटिशः जनानां विद्युत्, एलपीजी, शौचालय इत्यादीनां सुविधाः नासीत् । अस्माकं सर्वकारेण एताः सुविधाः अपि प्रदत्ताः ।
एतानि केवलं सुविधाः एव न, एते अस्माकं मातृभगिनीनां सम्मानार्थं विनम्रप्रयत्नाः सन्ति। अनेन तेषां जीवनात् बहवः कष्टानि न्यूनीकृतानि सन्ति । पूर्वं मातरः भगिन्यः च स्वरोगान् गोपयितुं बाध्यन्ते स्म । गर्भावस्थायां ते चिकित्सालयं गन्तुं परिहरन्ति स्म । एतेन कुटुम्बस्य भारः भविष्यति इति ते चिन्तयन्ति स्म । अतः ते चिकित्सालयं गच्छन्ति स्म । आयुष्मानभारतयोजनया अपि तेषां एषा चिन्ता समाप्तवती अस्ति। अधुना ते चिकित्सालये ५ लक्षरूप्यकाणि यावत् निःशुल्कचिकित्सां अपि प्राप्तुं शक्नुवन्ति। शिक्षायाः चिकित्सायाश्च सह महिलानां कृते अतीव महत्त्वपूर्णं वस्तु अर्जनम् अस्ति । यदा स्त्रियाः स्वकीया आयः भवति तदा तेषां स्वाभिमानः गृहे वर्धते । गृहनिर्णयेषु तेषां सहभागिता वर्धते। विगत ११ वर्षेषु अस्माकं सर्वकारेण देशस्य महिलानां आर्थिकरूपेण सशक्तीकरणाय कार्यं कृतम् अस्ति।