पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान

नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्य
मतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्य
जनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्
मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः
। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्य
दिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्य
साहित्यस्य च भूमिः अस्ति। अस्य नगरस्य
प्रतिनिधित्वं बाबाविश्वनाथस्य अपारकृपया, भवतां
काशी जनानाम् आशीर्वादेन च सम्भवति। मोदी
उक्तवान्- अस्मिन् समये काशीनिर्वाचनं न केवलं
नवकाशा rनिर्वाचनं अपितु विकसित भारतस्य
निर्माणार्थमपि। काशीनगरस्य जनानां कृते जूनमासस्य प्रथमदिनाङ्के नूतनः अभिलेखः निर्मातव्यः
अस्ति। विकासवर्धनार्थं एषः निर्वाचनः अस्ति। काशी
युवा कल्याणस्य विकासस्य च राजधानी अभवत् ।
अहं स्मरामि, मम नामाज्र्नदिने युवानां पीढी अतीव
उत्साहितः आसीत्। अधुना प्रत्येकस्मिन् बूथे एषः
उत्साहः द्रष्टव्यः, एषः मम अनुरोधः पीएम मोदी
अवदत्- मित्राणि, गत १० वर्षेषु काशिः केन्द्र
सर्वकारस्य प्रत्येकस्मिन् योजनायां मम समर्थनं कृतवान्। मम मार्गदर्शनं कृतवान्। यूयं मम हृदये सन्ति।
बाबाविश्वनाथस्य भव्यधामः, रिंगरोडस्य परियोजना,
वाराणसीरेलस्थानकस्य विकासः, गंगाघाटस्य विकासः, रज्जुमार्गपरियोजनया न केवलं काशी अपितु
सम्पूर्णं पूर्वोत्तरं विकासेन सह सम्बद्धम् अस्ति। मोदी
उक्तवान्-सांसदस्य क्रीडाप्रतियोगितायां भवद्भिः
जनानां उत्साहः मया दृष्टः। शिगरा-गञ्जरी-नगरेषु
क्रीडाङ्गणानि भवेयुः, बनास-डेयरी-राजतालब-नगरेषु
नाशवन्त-माल-वाहन-सुविधाः, काशी-लक्ष-लक्षजनानाम् मोतियाबिन्दस्य सफल-उपचारः, पर्यटनकारणात् विकासः वर्धते, सर्वाणि योजनानि काशीनगरस्य युवा-पीढीयाः कृते नूतन-शक्तिं प्रदास्यि

महिलाः कृषकाः च अभवत्। पीएम मोदी- अधुना
काशी-विकासाय नवीन-उच्चतां दातुं अवसरः अस्ति।
एतत् तदा एव भविष्यति यदा काशीजनाः जूनमासस्य
प्रथमे दिने बहुसंख्येन मतदानं कुर्वन्ति। काशी
नगरस्य युवानां, महिलाशक्ति-कृषकाणां च कृते मम
विशेषः अनुरोधः अस्ति यत् भवतः प्रत्येकं मतं मम
शक्तिं वर्धयिष्यति, नूतनां ऊर्जां च दास्यति। भवद्भिः
जनानां समाजे सर्वेषां मतदानं कर्तव्यम्। प्रथमं
मतदानं ततः जलपानं च स्मर्तव्यम्। पुनः मम काशी
परिवारस्य मतदान महोत्सवस्य कृते अनेकानि
शुभकामना:।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page