पीएम मोदी काशीजनेभ्यः भोजपुरीभाषायां सन्देशं प्रेषितवान

नवदेहली। लोकसभा निर्वाचने अन्तिमचरणस्य
मतदानात् पूर्वं गुरुवासरे पीएम मोदी वाराणसीनगरस्य
जनानां कृते वीडियोसन्देशं प्रसारितवान्। अस्मिन्
मोदी इत्यनेन स्वविचाराः भोजपुरीभाषायां प्रकटिताः
। सः अवदत्- लोकसभानिर्वाचनस्य मतदानस्य
दिवसः आगतः। मम कृते काशी भक्ति-शक्ति-वैराग्यनगरम् काशी विश्वस्य सांस्कृतिकराजधानी, संगीतस्य
साहित्यस्य च भूमिः अस्ति। अस्य नगरस्य
प्रतिनिधित्वं बाबाविश्वनाथस्य अपारकृपया, भवतां
काशी जनानाम् आशीर्वादेन च सम्भवति। मोदी
उक्तवान्- अस्मिन् समये काशीनिर्वाचनं न केवलं
नवकाशा rनिर्वाचनं अपितु विकसित भारतस्य
निर्माणार्थमपि। काशीनगरस्य जनानां कृते जूनमासस्य प्रथमदिनाङ्के नूतनः अभिलेखः निर्मातव्यः
अस्ति। विकासवर्धनार्थं एषः निर्वाचनः अस्ति। काशी
युवा कल्याणस्य विकासस्य च राजधानी अभवत् ।
अहं स्मरामि, मम नामाज्र्नदिने युवानां पीढी अतीव
उत्साहितः आसीत्। अधुना प्रत्येकस्मिन् बूथे एषः
उत्साहः द्रष्टव्यः, एषः मम अनुरोधः पीएम मोदी
अवदत्- मित्राणि, गत १० वर्षेषु काशिः केन्द्र
सर्वकारस्य प्रत्येकस्मिन् योजनायां मम समर्थनं कृतवान्। मम मार्गदर्शनं कृतवान्। यूयं मम हृदये सन्ति।
बाबाविश्वनाथस्य भव्यधामः, रिंगरोडस्य परियोजना,
वाराणसीरेलस्थानकस्य विकासः, गंगाघाटस्य विकासः, रज्जुमार्गपरियोजनया न केवलं काशी अपितु
सम्पूर्णं पूर्वोत्तरं विकासेन सह सम्बद्धम् अस्ति। मोदी
उक्तवान्-सांसदस्य क्रीडाप्रतियोगितायां भवद्भिः
जनानां उत्साहः मया दृष्टः। शिगरा-गञ्जरी-नगरेषु
क्रीडाङ्गणानि भवेयुः, बनास-डेयरी-राजतालब-नगरेषु
नाशवन्त-माल-वाहन-सुविधाः, काशी-लक्ष-लक्षजनानाम् मोतियाबिन्दस्य सफल-उपचारः, पर्यटनकारणात् विकासः वर्धते, सर्वाणि योजनानि काशीनगरस्य युवा-पीढीयाः कृते नूतन-शक्तिं प्रदास्यि

महिलाः कृषकाः च अभवत्। पीएम मोदी- अधुना
काशी-विकासाय नवीन-उच्चतां दातुं अवसरः अस्ति।
एतत् तदा एव भविष्यति यदा काशीजनाः जूनमासस्य
प्रथमे दिने बहुसंख्येन मतदानं कुर्वन्ति। काशी
नगरस्य युवानां, महिलाशक्ति-कृषकाणां च कृते मम
विशेषः अनुरोधः अस्ति यत् भवतः प्रत्येकं मतं मम
शक्तिं वर्धयिष्यति, नूतनां ऊर्जां च दास्यति। भवद्भिः
जनानां समाजे सर्वेषां मतदानं कर्तव्यम्। प्रथमं
मतदानं ततः जलपानं च स्मर्तव्यम्। पुनः मम काशी
परिवारस्य मतदान महोत्सवस्य कृते अनेकानि
शुभकामना:।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 4 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 4 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 4 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 4 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 4 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 4 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page