
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन रविवासरे उच्च-उत्पादक-जलवायु-लचील-जैव-लचील-सस्यानां १०९ प्रकाराः विमोचिताः। नवीदिल्ली नगरस्य भारतीयकृषिसंशोधनसंस्थाने आयोजिते कार्यक्रमे पीएम इत्यनेन एतानि सस्यानि विमोचितानि। प्रधानमन्त्रिकार्यालयेन विज्ञप्तौ उक्तं यत्, ‘प्रधानमन्त्रिणा विमोचितानाम् ६१ सस्यानां १०९ प्रजातयः ३४ क्षेत्रसस्यानि, २७ उद्यानसस्यानि च सन्ति। क्षेत्रसस्यानां मध्ये कोदो, चारसस्य, तैलबीज, दाल, इक्षु, कपास, तन्तु इत्यादीनां सम्भाव्यसस्यानां इत्यादीनां विविधानां अनाजानाम् बीजानि मुक्ताः अभवन् उद्यानसस्यानां मध्ये विविधाः फलानि, शाकसस्यानि, रोपणसस्यानि, कन्द सस्यानि, मसालाः, पुष्पाणि, औषधसस्यानि च मुक्ताः आसन्।’ कार्यक्रमे पीएम मोदी कृषकैः वैज्ञानिकैः सह अपि संवादं कृतवान्। प्रधानमन्त्रिणा मोदी इत्यनेन सह सम्भाषितः एकः कृषकः अवदत्-‘पूर्वं यदा अहं प्रधानमन्त्री मोदी कृषकाणां आयस्य द्विगुणीकरणस्य विषये कथयति स्म तदा अहं चिन्तयन् आसीत् यत् एतत् असत्यम् अस्ति, परन्तु अद्य तस्य साक्षात्कारानन्तरं सः एव इति स्थापितं अस्ति कृषकाणां विषये अतीव गम्भीरः। अस्माकं सभायां प्रधानमन्त्री मोदी नूतनानां सस्यानां प्रक्षेपणं कृतवान् ये पर्यावरण सौहृदाः सन्ति, ये कृषकाणां आयवर्धनं कर्तुं साहाय्यं करिष्यन्ति। कृषकः सत्यवानः अन्यः कृषकः अवदत् – ‘समागमः वास्तवमेव उत्तमः आसीत्। प्रधानमन्त्री मोदी वर्षायां अपि कृषकैः सह संवादं कृतवान्। सः अस्मान् पृष्टवान् यत् नूतनानां सस्यानां विविधतायाः किं लाभः भविष्यति। केषाञ्चन सस्यानां विविधानां कीट नाशकानां आवश्यकता नास्ति, अस्माकं सस्यानां उत्तमं मूल्यं प्राप्नुमः। एतादृशानां सस्यानां अवधिः अल्पः भवति, वृद्धिः च अधिका भवति। अतः कृषकाणां लाभः भविष्यति। प्रधानमन्त्रिणा मोदी इत्यनेन सह सम्भाषितया जैविककृषिका अनिता डागर इत्यस्याः कथनमस्ति यत्, ‘एतत् स्वप्न साकारमिव अस्ति। प्रधानमन्त्रिणा सह वार्तालापं कर्तुं वयं बहुकालं प्रतीक्ष माणाः आसन्। पीएम मोदी इत्यनेन सह वार्तालापः अद्भुतः आसीत्, नूतन सस्यानां विविधतायाः कारणेन कृषकाणां आयः द्विगुणः भवितुम् अर्हति। अद्यत्वे जलवायु परिवर्तनं बहु दृश्यते, एतादृशे परिस्थितौ कृषकाः एतेभ्यः नवीन प्रकारेभ्यः सस्यानां बहु लाभं प्राप्तुं गच्छन्ति।