
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् विगत ११ वर्षेषु स्वसर्वकारस्य अनेकाः उपक्रमाः कृषकाणां समृद्धिं वर्धितवन्तः कृषिक्षेत्रे परिवर्तनं च सुनिश्चितवन्तः। मोदी इत्यत्र लिखितवान् यत् पूर्वं यदा अस्माकं कृषकाः भ्रातरः भगिन्यः च लघु-आवश्यकतानां कृते अपि ऋणं ग्रहीतुं बाध्यन्ते स्म, तदा विगत-११ वर्षेषु अस्माकं सर्वकारस्य निर्णयैः तेषां जीवनं बहु सुलभं जातम्। तेषां कल्याणाय वयं बहवः महत्त्वपूर्णाः पदानि स्वीकृतवन्तः। अधुना एमएसपी-वृद्ध्या निरन्तरं देशस्य खाद्यप्रदातारः न केवलं स्वसस्यानां न्याय्यं मूल्यं प्राप्नुवन्ति, अपितु तेषां आयः अपि वर्धमानः अस्ति। मोदी उक्तवान् यत् अस्माकं कर्मठकृषकाणां सेवां कर्तुं अस्माकं सौभाग्यम् अस्ति। विगत ११ वर्षेषु अस्माकं विविधाः उपक्रमाः कृषकाणां समृद्धिं प्रवर्धितवन्तः, कृषिक्षेत्रे समग्ररूपेण परिवर्तनं च सुनिश्चितवन्तः। मृदास्वास्थ्यं, सिञ्चनं च इत्यादिषु विषयेषु वयं ध्यानं दत्तवन्तः, ये अतीव लाभप्रदाः अभवन्। आगामिषु काले कृषककल्याणाय अस्माकं प्रयत्नाः अधिकतया निरन्तरं भविष्यन्ति। नरेन्द्रमोदी २० जून दिनाङ्के ओडिशानगरम् आगमिष्यति, राज्ये भारतीयजनतापक्षस्य नेतृत्वेसर्वकारस्य प्रथमवर्षगांठस्य अवसरे आयोजिते भव्यसमारोहे भागं गृह्णीयात् इति शनिवासरे एकः वरिष्ठमन्त्री अवदत्। राजस्व-आपदा-प्रबन्धनमन्त्री सुरेशपुजारी उक्तवान् यत् राज्ये भाजपा-सर्वकारः १२ जून-दिनाङ्के एकवर्षं सम्पन्नं कुर्वन् अस्ति, परन्तु तस्मिन् दिने प्रधानमन्त्री राज्यस्य भ्रमणं करिष्यति इति कारणतः २० जून-दिनाङ्के मुख्यं समारोहं भविष्यति। सः अवदत् यत्, ‘ओडिशानगरे मोहनचरणमाझी-नेतृत्वस्य सर्वकारस्य एकवर्षस्य समाप्तेः चिह्नार्थं कार्यक्रमेषु बहवः परिवर्तनाः कृताः। २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्के सर्वकारस्य निर्माणं जातम्, अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के सर्वकारःएकवर्षंसम्पन्नंकुर्वन् अस्ति। तथापि प्रधानमन्त्रिणः समयसूचीं मनसि कृत्वा मुख्यकार्यं जूनमासस्य २० दिनाङ्के भविष्यति।