
नव देहली। नरेन्द्रमोदी रविवासरे तृतीयवारं प्रधानमन्त्रिपदस्य शपथं गृहीतवान्। तस्य सह ७१ मन्त्रिणः शपथं कृतवन्तः, यत्र मित्रराष्ट्रेभ्यः ११ मन्त्रिणः अपि शपथं कृतवन्तः । शपथग्रहणानन्तरं सोमवासरे पीएम मोदी प्रधानमन्त्रिकार्यालयं प्राप्य कार्यभारं स्वीकृतवान्। सः प्रथमं किसानसम्माननिधिस्य सञ्चिकायां हस्ताक्षरं कृतवान् । पीएमओ-समित्याम् आगत्य कर्मचारिणः मोदी-महोदयस्य स्वागतं कृतवन्तः सोमवासरे (10 जून) प्रथममन्त्रिमण्डलस्य सभा पीएम निवासस्थाने लोक कल्याणमार्गे सायं ५ वादने भविष्यति तदनन्तरं रात्रिभोजनं भविष्यति। तदतिरिक्तं सर्वकारस्य प्रथमशतदिनानां मार्गचित्रस्य विषये अपि चर्चा भविष्यति। अमितशाहस्य राजनाथसिंहस्य च विभागेषु परिवर्तनं न भविष्यति इति विश्वासः अस्ति। पूर्ववत् शाहः गृहमन्त्री एव तिष्ठति, राजनाथः रक्षामन्त्री एव तिष्ठति। एतदतिरिक्तं मन्त्रिमण्डले समाविष्टानां पूर्वमुख्यमन्त्रिणां अपि महत्त्वपूर्णविभागाः प्राप्ताः इति अपेक्षा अस्ति। मन्त्रिमण्डले ३२ सांसदाः सन्ति ये प्रथमवारं केन्द्रीयमन्त्रिणः अभवन्, एतेषु पूर्वसांसदः सीएम शिवराजसिंहचौहानः, हरियाणादेशस्य पूर्वसीएममनोहरलालखट्टरः, कर्नाटकस्य पूर्वसीएमकुमारस्वामी, राष्ट्रीयलोकदलस्य प्रमुखः जयन्तचौधरी च सन्ति। २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २३ दिनाङ्के दिल्लीनगरे पीएम मोदी इत्यनेन मन्त्रिभ्यः आगामिनां ५ वर्षाणां कृते मार्गचित्रं, १०० दिवसानां कार्ययोजना च कर्तुं पृष्टम् आसीत् । अधिकारी आचारसंहितायां अस्मिन् विषये गृहकार्यं कुर्वन्तः भवन्तु। एप्रिलमासस्य ५ दिनाङ्के राजस्थानस्य चुरुनगरे निर्वाचनसभायां मोदी स्वयमेव अवदत् यत् ‘दशवर्षेषु वयं यत् कार्यं कृतवन्तः तत् ट्रेलरम् आसीत्, पूर्णं चित्रम् अद्यापि आगमिष्यति।’
अधुना विस्तरेण ज्ञातव्यं, मोदी इत्यस्य शतदिनस्य योजना का अस्ति
‘निर्वाचनात् एकमासपूर्वं अहं ५ वर्षीयं योजनां कृत्वा तस्मात् शतदिनानां योजनां सज्जीकर्तुं पृष्टवान्।’ अस्मिन् विषये प्राथमिकतानुसारं कार्यं भविष्यति। मया योजनायां २५ दिवसाः अपि योजिताः। देशस्य सर्वेभ्यः युवानः मार्गचित्रस्य विषये सुझावं ददति। मया निर्णयः कृतः यत् शतदिनानां अतिरिक्तं युवानां सुझावः २५ दिवसान् यावत् कार्यान्वितः भविष्यति इति पीएम मोदी २० मे दिनाङ्के दत्ते साक्षात्कारे एतत् उक्तवान् आसीत्। लोकसभानिर्वाचनात् पूर्वमपि मोदी स्पष्टं कृतवान् आसीत् यत् सः नूतनसर्वकारस्य आगामिशतदिनानां योजनायां कार्यं कुर्वन् अस्ति। शतदिवसीयकार्यक्रमे कृषि, वित्त, रक्षा, शीघ्रमेव सम्पन्नाः परियोजनासु आवश्यकसुधाराः अपि सन्ति। सेनायां नाट्यकमाण्डस्य निर्माणमपि सर्वकारस्य शीर्षकार्यक्रमे समाविष्टेषु सुधारेषु अन्यतमम् अस्ति ।
परिणामेषु भाजपायाः बहुमतं न प्राप्य १०० दिवसस्य मार्गचित्रं प्रभावितं कर्तुं शक्नोति
एतेषु निर्वाचनेषु भाजपा ४०० तः अधिकानि आसनानि प्राप्तवान् इति दावान् कुर्वती आसीत् । भाजपा बहुमतं प्राप्स्यति इति आशायामपि शतदिवसीयकार्ययोजना निर्मितवती। तस्मिन् एव काले परिणामेषु भाजपा बहुमतात् (२७२) दूरं स्थितवती, ४०० आसनानि अपि च एनडीए बहुमतं प्राप्तवन्तौ, परन्तु तया सह द्वौ सशक्तौ गठबन्धनसाझेदारौ टीडीपी, जदयू च आगतवन्तौ। तेषां विना सम्प्रति बहुमतं नास्ति तथा च ते अनेकानि वस्तूनि न स्वीकुर्वन्ति अस्मिन् शतदिवसीययोजनायां नीतीशकुमारः चन्द्रबाबूनायडुश्च बहुवारं यूनिफॉर्म सिविल कोड, CAA-NRC, abolition of Places of Worship Act, Muslim इति विषयं उत्थापितवन्तौ आरक्षणं एकराष्ट्रं च वननिर्वाचनविषये विरोधं पञ्जीकरणं कुर्वन्तः सन्ति। परन्तु भाजपा सूत्रानुसारं दलं गठबन्धनधर्मस्य अनुसरणं करिष्यति, परन्तु कस्यचित् अनावश्यकमागधानां समक्षं प्रणामं न करिष्यति तस्मिन् एव काले भाजपा योजना-बी विषये अपि कार्यं आरब्धवती अस्ति तथा च लघुदलसहिताः स्वतन्त्राः प्रत्याशीभिः सह वार्तालापं कृतवती अस्ति । .