पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

लखनऊ/वार्ताहर:।केन्द्रसर्वकारेण बुधवासरे अफगानिस्तान-बाङ्गलादेश-पाकिस्तान-देशयोः अल्पसंख्याकानां कृते राहतं दत्तम् ये ३१ दिसम्बर् २०२४ पर्यन्तं भारतम् आगतवन्तः। अधुना एते शरणार्थिनः (हिन्दुः, सिक्खाः, बौद्धाः,जैनः, पारसीः, ईसाई च) भारते पासपोर्टं विना निवासं कर्तुं शक्नुवन्ति। केन्द्रेण नागरिकता संशोधन कानूनस्य अन्तर्गतं पासपोर्टनियमेषुपरिवर्तनंकृतम्अस्ति। गृहमन्त्रालयेन आदेशः जारीकृतः यत् एतेषां समुदायानाम् जनाः वैधराहत्य पत्राणि वा दस्तावेजानि वा गृहीत्वा आगच्छन्ति चेदपि तेषां वैधतायाः अवधिः समाप्तः अस्ति तथापि तेषां स्थातुं अनुमतिः भविष्यति। पूर्वं २०१४ पर्यन्तं आगतानां जनानां अनुमतिः आसीत्। केन्द्रसर्वकारेण २०२४ तमस्य वर्षस्य मार्च मासस्य ११दिनाङ्केदेशेसर्वत्रइतिकार्यान्वितम्। सीएए-अन्तर्गतं अस्मिन् वर्षे मेमासे प्रथमवारं १४ जनानां भारतीय नागरिकता दत्ता। नेपाल-भूटान-देशस्य नागरिकानां कृते वीजायाः आवश्यकता नास्ति केन्द्रेण अद्यतनक्रमेण स्पष्टं कृतम् यत् नेपाल-भूटान-देशयोः नागरिकानां भारतं गन्तुं वा अत्र स्थातुं वा पासपोर्ट्-वीजायाः आवश्यकता न भविष्यति, बशर्ते ते सीमामार्गेण भारतं प्रविशन्ति। एषा व्यवस्था पूर्ववत्निरन्तरं भविष्यति। परन्तु यदि चीन देशात्, मकाऊ, हाङ्ग काङ्गतः पाकिस्तान देशात् वा नेपाली अथवा भूटानी नागरिकः भारतम् आगच्छति तर्हि तस्य/तस्याः वैधराहत्य पत्रं भवितव्यम्। भारतीय नागरिकाणां नेपाल-भूटान-मार्गेण भारतं गन्तुं गन्तुं च पासपोर्ट्-वीजायाः अपि आवश्यकता नास्ति किन्तु यदि ते नेपाल-भूटान-विहाय अन्यस्मात् देशात् भारतं प्रति प्रत्यागच्छन्तितहितेषां वैध-राहत्यपत्रं दर्शयितव्यं भविष्यति भारतीयसेना-नौसेना-वायुसेना-कर्मचारिणां कर्तव्य निष्ठया भारतं प्रविशन्तः निर्गच्छन्तः वा तेषां परिवार जनानां पासपोर्टस्य वीजायाः वा आवश्यकता न भविष्यति।

  • editor

    Related Posts

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    लखनऊ । मुख्यमन्त्री योगी आदित्य नाथः जनान् आह्वानं कृत्वा अवदत् यत् भारतस्य यूपी-देशस्य च भविष्यं किं भवेत् इति अस्माभिः निर्णयःकर्तव्यःअस्माभिः अस्माकं युवानां सज्जीकरणं कर्तव्यं, यतः वयं यस्मिन् दिशि जीवामः तस्मिन्…

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    नवदेहली/वार्ताहर:। सर्वोच्चन्यायालयेन बुधवासरे राज्यानां याचिकानां श्रवणं कृत्वा विधानसभायाः पारित विधेयकेषु राष्ट्रपतिराज्यपालयोः अनुमोदनस्य समयसीमा याचना कृता। पश्चिमबङ्गस्य तेलङ्गाना-हिमाचलस्य च सर्वकारेण विधेयकानाम् धारणस्य विवेक शक्तिः विरोधः कृतः।राज्यानि अवदन् यत् कानूननिर्माणं विधानसभायाः कार्यम्…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    • By editor
    • September 3, 2025
    • 3 views
    ‘विकसितं भारतं’ मन्त्रः युवाशक्तिः देशं तृतीयं बृहत्तमं अर्थव्यवस्थां करिष्यति-मुख्यमंत्री योगी आदित्यनाथ:

    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    • By editor
    • September 3, 2025
    • 4 views
    कानूननिर्माणे राज्यपालस्य कोऽपि भूमिका नास्ति-बंगाल, तेलङ्गाना, हिमाचलप्रदेशः सर्वोच्चन्यायालये याचिका; राज्यपालानाम् राष्ट्रपतीनां च समयसीमासम्बद्धः विषयः

    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    • By editor
    • September 3, 2025
    • 4 views
    पाकिस्तान-अफगानिस्तान-बाङ्गलादेशतः २०२४ पर्यन्तं आगच्छन्तः अल्पसंख्यकाः भारते एव तिष्ठितुं शक्नुवन्ति

    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    • By editor
    • September 3, 2025
    • 3 views
    उत्तराखण्डस्य मुख्यमंत्री पुष्करसिंह धामी सभां कृत्वा अवदत्-‘हरिद्वार कुंभः दिव्यः भव्यश्च भविष्यति’

    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    • By editor
    • September 3, 2025
    • 4 views
    प्रयागराजे भाजपा महिलामोर्चा कार्यकतृभि: राहुलगान्धीविरुद्धं प्रदर्शनं आकारितं

    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    • By editor
    • September 3, 2025
    • 4 views
    चमोलीनगरे अत्यधिकवृष्टिः-पिंडर-अलकनंदानद्याः प्लावनं, अलर्ट निर्गत:, थराली त्रीणि विद्यालयानि जलं प्रविष्टम्

    You cannot copy content of this page