पाकिस्ताने इमरानस्य मुक्तिं कर्तुं आन्दोलनं आरभ्यते-लाहौरनगरे पीटीआई-पक्षस्य नेतारः सभां कृतवन्तः; अगस्त मासस्य ५ दिनाङ्के चरमस्थानं प्राप्स्यति

नवदेहली। पाकिस्ताने विपक्षदलः पाकिस्तानतहरीक-ए-इन्साफ् इत्यनेन स्वस्य संस्थापकस्य पूर्वप्रधानमन्त्री इमरानखानस्य च मुक्तिं कृत्वा राष्ट्रव्यापी विरोध प्रदर्शनस्य घोषणा कृता। शनिवासरे दलस्यशीर्षनेतारः लाहौरनगरं प्राप्तवन्तः, यतः औपचारिकरूपेण आन्दोलनं आरब्धम् अस्ति। खैबर पख्तुनख्वा-नगरस्य मुख्यमन्त्री अली अमीनगण्डपुरः अस्य आन्दोलनस्य आधिकारिकप्रारम्भः इति उक्तवान्, अगस्तमासस्य ५ दिनाज्र्पर्यन्तं अयं विरोधः चरमपर्यन्तं गमिष्यति इति च अवदत्। शनिवासरे पीटीआई इत्यस्य कार्यवाहकाध्यक्षः बैरिस्टरगोहर अली खानः, केपी सीएम गण्डापुरः, पञ्जाबविधानसभायां विपक्षनेता मलिक अहमदखानभचरः च लाहौरनगरं प्राप्तवन्तः।ततः पूर्वं इस्लामाबादनगरे दलनेतृणां सभा अभवत्, यस्मिन् पञ्जाबविधानसभातः निलम्बितानां २६ विधायकानां स्थितिः, आन्दोलनस्य रणनीत्या च चर्चा कृतासीएम गण्डपुरः अवदत् यत् देशे चिरकालात् सेनायाः शासनं वर्तते, अधुना अनधिकृतं सैन्यकानूनं चालयति।सः अवदत् यत् इमरानखानः किमपि वैधकारणं विना कारागारे एव स्थापितः अस्ति। गण्डपुरे सर्वेषु प्रान्तेषु स्थानीयविषयाधारितं प्रदर्शनं तीव्रतरं कर्तुं आग्रहः कृतः।गण्डपुरे उक्तं यत् प्रदर्शनात् पूर्वमपि पंजाबपुलिसः शाहदरा मोर इत्यादिषु क्षेत्रेषु पीटीआई-नेतृणां श्रमिकाणां च गृहेषु छापां मारितवान्, ततः ५ कार्यकर्तारः निरुद्धाः अभवन्। इमरान भ्रष्टाचारप्रकरणे १४ वर्षाणां दण्डः१६ जनवरी दिनाङ्के पाकिस्तानस्य न्यायालयेन पूर्वप्रधानमन्त्री इमरानखानः तस्य पत्नी बुशरा बीबी च भ्रष्टाचारप्रकरणे दण्डः दत्तः । डॉन इत्यस्य वार्तानुसारं इमरानस्य १४ वर्षाणि, बुशरा ७ वर्षाणि च प्राप्तवन्तः । उभौ अपि राष्ट्रियकोषे ५० अरब पाकिस्तानीरूप्यकाणां हानिः अभवत् इति आरोपः आसीत् उभौ अपि बुशरा बीबी इत्यस्य अल-कादिर्-न्यासस्य कृते पाकिस्तान-सर्वकारस्य अरब-अरब-रूप्यकाणां भूमिं सस्तेन विक्रीतवन्तौ । अस्मिन् प्रकरणे इमरानः २०२३ तमस्य वर्षस्य मे-मासस्य ९ दिनाङ्के गृहीतः। अनन्तरं देशे सर्वत्र अनेके महत्त्वपूर्णेषु सेनास्थानकेषु आक्रमणं कृतम् पाकिस्तानस्य राष्ट्रियजवाबदेही ब्यूरो इत्यनेन २०२३ तमस्य वर्षस्य दिसम्बरमासे अल-कादिर-न्यास-प्रकरणे इमरानखानः (७२), बुशरा बीबी (५०), अन्येषां षट्-जनानाम् विरुद्धं प्रकरणं पञ्जीकृतम् । किन्तु यदा इमरान-विरुद्धं प्रकरणं पञ्जीकृतं तदा सः पूर्वमेव तोशाखाना-प्रकरणे अदियाला-कारागारे एव दाखिलः आसीत्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page