पाकिस्तानेन सह सम्बन्धस्य विषये सीडीएस जनरल् अनिलः अवदत्-पाकिस्तानेन सह कूटनीतिकसम्बन्धं स्थापयितुं युगः समाप्तः अस्ति

नवदेहली। रक्षाप्रमुखः अनिलचौहानः शनिवासरे सिङ्गापुरे पाकिस्तानेन सह संघर्षे भारतीय युद्ध विमानानां निपातनस्य दावानां विषये उक्तवान्। सः अवदत् यत् वास्तविकः विषयः न तु कति विमानानि पातितानि, अपितु किमर्थं पातितानि इति? सीडीएस इत्यनेन ब्लूमबर्ग् इत्यस्मै साक्षात्कारे एतत् उक्तम्। सः शाङ्ग्री-ला-संवाद-कार्यक्रमे भागं ग्रहीतुं अत्र आगतः अस्ति ब्लूमबर्गस्य प्रश्नः-किं पाकिस्तानेन द्वन्द्वकाले भारतीय विमान विमानानि पातितानि? किं भवन्तः एतत् पुष्टयन्ति सीडीएस चौहानस्य उत्तरम् :वास्तविकः विषयः न तु कियन्तः विमानाः पातिताः, अपितु ते किमर्थं पातिताः, तेभ्यः वयं किं ज्ञातवन्तः इति। भारतं स्वस्य त्रुटयः ज्ञात्वा शीघ्रं सम्पादितवान् ततः पुनः एकवारं द्वयोः दिवसयोः अन्तः दीर्घदूरतः शत्रुलक्ष्यं लक्ष्यं कृत्वा प्रभावीरूपेण प्रतिक्रियां दत्तवान् ब्लूमबर्गस्य प्रश्नः-पाकिस्तानेन ६ भारतीय विमानानि पातितानि इति दावितं आसीत्, किम् एतत् सम्यक् ? सर्वथा गणनायाः महत्त्वं नास्ति, परन्तु महत्त्वपूर्णं यत् वयं किं ज्ञातवन्तः, कथं च उन्नतिं कृतवन्तः इति। सीडीएस चौहानः अपि स्पष्टीकरोति यत् अस्मिन् संघर्षे परमाणुश स्त्राणां प्रयोगस्य कदापि आवश्यकता नास्ति, यत् राहतस्य विषयः अस्ति। ततः पूर्वं मई १२ दिनाङ्के एयरमार्शल अवधेश कुमार भारती इत्यनेन पृष्टं यत् पाकिस्ताने राफेल् दुर्घटना अभवत् वा ऑपरेशन सिन्दूर इत्यस्य समये गोलिकापातः अभवत् वा? पाकिस्तानेन मई ७ दिनाङ्के ५ भारतीय युद्धविमानानि पातितानि इति दावितम् आसीत् पहलगाम-आतज्र्-आक्रमणस्य अनन्तरं भारतेन मई -मासस्य ७ दिनाङ्के पाकिस्ताने ९ आतज्र्वादीनां आधाराः नष्टाः । मई मासस्य ७ दिनाङ्के एव पाकिस्तानस्य प्रधानमन्त्री शाहबाज शरीफःसंसदेदावान्अकरोत यत् भारतस्य आक्रमणस्य प्रतिक्रिया रूपेण वयं कार्यवाही कृतवन्तः, यस्मिन् ५ भारतीययुद्धविमानानि पातितानि। पञ्चसु विमानेषु ३ राफेल् विमानाः आसन्। पश्चात् पाकिस्तान देशः ६ भारतीय विमानानि पातितवान् इति दावान् कर्तुं आरब्धवान् सीडीएस चौहानः अवदत्-पाकिस्तानेन सह उत्तम सम्बन्धस्य युगः समाप्तः सीडीएस जनरल अनिल चौहानः शाङ्ग्री-ला संवादकार्यक्रमे ‘भविष्ययुद्धम्’ इति विषये वदति स्म। पाकिस्तानेन सह सम्बन्धस्य विषये सः अवदत् यत्, ‘अधुना भारतं किमपि रणनीतिं विना किमपि न करोति। पाकिस्तानेन सह कूटनीतिकसम्बन्धं स्थापयितुं युगः समाप्तः अस्ति।’ सीडीएस चौहानः स्मरणं कृतवान् यत् कथं पीएम मोदी इत्यनेन तत्कालीनः पाकिस्तानस्य पीएम नवाज शरीफः प्रथम शपथ ग्रहण समारोहे आमन्त्रितः। सः अवदत् यत् ताडनाय हस्तद्वयस्य आवश्यकता अस्ति, परन्तु यदि प्रतिफल रूपेण केवलं वैरभावः एव प्राप्यते तर्हि दूरं स्थापयितुं बुद्धिमान् निर्णयः अस्ति। सः अवदत्-‘भारते यदा स्वातन्त्र्यं प्राप्तवान् तदा सामाजिकविकासः, सकल राष्ट्रीय उत्पादः, प्रतिव्यक्ति-आयः वा इत्यादिषु अनेकेषु विषयेषु पाकिस्तानदेशः भारतात् अग्रे आसीत्। अधुना स्थितिः परिवर्तिता अस्ति।
अधुना भारतं प्रत्येकस्मिन् मोर्चे पाकिस्तानात् अग्रे अस्ति। एषः परिवर्तनः न कस्यापि संयोगस्य कारणेन, अपितु सुविचारितायाः रणनीत्याः परिणामः अस्ति।’ इदानीं युद्धानि पूर्ववत् न भवन्ति। अधुना स्थल, वायु, समुद्र इत्यादिषु नूतनेषु क्षेत्रेषु अपि च साइबर-अन्तरिक्षेषु युद्धानि क्रियन्ते। ऑपरेशन सिन्दूर् इत्यस्य समये अस्माकं स्वदेशीय प्रौद्योगिक्याः उत्तम परिमाणेन उपयोगः अभवत्। पाकिस्तान देशेन चीनदेशस्य पाश्चात्यस्य वा उपग्रह चित्रस्य उपयोगः कृतः स्यात्, परन्तु भारतं स्वकीय प्रौद्योगिक्याः उपरि अवलम्बितवान्। भारतेन युद्धाय आवश्यकं जालं रडार-व्यवस्था च स्वयमेव निर्मितम्, एषा च अस्माकं महतीसफलताआसीत्।अद्यकाले युद्धे अन्यत् आव्हानं दुर्सूचना, अफवाः च सन्ति। ऑपरेशन सिण्डूर् इत्यस्य समये अपि अस्माकं सैनिकाः नकलीवार्तानां विरुद्धं बहुकालं व्यतीतुं प्रवृत्ताः आसन्। भारतस्य रणनीतिः आसीत् यत् त्वरया विना ठोसतथ्याभिः सह स्वस्य विषयं प्रस्तुतं करणीयम् कार्यस्य आरम्भिक दिनेषु द्वौ महिलाधिकारिणौ मीडियाभिः सह वार्तालापं कुर्वन्तौआस्ताम्,यतःतस्मिन् समये वरिष्ठाधिकारिणः वास्तविक कार्यक्रमे व्यस्ताः आसन्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 7 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page