
नवदेहली। समाचार संस्थायाः एएनआई इत्यस्य प्रतिवेदनानुसारं सोमवासरे राष्ट्रियसभायां वदन् ख्वाजा आसिफः अवदत् यत्, ‘पाकिस्ताने प्रायः प्रतिदिनं अल्पसंख्याकानां हत्याः क्रियन्ते। इस्लामधर्मस्य छायायां ते सुरक्षिताः न सन्ति। अल्पसंख्याकानां सुरक्षायाः विषयं सम्बोधयितुम् इच्छामि किन्तु विपक्षः बाधाः सृजति। अस्य कारणात् सम्पूर्णे विश्वे पाकिस्तानस्य बदनामी भवति’ इति। इस्लाम धर्म सम्बद्धाः सम्प्रदायाः अपि सुरक्षिताः न सन्ति संविधानेन रक्षणं कृत्वा अपि इस्लाम धर्मसम्बद्धाः लघुसम्प्रदायाः अपि सुरक्षिताः न सन्ति इति रक्षामन्त्री अवदत्। एषा लज्जाजनकः स्थितिः अस्ति। सः अल्पसंख्याकानां रक्षणसम्बद्धं राष्ट्रियसभायां संकल्पं पारितस्य विषये कथितवान् आसिफः अवदत् यत् एषा समस्या कस्मिन् अपि एकस्मिन् राज्ये न अपितु देशस्य विभिन्नेषु भागेषु भवति। बहवः जनाः मारिताः येषां निन्दायाः किमपि सम्बन्धः नासीत्। परन्तु व्यक्तिगत द्वेषेण सः मारितः। रक्षामन्त्री अवदत् यत् अहमदीय समुदायः सर्वाधिकं समस्यानां सम्मुखी भवति। तेषां द्वेषवाक्यात् आरभ्य हिंसक प्रहार पर्यन्तं सर्वं सम्मुखी भवितव्यम्। देशे सर्वत्र ते केवलं विश्वासस्य कृते मृगया भवन्ति। तथैव क्रिश्चियनसमुदायस्य जनानां अपि रोजगारस्य, शिक्षायाः, निन्दायाः च नामधेयेन उत्पीडनस्य सामना कर्तव्यः भवति ।
रक्षामन्त्री उक्तवान्- अल्पसंख्याकानां देशे निवासस्य अधिकारः अपि अस्ति-ख्वाजा आसिफः अवदत् यत् अस्माभिः अस्माकं अल्पसंख्यक भ्रातृ भगिनीनां सुरक्षा सुनिश्चिता कर्तव्या। अस्मिन् देशे तेषां निवासस्य तावत् अधिकारः अस्ति यथा बहुमतस्य। पाकिस्तानदेशः सर्वेषां पाकिस्तानीजनानाम् अस्ति, भवेत् ते मुस्लिमः, ईसाई, सिक्खाः वा अन्यः कोऽपि धर्मः वा। अस्माकं संविधानेन अल्पसंख्याकानां पूर्णसंरक्षणस्य गारण्टी दत्ता अस्ति। पाकिस्तानस्य मानवाधिकार आयोगस्य सूचना अस्ति यत् सिक्खाः, हिन्दुः अन्ये च अल्पसंख्याकाः बलात् धर्मान्तरणं, अपहरणं, वधं, धार्मिक स्थानेषु आक्रमणं च कुर्वन्ति। पाकिस्तानदेशे विश्वस्य कठोरतमः ईश्वरनिन्दानियमः अस्ति। अत्र कुरानस्य अथवा पैगम्बरस्य अपमानस्य परिणामः आजीवन कारावासः मृत्युदण्डपर्यन्तं भवितुम् अर्हति। परन्तु मृत्युदण्डः दत्तः अपि देशे कश्चन अपि लटकितः नास्ति पाकिस्तानस्य स्थानीयमाध्यमानां अनुसारं १९९० तमे वर्षात् आरभ्य ८० तः अधिकाः जनाः निन्दायाः आरोपेण जनसमूहेन मारिताः सन्ति। बहुवारं भवति यत् केवलं कुरानस्य अथवा नबी इत्यस्य अपमानस्य अफवाः कारणात् सहस्राणां जनानां समूहः कस्मिन् अपि स्थाने समागत्य अभियुक्तानां उपरि आक्रमणं करोति। गतगुरुवासरे पाकिस्ताने क्रुद्धेन जनसमूहेन कुरानस्य अपमानस्य आरोपेण एकं व्यक्तिं जीवितं दग्धम्।
एषा घटना खैबरपख्तुन्ख्वा-नगरस्य स्वाट्-मण्डलस्य मदयनक्षेत्रे अभवत्। हतस्य नाम मोहम्मद इस्माइलः आसीत्, यः तत्र भ्रमणार्थम् आगतः आसीत् पंजाब प्रान्तस्य सरगोधाक्षेत्रे एकेन जनसमूहेन एकेन ईसाईपुरुषेण कुरानस्य अपमानस्य आरोपः कृतः,तस्य गृहे, कारखाने च अग्निः प्रज्वलितः। पुलिस सन्नि धौजनाः तस्य पुरुषस्य दुर्गन्धं कृतवन्तः। कतिपयेभ्यः दिनेभ्यः अनन्तरं चिकित्सालये तस्य मृत्युः अभवत् ।
खैबरपख्तूनख्वा-नगरे पूर्व-पीएम इमरानखानस्य दलस्य पीटीआई-सङ्घस्य सभायाः समये ईश्वरनिन्दायाः आरोपेण हिंसकजनसमूहेन एकः पुरुषः ताडितः अभवत् तस्य व्यक्तिस्य अपराधः आसीत् यत् सः इमरानस्य तुलना मोहम्मद-पैगम्बरेण सह कृतवान। खैबरपख्तून-क्षेत्रे निन्दा-कानूनस्य आरोपेण चीनीय-इञ्जिनीयरस्य उपरि सहस्राणां जनानां समूहेन आक्रमणं कृतम्। पुलिसैः तस्य जीवनं बहु कष्टेन रक्षित्वा तस्य जीवितस्य कृते गृहीतम् । पश्चात् अभियंता अवदत् यत् सः पूर्वं श्रमिकैः सह कठोररूपेण व्यवहारं करोति स्म। अतः तस्य वधस्य प्रयासः जानीतेव कृतः।पाकिस्तानस्य खैबरपख्तुन्ख्वा-नगरे मदरसा-नगरस्य बहिः एकस्य शिक्षकस्य कण्ठं च्छेद्य त्रीणि महिलाः मारितवन्त। वस्तुतः एतेषु एका महिला स्वप्ने दृष्टवती यत् पीडिता निन्दां कृतवती यस्य कारणेन सा आचार्यस्य हत्यां कृतवती। पाकिस्तानस्य न्यायालयेन एकस्य ईसाईपुरुषस्य ईश्वरनिन्दायाः आरोपेण मृत्युदण्डः दत्तः। तस्य उपरि आरोपः आसीत् यत् सः येशुं भविष्यद्वादिस्य स्थाने ‘परम’ इति आह्वयतिस्म। पाकिस्तानस्य सियालकोट्-नगरे श्रीलज्र-देशस्य नागरिका प्रियन्त-दियावादना-इत्यस्याः जनसमूहेन निन्दायाः आरोपेण ताडितः अभवत्। प्रियंथा एकस्मिन् कम्पनीयां प्रबन्धकपदं धारयतिस्म। पुलिस-रिपोर्ट्-पत्रे उक्तं यत्, केचन कर्मचारीः प्रबन्धकस्य नियमानाम्, कार्यस्य निबन्धनस्य च कारणात् तस्य विषये दुःखिताः आसन्। तदनन्तरं सः निन्दायाः आरोपं प्राप्य जनसमूहः समागत्य तं मारितवान्। लाहौर-न्यायालयेन विद्यालयस्य प्राचार्या सीमा तनवीर इत्यस्याः निन्दायाः आरोपेण मृत्युदण्डः दत्तः। सीमा तनवीरः भविष्यद्वादिः इति दावान् कृतवती आसीत्। पेशावरनगरस्य न्यायालये प्रवेशं कृत्वा ताहिर अहमद भसिन् नामकः अमेरिकन-पाकिस्तान देशीयः पुरुषः गोलिकाभिः हतः। सः निन्दायाः न्यायाधीशस्य सामनां कुर्वन् आसीत्।