
नवदेहली। पाकिस्तानदेशः पुनः एकवारं पीएम मोदी इत्यस्य उपरि द्वयोः देशयोः मध्ये तनावं वर्धयति इति आरोपं कृतवान्। हाङ्गकाङ्ग-नगरे शिखर सम्मेलनस्य समये चीनस्य विदेशमन्त्री उप-प्रधानमन्त्री च इशाक् दारः अवदत् यत् केचन बलाः निर्वाचनलाभार्थं अन्तर्राष्ट्रीय शान्तिं बलिदानं कर्तुं सज्जाः सन्ति। अस्माकं पूर्वीय परिजनस्य उत्तेजक कार्याणि क्षेत्रीय वैश्विकशान्ति सुरक्षायै गम्भीरं खतराम् उत्पन्नवती। एषा क्रिया अन्तर्राष्ट्रीय न्यायस्य प्रकट उल्लङ्घनम् आसीत्। १९६० तमे वर्षे सिन्धुजल सन्धिः इत्यादीनां अन्तर्राष्ट्रीय सन्धिनां स्थगनं कृत्वा अन्तर्राष्ट्रीय मानवाधिकार कानूनस्य मानवमूल्यानां च उल्लङ्घनेन खतरनाकाः पूर्वानुमानाः स्थापिताः सन्ति अतिराष्ट्रवादी शक्तयः वर्धन्ते इति सः आरोपितवान्। संवादस्य स्थाने विग्रहः, विभाजनकारी भाषा च शीर्षकं कुर्वती अस्ति। पाक सेनाप्रमुखः अवदत्-जलस्य विषये कदापि सम्झौतां न करिष्यति पाकिस्तान सेनायाः प्रमुखः फील्डमार्शलः असीम मुनीरः अवदत् यत् जलस्य विषयः पाकिस्तानस्य कृते रक्तरेखा अस्ति, तस्मिन् विषये कोऽपि सम्झौता न भविष्यति। सः अवदत् यत् एषः विषयः देशस्य २४ कोटिजनानाम् मूलभूतानाम् अधिकारैः सह सम्बद्धः अस्ति। मुनीरः गुरुवासरे विभिन्न विश्वविद्यालयानाम् कुलपतिभिः, प्राचार्यैः, वरिष्ठ संकायैः सह वार्तालापं कुर्वन् आसीत्। अस्मिन् काले सः भारतस्य विषये कठोरं स्थापनं कृत्वा अवदत् यत्, पाकिस्तानदेशः भारतस्य वर्चस्वं कदापि न स्वीकुर्यात् इति। अपरपक्षे बलूचिस्तानदेशे सक्रियः आतज्र्वादिनः भारतात् समर्थनं प्राप्नुवन्ति इति मुनीरः दावान् अकरोत्। सः अवदत् यत् ये बलूचिस्ताने अशान्तिं प्रसारयन्ति तेषां प्रत्यक्ष सम्बन्धः बलूच-उग्रवादेन सह अस्ति, तेषां भारतेन सह सम्बन्धः अस्ति। पाकिस्तानस्य प्रधानमन्त्री शाहबाजशरीफः गुरुवासरे ताजिकिस्तान देशं प्राप्तवान्। अत्र ताजिकदेशस्य प्रधानमन्त्री कोखिर रसुल्जोडा विमान स्थानके स्वागतं कृतवान्। शरीफः अद्य हिमशैलानां विषये अन्तर्राष्ट्रीय सम्मेलने भागं गृह्णीयात्। ताजिकिस्तान देशस्य द्विदिवसीय यात्रायां शरीफः ताजिकिस्तानस्य राष्ट्रपतिना इमोमाली रहमोन इत्यनेन सह अनेकविषयेषु द्विपक्षीयसमागमं करिष्यति। शरीफः मे २५ तः ३० पर्यन्तं चतुर्राष्ट्रयात्रायां अस्ति। अस्मात् पूर्वं सः तुर्की-इरान्-अजरबैजान-देशयोः भ्रमणं कृतवान्। भारतेन सह तनावस्य समये एतेषां सर्वेषां देशानाम् समर्थनार्थं सः धन्यवादं दत्तवान्। सेनाप्रमुखः असीम मुनीरः, उपप्रधानमन्त्री इशाकदलः, विदेशमन्त्री ख्वाजा आसिफः इत्यादयः बहवः मन्त्रिणः अपि शरीफस्य सह गतवन्तः। शरीफः भारतेन सह वार्तालापस्य इच्छां प्रकटितवान् शाहबाजशरीफः बुधवासरे भारतेन सह वार्तालापं कर्तुं सज्जः इति उक्तवान् आसीत्। सः अवदत् यत् द्वयोः देशयोः मिलित्वा काश्मीर, जलं, आतज्र्वादः इत्यादीनां विषयाणां समाधानं कर्तव्यम्।
अजरबैजानदेशस्य लाचिन्नगरे पाकिस्तान-तुर्की-अजरबैजान-त्रिपक्षीय-शिखरसम्मेलने शरीफः एतत् अवदत्। सप्ताहे द्वितीयवारं पाकिस्तानस्य प्रधानमन्त्री भारतेन सह वार्तालापस्य इच्छां प्रकटितवान् । पूर्वं सोमवासरे इरान्-देशस्य भ्रमणकाले भारतेन सह वार्तालापस्य इच्छा अपि उक्तवती आसीत् । शरीफः अवदत् – भारतेन आक्रमणं कृतम् अस्माभिः चिन्तितस्य पूर्वं शरीफः बुधवासरे अजरबैजानदेशे एकस्मिन् कार्यक्रमे अवदत् यत् तस्य सेना भारतीयाक्रमणेन आश्चर्यचकिता अभवत्। शरीफः अवदत् यत् मे १० दिनाङ्के प्रातःकाले प्रार्थनायाः अनन्तरं तस्य सेना आक्रमणस्य सज्जतां कुर्वती अस्ति, परन्तु ततः पूर्वं भारतेन रावलपिण्डीविमानस्थानकं सहितं पाकिस्तानस्य अनेकस्थानेषु ब्रह्मोस्-क्षेपणास्त्रेण आक्रमणं कृतम्। रावलपिण्डीनगरस्य नूरखानवायुसेनास्थानकं भारतेन लक्षितेषु ११ सैन्यकेन्द्रेषु अन्यतमम् आसीत् । पाकिस्तानीसेनायाः मुख्यकार्यालयात् अल्पदूरे स्थिते अस्मिन् वायुसेनास्थानके लॉकहीड् सी-१३० हर्क्युल्स्, इलुशिन् आईएल-७८ रिफ्यूलर इत्यादीनि सैन्यविमानानि सन्ति उपग्रहचित्रेषु न्यूनातिन्यूनं द्वौ सैन्यविमानौ क्षतिग्रस्तौ इति ज्ञातम् । नूरखानस्य अतिरिक्तं भारतेन रफीकी, मुरीद, रहीम यारखान, सुक्कुर, चुनियान् इत्यादिषु पाकिस्तानस्य सैन्यकेन्द्रेषु आक्रमणं कृतम् आसीत् । मीडिया-समाचारानुसारं भारतेन पाकिस्तान-वायुसेना-अड्डेषु आक्रमणं कर्तुं सुखोई-३०एमकेआई-विमानात् प्रायः १५ ब्राहमोस्-क्षेपणानि प्रहारितानि आसन्, यस्य पुष्टिः उपग्रह-चित्रैः अपि अभवत्