
नवदेहली। भारतीयवायुसेनायाः अपाचे आक्रमण हेलिकॉप्टरः गुरुवासरे प्रातःकाले पञ्जाबस्य पठानकोट मण्डलस्य नङ्गलपुरपुलिसस्थानस्य सीमान्तरे हलेड् ग्रामे आपत्कालीन अवतरणं कृतवान्। प्रारम्भिकसूचनानुसारं चोटस्य,मृत्योः वा सूचनाः न प्राप्ताः। पठानकोट वायुसेना स्थानकात् उड्डीयमानस्य हेलिकॉप्टरस्य तान्त्रिक कठिनतानां सामनां कृत्वा मुक्तक्षेत्रे सावधानतया अवरोहणं कर्तव्यम् आसीत् हेलिकॉप्टरस्य अवरोहणं दृष्ट्वा ग्रामजनाः तस्मिन् एव स्थाने समागताः, परन्तु सुरक्षाकर्मचारिणः तत्क्षणमेव क्षेत्रं घेरितवन्तः। विमानानाम् अद्यतनविमानदुर्घटना मध्यप्रदेशस्य शिवपुरीसमीपे मिराज २००० युद्धविमानस्य दुर्घटना अभवत्। प्रशिक्षण विमानयानस्य समये विमानस्य प्रणालीदोषः विकसितः ततः परं विमानचालकाः सुरक्षितरूपेण निष्कासिताः। अन्वेषण न्यायालयस्य आदेशः दत्तः। उत्तरप्रदेशस्य आगरा- समीपे अन्यस्मिन् प्रशिक्षण-अभ्यासस्य समये मिग्-२९ युद्धविमानस्य दुर्घटना अभवत्। विमानस्य वायुमध्यभागे तान्त्रिकदोषः विकसितः ततः परं विमानचालकाः सुरक्षित रूपेणनिष्कासिताः। अपाचे हेलिकॉप्टरेषु प्रकाशः अपाचे एएच-६४ईभारतीयवायुसेनायाःबेडानां परिष्कृतेषु घातकेषु च हेलिकॉप्टरेषु अन्यतमम् अस्ति, यत् उन्नत लक्ष्यीकरण,नेविगेशन,शस्त्रप्रणालीभिःसुसज्जितम् अस्ति एते हेलिकॉप्टर-यानानि उच्च-उच्च-युद्ध-सहितंरक्षात्मक-आक्रामक-कार्यक्रमयोःमहत्त्वपूर्णाःसन्ति।यद्यपि आपत्कालीन-अवरोहणं बहुधा विमानानाम् यांत्रिक- विश्वसनीयतायाः विषयेचिन्ता उत्पन्ना, तथापि रक्षा-विश्लेषकाः वदन्तियत् एतादृश-अवरोहणं मानक-सुरक्षा-प्रोटोकॉलस्य भागः अस्ति, प्रायः प्रमुख-आपदानां निवारणाय क्रियते चपठानकोटवायुसेना स्थानकात् उड्डीयमानस्य हेलिकॉप्टरस्य तान्त्रिककठिनतानां सामनां कृत्वा मुक्तक्षेत्रे सावधानतया अवरोहणं कर्तव्यम् आसीत् हेलिकॉप्टरस्य अवरोहणंदृष्ट्वा ग्रामजनाः तस्मिन् एव स्थाने समागताः, परन्तु सुरक्षा कर्मचारिणः तत्क्षणमेव क्षेत्रं घेरितवन्तः ।