
नवदेहली/वार्ताहर:। धनशोधनप्रकरणे प्रायः पञ्चमासानां अनन्तरं जेलतः मुक्तः सन् हेमन्तसोरेन्गुरुवासरे पुनः झारखण्डस्य मुख्यमन्त्रीपदस्य शपथं गृहीतवान्। झारखण्डस्य राज्यपाल सी.पी. राज्यपालः सीपी राधाकृष्णन इत्यनेन राज्ये सर्वकारस्य निर्माणार्थं आमन्त्रितः सन् सोरेन् ७ जुलै दिनाङ्के मुख्यमन्त्रीपदस्य शपथं गृह्णीयात् इति पूर्वं झामुमोः उक्तवान् आसीत्। काङ्ग्रेस राज्यस्य एककस्य अध्यक्षः राजेशठाकुरः अवदत् यत् सोरेनस्य निवासस्थाने गठबन्धन साझेदारानाम् एकस्मिन् सत्रे एषः निर्णयः कृतः। पश्चात् झामुमो-नेतृत्वेन गठबन्धनेन सोरेन् गुरुवासरे शपथग्रहणं करिष्यति इति निर्णयः कृतः। उल्लेखनीयं यत् चम्पाई सोरेन् बुधवासरे मुख्यमन्त्रीपदात् त्यागपत्रं दत्तवान् आसीत् तथा च धनशोधनप्रकरणे जमानतरूपेण बहिः स्थितः हेमन्तसोरेन् सर्वकारस्य निर्माणस्य दावान् दावं कृतवान् आसीत्। झामुमो-नेतृत्वेन गठबन्धन प्रतिनिधि मण्डलं बुधवासरे राजभवने राज्यपालं राधाकृष्णन् इत्यनेन सह मिलितवान्। हेमन्त सोरेन नेतृत्वे प्रतिनिधि मण्डले काङ्ग्रेसप्रदेश इकाई अध्यक्ष राजेश ठाकुर, राजदमन्त्री सत्यानन्द भोक्ता, भाकपा विधायक विनोदसिंहः च आसन्। प्रतिनिधिमण्डले गाण्डेय विधायकस्य हेमन्तसोरेनस्य च पत्नी कल्पना सोरेन् अपि आसीत्।