
अभय शुक्ल/लखनऊ। देशे सर्वत्र कृष्ण जन्माष्टमी पर्वः महता उत्साहेन आचर्यते। मथुरा-वृन्दावन-नगरयोः भक्तानां विशालः समूहः सज्र्ीर्णः अस्ति। मुख्यमन्त्री योगी आदित्यनाथः अपि मथुरा नगरस्य श्रीकृष्णजनमस्थाने प्रार्थनां कृतवान्। सज्जनानां रक्षणम् श्रीकृष्णस्य जन्मस्य उद्देश्यं स्मरणं कुर्वन् मुख्यमन्त्री उक्तवान् यत् तस्य अवतारः सज्जनानां रक्षणाय, दुष्टानां विनाशाय च अस्ति। सः युद्धक्षेत्रं धर्मभूमिं कृतवान्। मुख्यमन्त्री उक्तवान् यत् श्रीकृष्णस्य निःस्वार्थकार्यस्य प्रेरणा अस्मान् बलं ददाति। यावत् एषा प्रेरणा अस्माकं मध्ये अस्ति तावत् कोऽपि अस्मान् हानिं कर्तुं न शक्नोति। भारतस्य स्वातन्त्र्यस्य ७८ वर्षाणां समापनस्य उल्लेखं कुर्वन् सः अवदत् यत् स्वातन्त्र्यस्य शताब्दी-उत्सवस्य (२०४७) प्रधानमन्त्री मोदी नूतनान् संकल्पान् कृतवान्। उत्तरप्रदेशसभायां २४ घण्टानां चर्चायाः उल्लेखं कृत्वा सः अवदत् यत् २०४७ तम वर्षपर्यन्तं उत्तरप्रदेशं समृद्धविकसितं च कर्तुंसमाजेन सर्वकारेण च मिलित्वा कार्यं कर्तव्यं भविष्यति। प्रातःकालादेव भक्ताः आगमनं आरब्धवन्तः। भक्ताः सर्वत्र भत्तäया श्रद्धया च दृश्यन्ते स्म। तेषां श्री दाऊ जी महाराजस्य विशेष अभिषेकस्य श्रृंगारस्य च दर्शनं कृतम्। अर्धरात्रे अभिषेक विशेषस्य श्रृंगारस्य च दर्शनं भविष्यति, तस्य दर्शनं कर्तुं बहुसंख्याकाः भक्ताः एकत्रिताः भविष्यन्ति।
ब्रजक्षेत्रस्य कृते ३० सहस्रकोटिरूप्यकाणां कार्य योजनायाः घोषणा-मुख्यमन्त्री योगी आदित्यनाथः ब्रजक्षेत्रस्य समग्रविकासाय ३० सहस्रकोटिरूप्यकाणां नूतनकार्ययोजनायाः घोषणां कृतवान्। तेन उक्तं यत् एषा कार्ययोजना मथुरा, वृन्दावन, बरसाना, गोकुल इत्यादीनां तीर्थस्थलानां द्वापर युगस्य स्मृतिभिः सह सम्बद्धा भविष्यति। सः अवदत्यत् अस्माकंसर्वकारः पूज्यसन्तानाम् भावनानां सम्मानं कृत्वा ब्रजक्षेत्रस्य प्रचारार्थं प्रतिबद्धः अस्ति। वयं तानि कार्याणि सम्भवं कुर्मः, ये कदाचित् असम्भवाः इति मन्यन्ते स्म। काशी विश्वनाथधामस्य, अयोध्यानगरस्य भव्यराममन्दिरस्य च उदाहरणं दत्त्वा सः अवदत् यत् तेषां कल्पना अपि १० वर्षपूर्वं असम्भवः इव भासते स्म, परन्तु अद्यत्वे ते वास्तविकतां प्राप्तवन्तः। काशीनगरे यत्र पूर्वं ५० भक्ताः एकत्र दर्शनं कर्तुं न शक्नुवन्ति स्म, अद्यत्वे ५० सहस्राणि भक्ताः मिलित्वा दर्शनं कर्तुं शक्नुवन्ति । अयोध्यायां भव्यं राममन्दिरं त्रेतायुगस्य स्मृतिं सजीवं कुर्वन् अस्ति। तथैव विन्ध्यवासिनी धामस्य भव्य गलियारस्य निर्माणमपि सम्पन्नम् अस्ति। मुख्यमन्त्री योगी आदित्यनाथः मथुरानगरे श्रीकृष्ण जन्म भूमिं त्यत्तäवा भक्तानां संख्या वर्धिता अस्ति। प्रशासनेन बाधाः दूरीकृताः। श्रीकृष्णजन्म भूमिं दर्शनार्थं बहुसंख्यया भक्ताः आगच्छन्ति। भगवान् श्रीकृष्णस्य क्रीडाङ्गणे नन्दगांवनगरे श्रीकृष्ण जन्माष्टमीयाः सज्जता आरब्धा अस्ति। अत्र १७ दिनाङ्के श्रीकृष्णजन्माष्टमी, १८ अगस्त दिनाङ्के नन्दोत्सवः च आयोज्यते। अत्र खुरगणनाविधिना जन्माष्टमी आचर्यते। रक्षाबन्धनस्य अनन्तरं सम्यक् ८ दिवसान् गणयित्वा अर्थात्। अजन् कृष्णः १७ अगस्त दिनाङ्के अर्धरात्रे प्रकटितः भविष्यति। १८ अगस्त दिनाङ्के नन्दभवने विविधाः कार्यक्रमाः आयोजिताः भविष्यन्ति। वृन्दावने यत्र एकतः श्रीकृष्ण जनमोत्सवस्य अभिषेकः रात्रौ समस्तदेशे भवति, तत्र देवस्य महाभिषेकः दिवा राधादामोदरलालमन्दिरेषु, राधारमणमन्दिरेषु च भवति, ये वृन्दावनस्य प्रमुखेषु सप्तदेवालयेषु अन्यतमाः सन्ति। अस्य क्षणस्य साक्षिणः कृते लक्षशः भक्ताः मन्दिरं प्राप्नुवन्ति। अस्य दिवसस्य कृते होटेलेषु आश्रमेषु च बुकिंग् बहु पूर्वमेव आरभ्यते। जन्मभूमि संस्थानस्य अधिकारिभिः मंगलवासरे सर्वेषु अधिकारिषु उत्तरदायित्वं वितरितम् अस्ति। जन्मभूमि संस्थानस्य सदस्यः गोपेश्वरनाथ चतुर्वेदी अवदत् यत् ठाकुरजी इत्यस्य जन्मोत्सवस्य कार्यक्रमाः मन्दिरे १६ अगस्तस्य रात्रौ ११ वादनतः आरभ्यन्ते, ठाकुरजी इत्यस्य अभिषेकः अर्धरात्रे १२ वादने भविष्यति। अपि च भक्तजनाः प्रातः २:०० वादनपर्यन्तं कान्हास्य दर्शनं कर्तुं शक्नुवन्ति। अस्य सज्जता आरब्धा अस्ति।
शनिवासरे श्री कृष्ण जन्माष्टमी इत्यस्य अवसरे देशस्य सर्वेभ्यः भक्ताः स्वस्य कृष्णकन्हैयायाः दर्शनं कर्तुं प्राप्तवन्तः। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अपि जन्मभूमिं प्राप्य कान्हा इत्यस्य आशीर्वादं गृहीत्वा जन्माष्टमीदिवसस्य अभिनन्दनं कृत्वा मथुरायाः सनातनस्य च विकासाय प्रतिज्ञां पुनः उक्तवान्। भक्तानां श्रद्धा तप्ततापस्य अनन्तरम् अपि न भ्रमति स्म । उष्णसूर्ये कन्हैयायाः दर्शनं कर्तुं जन्मस्थले जनाः समागताः, केचन गुजराततः, केचन हिमाचलतः, केचन मध्यप्रदेशात् कन्हैयास्य दर्शनं कर्तुं आगतवन्तः।