न्यायाधीशानां नियुक्तिप्रकरणे केन्द्रसर्वकारेण उत्तरं याचितम्-उच्चन्यायालयेन पीआईएलविषये प्रकरणस्य श्रवणं कृतम्, २१ जुलाई दिनाङ्के श्रावणं भविष्यति

प्रयागराज:। वार्ताहर:। इलाहाबाद उच्चन्यायालये न्यायाधीशानां रिक्तपदानां पूरणार्थं दाखिलस्य पीआईएलस्य प्रतिक्रियां दातुं केन्द्रसर्वकारेण कथितम् अस्ति। अधुना न्यायालयः जुलाईमासस्य २१ दिनाङ्के अस्य विषयस्य श्रवणं करिष्यति। एषः आदेशः न्यायमूर्तेः वी.के. अधिवक्ता सतीश त्रिवेदी द्वारा दायर पीआईएल बिरला व न्यायमूर्ति जितेन्द्र कुमार सिन्हा।
याचिकायां उक्तं यत् देशस्य बृहत्तमे उच्चन्यायालये ११.५ लक्षाधिकाः प्रकरणाः लम्बिताः सन्ति। न्यायाधीशानां स्वीकृतपदानि तु १६०.वर्तमानसमये प्रायः ८७ न्यायाधीशाः कार्यं कुर्वन्ति। न्यायाधीशानां रिक्तपदानां पूरणार्थं समयबद्धं, पारदर्शकं, उत्तरदायी च तन्त्रं याचिकायां आग्रही अस्ति। यूपी-नगरस्य जनसंख्यायाः अनुपातेन न्यायाधीशानां स्वीकृतसङ्ख्यां वर्धयितुं अपि आह्वानं कृतम् अस्ति। न्यायाधीशानां नियुक्तेः प्रक्रिया प्रचलति इति न्यायालयः अवदत्। अतः प्रकरणस्य श्रवणस्य दिनाज्र्ः जुलै-मासस्य २१ दिनाज्र्ः निर्धारितः अस्ति। जिला न्यायालयेषु उच्चन्यायालयेषु च प्रकरणानाम् सुनवायी सम्बद्धः तिथौ दिने इति विषयः चिरकालात् चर्चायाः विषयः अस्ति। निम्नन्यायालयेषु पीढयः गच्छन्ति, तेषां प्रकरणानाम् श्रवणे एतादृशाः उदाहरणानि निरन्तरंआगच्छन्तिस्म। सर्वोच्च न्यायालयेन उच्चन्यायालयेन च गम्भीरतापूर्वकं गृहीतम्। अधुना इलाहाबाद उच्चन्यायालये लम्बित प्रकरणानाम् विषयः गतिं प्राप्नोति। इलाहाबाद उच्चन्यायालयस्य वकीलसङ्घः अस्मिन् विषये बहुवारं आन्दोलनं कृतवान् अस्ति। वकिलानां क्रोधः अपि प्रसिद्धः अस्ति। यूपी-राज्यस्य अधिकांशजिल्हेषु प्रकरणाः इलाहाबाद-उच्चन्यायालये श्रावणं कृते लम्बिताः सन्ति। अस्य गम्भीरस्य विषयस्य विषये इलाहाबाद उच्चन्यायालये पी.आइ.एल. अस्य गम्भीरस्य विषये अपि तिथिः निर्धारिता आसीत्। अनेके न्यायाधीशाः अस्मात् प्रकरणात् अपि निवृत्ताः अभवन्, तस्य श्रवणं च न अस्वीकृतवन्तः। अधुना पीआइएलस्य किं भविष्यति इति चर्चायाः विषयः अस्ति। आश्चर्यं यत् अस्मिन् समये इलाहाबाद उच्चन्यायालये ११.५० लक्ष प्रकरणानाम् श्रावणं लम्बिता अस्ति। एतादृशे सति यूपी-देशस्य सर्वेभ्यः जिल्हेभ्यः आगच्छन्तः मुकदमदातृणां स्थितिः का भविष्यति। एषः स्वतः एव प्रश्नः। यदि वयं संवैधानिकरूपेण वदामः तर्हि इलाहाबाद उच्चन्यायालये न्यायाधीशपदानां संख्या आधिकारिकतया १६० भवितुमर्हति यत्र वर्तमानकाले न्यायाधीशानां संख्या ८६ परिमितम् अस्ति। अस्मिन् विषये कोलाहलः अस्ति। न्यायाधीशानां अभावात् प्रकरणानाम् श्रवणं विलम्बं प्राप्नोति इलाहाबाद उच्चन्यायालयस्य न्यायाधीशाः किं कर्तुं शक्नुवन्ति प्रत्येकस्मिन् न्यायालये १०० तः अधिकाः प्रकरणाः दाखिलाः भवन्ति। तस्मिन् समये श्रवणं भवति। सम्प्रति इलाहाबाद उच्चन्यायालयः शत प्रतिशतस्य विरुद्धं ५४ प्रतिशतं बलस्य आधारेण प्रकरणानाम् श्रवणं करोति। उच्च न्यायालयस्य ऐतिहासिक विचारणायाः समयः आगतः रिक्ताः कुर्सीः, ११ लक्षाधिकाः ५० सहस्राणि प्रकरणाः, ५४ श्रावणं क्षमतया च कार्यं कुर्वन्ति। न्यायिकरिक्त स्थानानां विषये पीआइएल-विषये अन्तिमसुनवायी जुलाई-मासस्य ३० दिनाङ्के भविष्यति। देशस्य बृहत्तमे उच्चन्यायालये न्यायिक पदानां विशाला अभावस्य, प्रकरणानाम् वर्धमानस्य च विषये दाखिलः बहुप्रतीक्षितः जनहित विवादः अधुना न्यायमूर्तिः वी.के. अस्य विषयस्य श्रवणं न्यायालय क्रमाङ्के ४३ मध्ये भविष्यति। निर्णायकं सुनवायी तस्मिन् समये भवति यदा ११.५० लक्षाधिकाः प्रकरणाः लम्बिताः सन्ति, न्यायालयस्य कार्यक्षमता च केवलं ५४प्रतिशतं अस्ति। अधिवक्ता शशवत आनन्द तथा सैयद अहमद फैजान इत्येतयोः कृते उपस्थितः वरिष्ठः अधिवक्ता सतीश त्रिवेदी, तर्कस्य नेतृत्वं कुर्वन् वरिष्ठः अधिवक्ता एस.एफ.ए. याचिकायां न केवलं रिक्त स्थानानां पूरणार्थं समयबद्धं, पारदर्शकं, उत्तरदायी च तन्त्रंयाच्यते,अपितु उत्तरप्रदेशस्य जनसंख्यायाः अनुपातेन न्यायाधीशानां स्वीकृतबलं वर्धयितुं अपि प्रयतते।
पञ्चमवारं सूचीकृतम्-प्रकरणस्य श्रवणं चतुर्वारं पूर्वमेवबाधितंजातम-कदाचित्न्यायाधीशानां अस्वीकारेण, कदाचित् गलत्-पीठिकायाः समक्षं सूचीकरणेन च। मई २८ दिनाङ्के पञ्चमवारं मुख्य न्यायाधीशस्य नेतृत्वे स्थितस्य पीठस्य समक्षं भूलवशं प्रकरणं सूचीकृतम्, यः पूर्वमेव विषयात् स्वं निवृत्तः आसीत् तदनन्तरं सः तत् समुचित पीठिकां प्रति निर्दिष्टवान्, यया अधुना मई ३० दिनाङ्के सुनवायी निर्धारिता अस्ति। न्यायपालिकायाः आत्मानं कम्पयति इति विषय यदा २०२५ तमस्य वर्षस्य जनवरीमासे याचिका दाखिला अभवत् तदा उच्च न्यायालये केवलं ७९ न्यायाधीशाः एव कार्यं कुर्वन्ति स्म १६० इत्यस्य अनुमोदितस्य बलस्य ४९प्रतिशतं यद्यपि अधुना संख्या ८७ यावत् वर्धिता अस्ति तथापि अद्यापि केवलं ५४प्रतिशतं दक्षतायां कार्यं कुर्वन् अस्ति अन्तिमे सुनवायीयां यदा एषः विषयः न्यायाधीशस्य पीठपीठस्य समक्षं आसीत् तदा एम.सी. त्रिपाठी, सः तत् ‘गम्भीरः संवैधानिकः विषयः’ इति उक्तवान्, राज्यसर्वकारात् उच्चन्यायालयप्रशासनात् च स्पष्टनिर्देशान् याचितवान्। परन्तु उच्चन्यायालयस्य महाविद्यालयस्य भागः सन् सः अपि न्यायिकपवित्रतायै स्वं निवृत्तवान् ।
किमर्थम् एषा श्रवणं महत्त्वपूर्णम्-एषा केवलं याचिका एव नास्ति, न्यायस्य प्राप्तेः मौलिकस्य अधिकारस्य प्रश्नः अस्ति। एषा सुनवायी देशस्य सर्वोच्चन्यायालयः स्वस्य न्यायिकदायित्वं कथं निर्वहति इति निर्णयं कर्तुं शक्नोति।समग्रः देशः एतत् पश्यति – बारः, बेन्चः, सामान्यजनाः च यदि न्यायालयः शुक्रवासरे किमपि ठोसनिर्देशं ददाति तर्हि न केवलं उत्तर प्रदेशस्य अपितु सम्पूर्णदेशस्य कृते संस्थागत सुधारस्य आरम्भबिन्दुः भवितुम् अर्हति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 9 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 7 views

    You cannot copy content of this page