न्यायमूर्तिः वर्माविरुद्धं महाभियोगप्रस्तावः लोकसभायां अनुमोदितः-सभापतिना ३ सदस्यीयसमितिः निर्मितवती; उक्त- आरोपाः गम्भीराः सन्ति, तं पदात् दूरीकर्तुं क्रियान्वयनं आवश्यकं

नवदेहली। मङ्गलवासरे लोकसभायां नगदकाण्डप्रकरणे इलाहाबाद उच्चन्यायालयस्य न्यायाधीशः यशवन्तवर्मा विरुद्धं महाभियोगप्रस्तावस्य सभापतिः ओमबिर्ला अनुमोदनं कृतवान्। सभापतिः अवदत् यत्, ‘रविशज्र्र प्रसादः, विपक्षनेता च सहितं कुलम् १४६ सदस्यानां हस्ताक्षरैः सह प्रस्तावः प्राप्तः।’ सः अवदत् यत् अस्मिन् प्रस्तावेइलाहाबाद उच्चन्यायालयस्य न्यायाधीशः यशवन्त वर्मा इत्यस्यपदात्निष्कासनस्य आग्रहः अस्ति। सभापतिः अन्वेषणार्थं ३ सदस्यीय समित्याः घोषणां कृतवान्। अस्मिन् सर्वोच्चन्यायालयस्य उच्चन्यायालयस्य च प्रत्येकं १ न्यायाधीशः १ कानूनीविशेषज्ञः च अन्तर्भवति। यावत् अन्वेषणसमित्याः प्रतिवेदनं न आगच्छति तावत् एषः महाभियोगप्रस्तावः लम्बितः भविष्यति।
सभापतिः अवदत्-तथ्यानि भ्रष्टाचारं प्रति सूचयन्ति-‘न्यायाधीशजाँच-अधिनियमस्य प्रावधानानाम् अध्ययनं वयं कृतवन्तः।’ सर्वोच्चन्यायालयेन घोषितानां कानूनानां विषये सूचनाः अपि च अन्ये बहवः निर्णयाः अपि अस्माभिः स्थापिताः। सर्वोच्चन्यायालयेन शिकायतया गम्भीरप्रकृतिः ज्ञाता अस्ति। आन्तरिकप्रक्रिया अनुसृता आसीत्।”प्रकरणं विचार्य न्यायमूर्तिः वर्मा इत्यस्य प्रतिक्रियायाः, दिल्ली उच्चन्यायालयस्य मुख्य न्यायाधीशस्य च प्रतिक्रियायाः विषये सीजेआइ-संस्थायाः मतं निर्मितम् यत् अस्मिन् विषये सम्यक् अन्वेषणम् आवश्यकम् अस्ति। अतः ३ सदस्यीयसमितिः निर्मितवती ।’वयं स्मरामः यत् तत्कालीनः सीजेआइ इत्यनेन एतत् प्रतिवेदनं पीएम-राष्ट्रपतिभ्यः प्रेषितम्।’ अस्मिन् सति पूर्वविधानानुसारं कार्यं कृतम् इति अपि उक्तम्। समितिस्य प्रतिवेदने आरोपाः तादृशाः सन्ति यत् न्यायमूर्तिं वर्मा इत्यस्य निष्कासनार्थं कार्यवाही आरब्धा आवश्यकी अस्ति।’स्वतन्त्रानुसन्धानानन्तरं वयं ज्ञातवन्तः यत् भारतस्य संविधानस्य अनुच्छेद १२४ अन्तर्गतं नियमानुसारं न्यायाधीशस्य निष्कासनस्य प्रक्रिया आरब्धा भवेत्।’ निर्दोषचरित्रं न्यायक्षेत्रे पुरुषस्य विश्वासस्य आधारः भवति। वर्तमान प्रकरणसम्बद्धाः तथ्याः भ्रष्टाचारं सूचयन्ति, कार्याणि च प्रेरयन्ति।”संविधानस्य अनुच्छेद १२४ अन्तर्गतं इलाहाबाद उच्चन्यायालयस्य न्यायाधीशाः न्यायमूर्तिं वर्मां पदात् निष्कासयितुं प्रस्तावम् उपस्थापयन्ति।’ अस्मिन् विषये अग्रे कार्यवाही कर्तव्या। समुचितं ज्ञात्वा मया तत् अनुमोदितम्। न्यायाधीश वर्मा इत्यस्य पदात् निष्कासनस्य आरोपानाम् अन्वेषणार्थं मया ३ सदस्यीयसमितिः निर्मितः। समितिः सर्वोच्च न्यायालयस्य न्यायाधीशः न्यायाधीशः अरविन्दकुमारः, मद्रास उच्चन्यायालयस्य मुख्यन्यायाधीशः मनिन्दरमोहन श्रीवास्तवः, कर्नाटक उच्चन्यायालयस्य वरिष्ठाधिवक्ता बी.वी.आचार्यः च सन्ति।

  • editor

    Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page