नूतनः ‘फास्टैग’ नियमः कियत् सुविधां दास्यति ?

आनन्द शुक्ल/प्रयागराज
‘टोल-कर’-विषये प्रतिदिनं घटमानानां विविध-प्रकारस्य सामान्य-असामान्य-घटनानां मनसि कृत्वा अन्ततः केन्द्र सर्वकारेण पुनः पुरातन-टोल-नीतिषु परिवर्तनं कृत्वा नूतनानां फास्टग्-नियमानाम् कार्यान्वयनस्य घोषणा कृता अस्ति। केन्द्रसर्वकारेण परिवर्तितानां नियमानाम् वर्णनं ‘सुपरफास्ट् ‘फास्टैग’ इति कृतम् अस्ति। परन्तु एषा नवीनतमयोजना मासद्वयानन्तरं अर्थात् १५ अगस्ततः देशे सर्वत्र कार्यान्विता भविष्यति। विभागीय मन्त्री नितिन गडकरी इत्यनेन गत गुरुवासरे सामाजिक माध्यम मञ्चेन ‘एक्स’ इत्यस्य माध्यमेन देशवासिनां सह व्यापकसूचनाः साझाः कृताः। नूतननियमानां विषये जनानां मनसि केवलं द्वौ प्रश्नौ प्रमुखतया उत्पद्यन्ते। प्रथमं, इदानीं टोल-कर-स्थले दीर्घाः पङ्क्तयः न्यूनीभवन्ति वा?द्वितीयं, एतेन चालकानां किञ्चित् राहतं भविष्यति वा ?
ज्ञातव्यं यत् गतवर्षे अपि मन्त्री नितिनगडकरी इत्यनेन घोषितं यत् ६० कि.मी. परन्तु दुर्भाग्येन सा योजना कार्यान्वितुं न शक्यतेस्म। अल्पदूरस्य कोऽपि शुल्कः निरुद्धः नासीत्, अद्यत्वेअपिटोल्-सङ्ग्रहः यथासाधारणं प्रचलति। अधिकांशः पुरातनः टोल् प्लाजा ६० कि.मी.तः बहु न्यूनः अस्ति। ३०-४० कि.मी.दूरे निर्मिताः सन्ति। यदा कतिपयवर्षेभ्यः पूर्वं टोल प्लाजाभ्यः नगदसंग्रहणस्य नियमाः परिवर्त्य फास्टग् योजनां कार्यान्वितं तदा आरभ्य तस्य आयः बहुगुणितः अभवत् वस्तुतः ‘फास्टैग’ इति इलेक्ट्रॉनिकटोल्-संग्रहण-प्रणाली अस्ति, यस्याः नेतृत्वं एनएचएआइ-संस्थायाः भवति । टोलप्लाजाभ्यः संगृहीतं धनं शनैः शनैः सर्वकारीयकोषाय गच्छति। इत्यस्य उपयोगः रेडियो आवृत्तिपरिचय प्रौद्योगिक्या सह भवति, येन ग्राहकाः प्रीपेड अथवा बचतखातेः प्रत्यक्षतया टोल्-भुगतानं सुलभतया कर्तुं शक्नुवन्ति। २०२४ वित्तवर्षे सम्पूर्णे भारते राष्ट्रियराजमार्गेषु टोलसंग्रहणराजस्वस्य मूल्यं ६४८ अरब भारतीयरूप्यकात् अधिकं आसीत्। एतदेव कारणं यत् सर्वकारः एतत् विषयं गम्भीरतापूर्वकं गृह्णाति। ग्राहकाः अपि नूतननियमानां लाभं प्राप्नुयुः, तेषां आयस्य अपि वृद्धिः भवेत् इति सर्वकारस्य उद्देश्यम्। केन्द्रसर्वकारः राष्ट्रिय राजमार्ग-अधिनियम-१९५६तथाशुल्क-नियम-२००८ इत्येतयोः अन्तर्गतं टोल्-प्लाजा-माध्यमेन टोल्-सङ्ग्रहणं करोति। नियमेषु परिवर्तनं पूर्वं बहुवारं कृतम् अस्ति। परन्तु, गतदशकं वा यावत् टोल्-संग्रहणं प्रचण्डतया वर्धितम् अस्ति । तस्य न्यूनीकरणाय सर्वकारेण जनसमूहेन बहु दबावः वर्तते।यावत् सामान्यजनानाम् उपलभ्यमानस्य अर्थव्यवस्थायाः विषयः अस्ति, तावत् नूतना नीतिः इदानीं कृते निजीवाहनेषु प्रयोज्यः भविष्यति। १००० रुप्यकाणां वैधं वार्षिकं पासं प्राप्त्वा। ३०००, ग्राहकाः एकस्मिन् वर्षे २०० टोलकरं पारं कर्तुं शक्नुवन्ति। इदं पासं विद्यमानस्य मध्ये एव संचालितं भविष्यति, नूतनं प्राप्तुं आवश्यकता न भविष्यति। तथापि तस्मिन् एकः पक्वः स्थापितः अस्ति। अस्य योजनायाः उपयोगः केवलं भारतस्य राष्ट्रिय राजमार्ग प्राधिकरणस्य (एनएच एआई) तथा च विभिन्नेषु राष्ट्रियराजमार्गेषु एव भविष्यति। राज्यस्तरीय मार्गाः, निकायस्य अधिकृतमार्गाः, नगर निगमस्य च तया सह सम्बद्धता न कृता अस्ति। योजनायाः ग्राहकाः यत् लाभं प्राप्नुयुः तत् अस्ति यत् अद्यावधि प्रत्येकं एनएचएआई टोल टैक्सस्य भुक्तिमूल्यं १००० रुप्यकाणां मध्ये अस्ति। ५० तः रु. २००. परन्तु १००० रुप्यकाणां वैधपासस्य अनन्तरं। ३०००, केवलं रु. प्रत्येकं टोल् मध्ये १५ शुल्कं गृहीतं भविष्यति। एषः लाभः निजी वाहन चालकानाम् प्रत्यक्षतया उपलब्धः भविष्यति।
एतत् योजनायाः एकं उत्तमं वस्तु अस्ति। यदि चालकः एकस्मिन् वर्षे २०० टोल् न लङ्घयति तर्हि आगामिवर्षे अपि तस्य वैधता निरन्तरं भविष्यति। ये नित्यं नियमितरूपेण च राष्ट्रियराजमार्गेषु यात्रां कुर्वन्ति तेषां कृते ‘सुपरफास्ट् फास्टैग्’ योजना निश्चितरूपेण प्रभावी सिद्धा भविष्यति। विगतकेभ्यः वर्षेभ्यःकेन्द्रीयमार्गपरिवहनमन्त्रालये टोल्प्लाजासु यातायातस्य न्यूनीकरणाय बहु दबावः अस्ति। प्रतिदिनं कुत्रचित् वा अन्यस्मिन् वा युद्धस्य घटनाः ज्ञाताः सन्ति। एतत् सर्वं निवृत्त्यर्थं केन्द्रीयमार्गपरिवहनमन्त्री नितिनगडकरी इत्यनेन एतां योजनां कार्यान्वितम्। भारते राष्ट्रिय राजमार्गानां विशालं जालं विन्यस्तम् अस्ति। २०१४ वर्षपर्यन्तं राष्ट्रिय राज मार्गाणां कुलदीर्घता ९१,२८७ किलोमीटर् आसीत्, अधुना १,४६,१९५ किलोमीटर् यावत् वर्धिता अस्ति।
आगामिषु १० वर्षेषु राजमार्गानां दीर्घता सार्धगुणा वर्धते, तस्मिन् नूतनानि शुल्कानि अपि योजिताः भविष्यन्ति इति अपेक्षा अस्ति। अतः अयं क्षेत्रः सर्वकारस्य आयस्य महत् स्रोतः अभवत्। राष्ट्रिय राजमार्गात् सार्वजनिक निजी साझेदारी प्रतिरूपेण प्रचलितानां टोलबूथानां कररूपेण प्रतिवर्षं १.४४ लक्षकोटिरूप्यकाणि सर्वकारः अर्जयति। एतत् आकज्र्णं गतवर्षे संसदे स्वयं नितिनगडकरी इत्यनेन प्रस्तुतम्। देशे यस्मिन् युद्धसदृशे स्तरे मार्गजालं स्थापितं भवति, भविष्ये अयं क्षेत्रः सर्वकारस्य आयस्य बृहत्तमः स्रोतः भविष्यति इति भाति। आँकडानुसारं भारते प्रायः १०६३ टोलप्लाजाः सन्ति, येषु २०२५ तमे वर्षे ४५७ टोलप्लाजाः निर्मिताः। टोल नीतिः केन्द्रसर्वकारस्य इकाई अस्ति या सर्वाधिकं अर्जयति नूतनस्य नीत्याः अपि अस्य बहु अपेक्षाः सन्ति। केन्द्रसर्वकारः टोल् नीतिं राजस्व सङ्ग्रहस्य बृहत्तमं जनयति इति मन्यते, अतः एव प्रतिदिनं नूतनानि नियमानि योजयति एव। केवलंदिल्ली-मुम्बई-मार्गे एनएच-४८ इत्यस्य वडोदरा-भरुच्ा्-खण्डे स्थितस्य टोल्-प्लाजा-संस्थायाः विगतपञ्चवर्षेषु ४०० कोटि-रूप्यकाणां अधिकं धनं प्राप्तम् अस्ति सहकर ग्रुप् लिमिटेड् भारते मार्गशुल्क संग्रहणस्य बृहत्तमेषु कम्पनीषु अन्यतमम्अस्ति।यदिवयंटोल्-उपार्जनं पश्यामः तर्हि२०१८-१९मध्ये२५,१५४.७६ कोटिरूप्यकाणि, २०१९-२० मध्ये २७,६३७.६४ कोटिरूप्यकाणि, २०२०-२१ तमे वर्षे २७,९२३.८० कोटिरूप्यकाणि, २०२१-२२ तमे वर्षे ३३,९०७.७२ कोटिरूप्यकाणि, ३० २०२२-२३ मध्ये ४८,०२८.२२ कोटिरूप्यकाणि प्राप्तानि । अर्जनं वर्धयितुं साधु, परन्तु मार्गसुरक्षाविषये चालकानां चिन्ता अपि न्यूनीभवितव्या। सर्वकारेण सुविधासु अपि ध्यानं दातव्यं भविष्यति। सर्वे निर्विघ्नं सुचारुं च मार्गयात्राम् इच्छन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page