निवेश प्रस्तावानां वास्तविकतां ज्ञातुं १४ मण्डलानां निरीक्षणं कृतम्, समस्यानां समाधानं स्थले एव अभवत्

नवदेहली। वैश्विकनिवेशकशिखरसम्मेलने हस्ताक्षरितानां ज्ञापनपत्राणां कार्यान्वयनार्थं क्षेत्रे वरिष्ठाधिकारिणां दलं नियोजितम् अस्ति। इन्वेस्ट् यूपी सीईओ विजय किरण आनन्दस्य निर्देशानुसारं एमओयूषु समस्याः अवगन्तुं दलैः १४ जिल्हेषु आश्चर्यजनकनिरीक्षणं कृतम्। अस्य कृते मण्डलेषु प्रस्तावितानां निवेशपरियोजनानां २४ मापदण्डानां आधारेण परीक्षणं कृतम्। अस्य अभ्यासस्य विशेषं वस्तु आसीत् यत् ४० प्रतिशताधिकाः समस्याः स्थले एव निराकृताः। नवम्बरमासे भूमिपूजनसमारोहस्य पञ्चम संस्करणं प्रस्तावितं भवति। अस्य कृते १० लक्षकोटिरूप्यकाणां सज्ज परियोजनानां लक्ष्यं निर्धारितम् अस्ति। वैश्विक निवेशक शिखर सम्मेलनं जनवरी- फरवरी-मासेषु भविष्यति। इन्वेस्ट् यूपी नोडल एजेन्सी इति रूपेण द्वयोः बृहत् आयोजनयोः उत्तरदायी अस्ति। एतत् दृष्ट्वा इन्वेस्ट् यूपी सज्जतां कठिनं कर्तुं प्रवृत्तः अस्ति। अस्मिन् सन्दर्भे अधिकारिणां दलस्य निर्माणं कृत्वा १४ मण्डलानां आश्चर्यजनकनिरीक्षणं कृतम्।
एतेषु २४ बिन्दुषु मण्डलानां कार्यप्रदर्शनस्य परीक्षणं कृतम् उद्यामी मित्राः तथा जिला उद्योगकेन्द्राणां महा प्रबन्धकाः एमओयूनां कार्यान्वयनस्य विश्लेषणं कथं कृतवन्तः निवेशकैः सह कति सभाः अभवन? निवेशकानां विषयेषु किं कृतम् कार्यालयस्य वातावरणं कथं वर्तते निवेशकः कार्यालये कियत् सहजतां अनुभवति आसनव्यवस्थाः काः सन्ति ? इन्वेस्ट् यूपी इत्यस्य सज्जतां कथं प्रस्तुतं कुर्वन्ति? कति जनाः निवेशं कर्तुं रुचिं प्रकटितवन्तः कति एमओयू हस्ताक्षरितानि सन्ति ? भूमिपूजन समारोह-४.० कृते कति एमओयू-पत्राणि, निवेश समारोह-५.० कृते च कति एमओयू-पत्राणि हस्ताक्षरितानि कति निवेशकाः पश्चात्तापं कृतवन्तः कति यूनिट् इत्यस्य निर्माणं कतिषु उत्पादनं च आरब्धम् उद्योगबन्धुसभानां त्रयः मासाः अभिलेखः याचितः उद्योगबन्धुसभायां उत्थापितानां विषयाणां प्राथमिकतायां निराकरणार्थं मुख्यकार्यकारीविजयकिरणानन्देन निर्देशाः दत्ताः। अस्य अन्तर्गतं गतत्रिमासानां उद्योगबन्धुसभानां अभिलेखः सर्वेभ्यः ७५ मण्डलेभ्यः याचितः अस्ति । अस्मिन् निवेशकैः उत्थापितानां विषयेषु कृतस्य कार्यवाहीयाः विवरणम् अपि अन्विष्टम् अस्ति । उद्योगसङ्घस्य प्रतिक्रियां गम्भीरतापूर्वकं ग्रहीतुं तेन निर्देशाः दत्ताः। एतदतिरिक्तं नूतननिवेशप्रस्तावानां विवरणं पृथक् पृथक् सज्जीकर्तुं निर्देशाः दत्ताः सन्ति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page